SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ अलकारकौस्तुभः । अन्तलताग्रहमनस्पतमं तमिस्रमालिन्य सा तव तनुभमतो वसन्तो। देवोदितेन्दुकिरणैर्विरतेऽथ तस्मिन्मा गाः प्रिय ! त्वमिति सौदति कृष्ण !राधा । पत्र तदाकारऽपि साऽनुरज्यतीति सामान्य विशेषकथनम् । अनुरागिवधमनोज्वरक्षतये त्वं ननु कष्ण ! भेषजम् । स कृती स सुहृत् स वत्सलः मुहदाधिप्रतिकारको हि यः ॥ ६. भन त्वां नीत्वा यदि तस्या विरहज्वरं नाहं शमये तदा सोऽपि न भविष्यति । प्रहच न कतिनी, न सुहत्, न वत्सला। तस्यां मनोज्वर. शमनं विना तद्रूपेण भेषजेन न सम्पत्स्यते । तसात्त्वं शीघ्रमेव गन्तुमर्हसीति विशेष प्रस्तुते सामान्यकथनम् । तुल्ये प्रस्तुते तुल्यस्याप्रस्तुतस्याभिधानेऽस्य त्रयः प्रकाराः श्लेष-समासोति. सादृश्य-रूपाः। क्रमेणोदाहरणानि न दोषदर्शी भवितैव विहान्यपुःस्वभावेन सतां वपुःषु । युज्येत फेनादिभिरम्बु दोषैरघौघविध्वंस्यपि गाङ्गमम्बु । ६१ एष श्लेषरूपः । [6 यहा-लोलोऽपि पानविवशोऽपि तमःखरूपोऽप्याक्षिप्यता समुखि ! न यमरः कदाऽपि । जात्यैव खेलनपरी व्रतसौभवम् यः सारग्रही भवति तास महागुणज्ञः ॥ ६२ अब वचस्य मानिन्याश्च तुख्ययोधमरमावत्योरभिधाने भेषरूपः ।] हो प्रेम तवायशो विरचितं सद्योऽविनिर्गच्छता येनानेन हतेन जीवितमिदं तद्येन सम्धार्यते । दृश्यमाना अपि परिहतस्तु तत्तद्दोपदी न भविता (7) । गङ्गाजले जलस्वभावेन फेनादिदोषा दृश्यमाना व्यपि जलं ब्रह्मद्रवरूपमघसमूहविध्वंस्यपि। अत्र 'दोघदर्शिशब्दो नानार्थवाचकत्वाच्छिष्टः। अत्र प्रस्तुते साधुशरीरे दोषदर्शनाभावेऽप्रस्तुतस्य गणाचलस्य पापसमूहनाशकत्वस्य कथनम्। माथरविरहेण याकुला औराधा खप्रेमागं सम्बोध्याह-हंडो खेदे हे प्रेम! सद्यः श्रीकृष्ण विच्छ दक्षणेऽविनिर्गच्छता येन जीवितेन तवायशो विरचितं तज्जीवितं येनावधिवासरेण धार्यते तस्यैव सुमहान दोषः-यत: शरीरान्तरे तस्य कृयास्य प्राप्ताववधा प्रकाशकृतां तदन्यस्य वच:' पदेन, यदाहुः सङ्केतकृत: 'अत्र वर्णना न स्तुति'रिति । 'अप्रस्तुतस्य प्रस्तुतपरा प्रशंसावच, त्यभिधानम्' । अलङ्कारान्तरेष्विवातापिपंचारत्वावहः (7) वाक्ययुगल शिथिलबन्धदोषदुष्टम्-एवं सर्वेष्वेव पुस्तकेषु । - -
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy