________________
द्वितीयकरणः ।
साभ्यहेतुका तूक्ता सम्बन्धान्तर हेतुका । २५ का
यथा 'भगवद्भक्तिर्महत्सङ्ग:', 'भगवद्भक्तिरेवायम्' ' – अत्र कार्यकारणभावसम्बन्धः । ‘आयुर्धृतं,' 'आयुवेद' मित्यन्ये । कचित्तादर्थ्याात् यथा-' 'कृष्णसेवार्थी व्यापारः' कृष्णमेवा' । कचित् स्ववामिभावसम्बन्धात् यथा- - 'कृष्णस्य सवा कृष्ण:' । कचित्तात्कर्म्यात् यथा - ' कृष्णो गोपालनाद गोप:' | सत्र प्रयोजनं न रूढ़ि : (फ 1
--
पराक्षेपः खसिद्धार्थं परस्मिन् खसमर्पणम्
ययोस्त लक्षणे शुद्धे प्रागुपादानलक्षणे ॥ २६ का
४५
इमे सापासाध्यवनाने दिवि भवतः । साश्य सम्बन्धेनारोपे सति दे गौण्यौ भवतः, सम्बधान्तरेगा रोपे मति दे शुद्धे भवतः ।
महङ्गो भगवद्भक्ति जनक इति लक्ष्यार्थः - इत्यत्र सारोपा। भक्ति रेवायमिति साध्यवखाना | भक्तिजनकानां मध्ये महत्व ङ्गो यथा भक्तिजनकस्तथा नान्यः, एतादृशजनकतातिशयरूपप्रयोजनवतीयं लचणेति ज्ञेयम् । अयं व्यापारः कृष्ण सेवेत्यत्र तादर्थासम्बन्धे लक्षणा । कृष्णस्य सखा सुवलः कृष्णा एव, लखप्रातिशय एव प्रयोजनम् । 'गोप' पदस्य रुঢ়िशक्तप्रा गोपजातावेव प्रयोगः, तदतिरिक्ते गोपालन कर्त्तरि वैश्यजातौ गोपव्यवहारस्तु लाक्षणिक एव - यथा 'नण्डपं भोजयेत्यत्र 'मण्डप' शब्दो गृहे रूदिरपि मनुष्ये लाच बिकः । एतन्मतमालबाह—- कृष्ण गोपालनाहोपो न भवति किन्तु गोत्रजातिरेव । तेन गोपजातेर्यथा कर्मान्तरं विहाय गोपालनेऽत्यासक्तिस्तथा श्रीकृष्णस्यापि गोपालने यावत्र्यतिशय एव लक्षणायाः प्रयोजनम् । सर्व्वत्र खारोपः साध्यबखानास्थले प्रयोजनवतो लक्षणा न रूঢ়िः ।
पुनर्लक्षणायाः भेददयमाह - स्वत्य सिद्धार्थं पराक्षेप: यथा 'कुन्ताः प्रविशन्ती' त्यन कुन्त त्या वनस्य प्रवेशमिजार्थं परस्य पुरुषस्याक्षेपः -- तत्रोपादानलक्षणा ज्ञेया । एवं 'गङ्गायां घोष' इयत्र परस्मिंस्तोरे गङ्गागुणन्य प्रत्यपावनत्वादे: समर्पणम् -तत्र लक्षण
(फ) 'पुंयोगादाखप्रायाम् (४/१/४८) इति स्वयाखानावसरे दर्शितं भाष्यकृत्कैयटादिमतमप्येवम् । तथा च नागेशः - तात् स्यात्तथैव ताद्वर्म्यात्तत्सामीप्यात्तथैव च । तत्लाहचर्य्यात्तादर्ध्याज्ज्ञेया वै लक्षणा बुधैः ॥” तात्स्यात् यथा - 'मवाः हसन्ति' । इत् यथा— 'कृष्ण गोपालनात् गोपः । तत्खामीप्यात् यथा - 'गङ्गायां घोघः' । तत्वाद्दचर्य्यात् यथा— 'कुन्ताः प्रविशन्ति' । तार्थोदाहरणन्तु मूल एव । एवमपि
रसगङ्गाधरे ।