________________
-
अष्टमः किरणः । कार्यकारणसामान्यविशेषेषु तदन्यगौः । प्रस्तुतेषु च तुल्य च तुल्यगौः पञ्चधैव तत् ॥ २५५ का
तदप्रस्तुतप्रशंसनं प्रस्तुतेषु कार्यादिषु तदन्यगीः कारणादिनिरुक्तिः, चकारादन्येषामप्रस्तुतप्रसङ्गतुल्ये प्रस्तुते तुल्यस्याप्रस्तुतस्य गोश्चेति पञ्चधा । कार्ये कारणकथन, कारण कार्यकथनं, सामान्ये विशेषकथनं, विशेष सामान्यकथनं, तुल्ये तुल्यस्याप्रस्तुतस्य कथनमित्यर्थः । क्रमेणोदाहरणानि
गेहेन किं तेन सदासितेन (5a) दिनैथा तैः किमु यापितैर्वा । न यत्र मे चन्द्रकशेखरस्य यागोदय: सिध्यति साधु साध्वाः । ५६ अत्र शहाबिशि कच्चिहनाय गच्छामीति कार्ये प्रश्न प्रस्तुतेऽप्रस्तुतस्य तत्कारणस्य प्रशंसा। .
'कुतः समागच्छसि राधिके ! त्वं' ? यत्र स्थिता तस्य मुखं निरीक्षे। 'क यासि मुग्धाक्षि ! समं सखीभिर्न कस्य पुष्यावचयो ह्यभौष्टः १ ॥
अत्र 'कुत आगच्छसि' 'क यासी'ति प्रश्ने प्रस्तुतेऽप्रस्तुतस्य तस्य तत्कारणस्य तम्मुखावलोकनस्य पुष्पावचयस्य च प्रशंसा। यत्र तन्मुखावलोकन भवति तत्व यामः, पुष्यावच यस्तु व्याज इति ध्वनिः (झ)।
अस्ताचलं चुम्बति भानु विम्वे रहे रहे गोकुलसुन्दरीणाम् ।
दिव्यानुलेपाभरणाम्बराणि कृष्णानियन्ते परितः सखीभिः ॥ ५६ . अत्र तदागमने प्रस्तुते कारण कार्यमुक्तम् । ___ सदासिन बन्धनाधिकरणेन तेन गेहेन किम् ? घिङ् बन्धने अधिकरणे क्तः। यत्र राहे दिवसे वा मम चन्द्रकशेखरस्य महादेवस्य पक्षे श्रीवास्य यागोदय: पूजोदयः पचे कन्दपयागोदयी न साधु सिध्यति। अनेति-कञ्चित् प्रश्ने। हे सखि ! वनाय गच्छामीति प्रस्तुतस्य कार्यस्य प्रश्न प्रस्तुतस्य तस्मिन् वनगमने कारणस्य रहे कन्दर्पयागामावस्य सिद्धेः प्रशंसा कथममित्यर्थः। अस्ताचलमिति-अप्रस्तुतस्य वस्खाभरणादाहरणरूपकार्यस्य पर्शमा तया दूत्या कृता-तथाच सन्धमाकाले वस्खाभरबादिभिर्विशिक्षा: सर्वाः श्रीकां मिलिष्यन्तीति भावः। साधूनां शरीरेषु पु:स्वभावेन कामादिदोषा
(झ) वाक् कथनमिति एतदेव प्राचीन हितालक्षणात् भेदस्फुटीकरणम् ! एवमपि
(50) 'सुधामितने ति (ग) पुस्तक पाठः ।