________________
षष्ठकिरणः ।
२४५ स्पर्शाः स्वपञ्चमाधास्था अटवर्गा लघ रणौ।
माधुर्य्यव्यञ्जका वर्णा नैकरूपाः क्रमेण चेत् ॥ १८०का नेकरूपा इति पृथक पृथग्वजा एव। अटवर्गा इनि टवर्ग : केवलो वा खपञ्चमाधःस्थो वा ओजस्येव । उदाहरणम्
विधाय पुष्पावचयं चलन्त्या मञ्जीरनादो मदखञ्जनाच्याः ।
मन्दोऽप्यमन्दं हरिमञनाम कुजेशयं जागरयाञ्चकार ॥ ३ नैकरूपाः क्रमगीत्ये करु पत्वे दूषणम् । यथा
कान्ते निशान्त एकान्ते पादान्ते क्लान्तिमन्तति ।
अञ्जस्ते गञ्जनव्यञ्जी मजीरो मज्जुभिः स्नैः ॥ ४ इत्यादेः खलनुप्रासरीतिरूढ़स्य वर्त्मनः । माधय बहुलत्वपि गोड़ोया रीतिरिष्यते (ग)॥१६०(क)का किन्तु-उभो तव कजाक्षि ! कान्तिः काञ्चनबन्धुरा ।
अम्बु दोपरि शम्मेव नन्दनन्दनवक्षसि ॥ ५ तहदित्यर्थः। तेषां माधुर्यादीनाम्। स्पशी इति-कादयो मकारपर्यन्ता वः स्पशी इत्यर्थः । तम खस्य कवर्गस्य पञ्चमो ङकारः तदधःस्थाः स-स-ङ्गग वर्णा माधुर्ययनका भवन्ति-एवं चवर्गादपि शेयम्। अटवा इति-टवर्गास्तु सर्वथैव न माधुर्यव्य अकाः । रेफ-ण कारौ लघु एव माधुर्यवञ्जको ; चेत् यदि ते पञ्चमाधास्था वर्णी एकरपा न भवन्ति तदा माधुर्यच नका:- यदि चैकस्मिन्नपि काये -ङ्गादिसजातीयवर्णानां धारावाहिकतया निवेशस्तदा दोष एव-उदाहरणे व्यक्तीभविष्यति । तस्मात् एथवर्गजा एव पक्षमा धास्थसंयुक्तवर्णी ग्राह्या, न त्वेकवर्गजा इत्यर्थः । एकवर्गस्थसजातीयवर्णीमा निवेशो दोषो यथा 'कान्ते निशान्त' इति । कान्ते श्रीकृष्ण एकान्त निशान्त मन्दिरे स्वामविष्य पदान्त लान्तिं श्रममन्तति बध्नाति सति। अति अदि बन्धने धातुः-श्रम प्राप्तवतीत्यर्थः । वन्मजोर एवाः शीघन्तव ममनस्यात्रेव त्वं वरीस प्रत्याक्षेपस्य इसी प्रकारकः । ___ अनुप्रासरीतियुक्तस्यास्य मार्गस्य मधुरवर्णबहुलत्वेऽपि गौड़ीया रीतिरेवान, न तु रसनिष्ठ माधुर्यमिति ज्ञेयम् । शम्पा विदा दिव। तदमेव माधुर्यमयमेवानुप्रास इति
(ग) चकारात् आदिपदेन शान्तोऽपि गृहीतः। इदानौं रसनिष्ठधर्मत्वमेघां दर्शयति । विधा विभागस्य तत्वमूलसुद्योतकदुक्तमत्र स्मरणीयम, तच्च प्राक् दर्शितम्, प्रसादगुणस्य रसविशेषातिरिक्तत्वम्। प्रसादच खलु वाक्यनिहो गुण इत्यन्याभ्यां भिन्न इति जयदेवादिमतम् । गौड़ीया रोतिरिति-अयरुपविभागोरीतिगुणस्वरूपनिरूपण कालुष्यकलितोऽमवस्थापादकच,