________________
३७६
अलङ्कारकौस्तुभः ।
I
समाप्तपुनरुपात्तं नभ्यन्मतयोगसङ्घौर्णे | अर्द्धान्तरैक वाच कमनभिहितार्थं प्रसिद्धिधृतमपि च ॥ अपदस्थ पदसमासं गर्भितभग्नक्रमाक्रमाण्यपि च । अमतपरार्थञ्चेति ज्ञेयं दोषान्वितं वाक्यम् (ङ) ॥ ३४४काएवमेकविंशतिदोषाः । प्रतिलोमाचरमुक्तरसानुगुणवर्णप्रतिकूलवर्णम् । पुष्प को दण्ड क ण्डल प्रकाण्डभुजमण्डलम् ।
कम्बुकण्ठि ! समुत्कण्ठ कण्ठेऽकुण्ठा हरिं कुरु ॥ ६४
अत्र शृङ्गारे प्रतिकूलवर्णा : - एते तु वीररौद्रादावनुकूलाः । एवं वीररौद्रादो माधुर्य्यव्यञ्जका वर्षाः प्रतिकूला इति बोद्धव्यम् । पाहत उत्व प्राप्तो विसर्गों यत्र यथा
श्यामोऽभिरामो रमणो मदनो मोदनो हरिः । मनोविनोदनो भाति सततं गोपसुभ्रुवम् ॥ ६५. मष्टो लुतो विसर्गों यत्र यथा
स इत इत एहि देहि वात्रं शशिमुखि ! नापसर प्रसीद कृष्ण ! यमपि भवताद्भवत्प्रसादान्मनसि गतव्यथ उत्क उन्मदश्च ॥६६ पत्त्राद्ययोलुप्ता विसर्गाः ।
यथा-
संहिता सन्धिस्तया होनं विसन्धिरित्यर्थः । विवक्षितश्च सन्धिर्भवतीति वाक्यबात् कृतो विसन्धिः, स सक्कदपि दोषावहः, प्रगृह्यादिहेतुकश्चेदसकदेव । संहितायां होनमित्यर्थे संहितायां दुःश्रवमश्लीलञ्च इति त्रिविधोऽयं दोषः । क्रमेणोदाहरणानि -
तवैतद्ददनं इन्दुनिन्दकं पङ्कजेचणे !
सकलङ्की निष्कलङ्के कथमस्मिन्न लज्जताम् ॥ ६०
पत्र 'चन्द्र निन्दक' मिति पाठ्यम् ।
कलङ्गिनश्चन्द्रमसः सुभ्वाननमिदन्तव ।
afi faraपि प्रायो निष्कलङ्कमितोर्य्यते ॥ ६८ ।
संहिताद्दीनमिति - सप्तमीतत्पुरुषे खार्थे कृते हीन शब्दस्य निकृष्टार्थत्वाद : श्रवादिदोषदयमुक्त, तृतीयतत्पुरुषे कृते संहितया रहितमित्यर्थेन विसन्धिरित्येको दोष:, मिलित्वा
(ङ) दोषान्वितं वाक्यमिति - व्यत्रापि मम्मटादिमतमनुसृत्य गणना । विवचातः सन्धिभवतीति — तच्च गद्यप्रबन्ध े कथमपि सङ्घटते इति न त्वन्यत्र । यदाहु: - सहितैकपदे