________________
२४४
अलङ्कारकौस्तुभः । किञ्च मतान्तरकथनमेवैतत, तेन दशविधत्व न दुष्टमिताभयमस्माकमभीष्टम् (10) (ख)।
प्रथ मार्यादयः के ते इत्याह-- रञ्जकत्वं हि माधुर्य चेतसो दृत्तिकारणम् । सम्भोगे विप्रलम्भे च तदेवातिशयोचितम् ॥ १८६ का चकारात् करुणादौ च (ग) । चेतोविस्ताररूपस्य दीप्तत्वस्य हि कारगम् । भोजः स्याहौरबोभत्सरौद्रेषु क्रमपुष्टिकृत् ॥ १८७ का
दौप्तत्व शैथिल्याभाव: गाढ़तेत्यर्थः। तच्च चेतसो विस्तारहेतुर्विस्फार. कारणम्-क्रमाहौरादिषु पुष्टिमईतीत्यर्थः ।
श्रुतिमात्रेण यवार्थः सहसैव प्रकाशते। सौरभ्यादिव कस्तूरी प्रसादः सोऽभिधीयते ॥ स सर्वेषु रसष्व व सर्वाखपि च रौतिषु ।
उपयुक्ताः (ग)-१८८का म प्रसादनामा गुणः ।
व्यञ्जकाः स्युर्दाश्च रचना अपि ॥ १८४ तेषामित्यर्थात्। तत्र वर्णानां व्यञ्जकत्वमिदानीं दर्शाते, रचनाया रीतिनिरूपणे दर्शयितव्यम् । ते माधुर्य्यादयः के किंखरूपा इत्यपेक्षायां लक्षणमाह-रसनिष्ठमाधुर्य रक्षकत्वम्।
सौरभ्यादिति-यथा कस्तूरीगन्धो वस्लादिभिराहतोऽपि सहसा कस्तूरौं प्रकाशयति व्यवस्थानयरूपकार्यवेचिनियामकतया कारणत्रयमेव कल्पाते-कारस्वैचिोय याचा- . मेव स्फुटसपलम्भात्, अवान्तरगुणानामङ्गाङ्गिभावविवरणाम त्यादस्युटत्त्वाच्चेति भावः।' म तु गुण इति-न गुणान्तरमिति यावत् । । एतेषां प्राचीनोक्तानां कचिदोषत्वमिति पत्ततेरेव वाममादिभिः शेषिकगुणवेन स्वीकृतिमपलक्ष्यीत्य। गोवईनेति-अत्र यतिभङ्गो लक्ष्यः । उभयमेवेति-मतान्तरकथनं नामवदामित्यलम् । (10) 'दुष्टमित्युभयमेव'त्यादि (क) (क) पुस्तकयोः पाठः, --मित्युभयविधत्वमिति (ख) पुस्तके ।