________________
अन्नङ्गारकौम्भः !
स जयति येन प्रभवति दृशि सुदृशां व्यञ्जनावृत्तिः । अतिशयितपदपदार्थो ध्वनिरिव मुरलीध्वनिरागते ( क ) ॥ २ जयतिरत्नाकर्मकः सर्व्वोत्कर्षवचन:, तेन नमस्कारो व्यज्यते, स्वापकर्षबोधानुकूलव्यापारविशेषो नमस्कार इति न्यायात् । सर्वोत्कर्ष दर्शयतिपढं वैकुण्ठादिस्थानं, पदार्थों वस्तुभृतो ब्रह्मानन्दः, ताभ्यामप्यतिशयो, तवं तत्रापि दुर्लभ इत्यर्थः । तत्र बोजमात्र – येनेत्यादि - येन हेतुभूर्तन मुग्रां गोपाङ्गनानां दृशि नेते व्यञ्जना विगताज्ञ्जना वृत्तिः प्रभवति, नन्दाधतत्वात् ।
कथमोऽयं त्रिमुकुटमणिः श्रोकर्णपूरगोस्वामी स्वतश्लोकानां स्वयमेव टौकामाह ( 2 ) - प्रन्थारम्भ इनि । ग्रन्थकारः स्वयमेव मन्तग्रन्थस्य ममाप्तिनिविघ्ना भवत्विती त्यर्थः । चतन्यनामा विग्रहश्चेतन्यविग्रहः, कथम्भतः ? कृष्णः श्रीऋणाभिन्नः । जयति सर्वोत्कर्षेण वर्त्तते ! खोयो यो भजनानन्दरबस्तत स्वयमेव सत्रयाः यो भ्रमो तिष्ठन् 'पामरपर्यन्त' सुधया रूपयाच्चकार निमज्जयति स्म (3) ॥ १ ॥
भक्तासक्तः शमनशमनच्चच्चमत्कारकारी वंशीधारी भवतु शरणं रावणारिर्हरिया |
समाधिसिद्धस्य सुजन्मनो मनाङनारायणस्थान्वयल ब्वजन्मना । निधीयतेऽलङ्कृतिकौस्तुभोपरि प्रागल्भासुम्धेन हि मौक्तिकावली ॥ प्रवाचां प्राचां सरणिमनुसृत्य कृतकृत्या भवेयमिति ।
त्वरयति मम मतिर्नु यत कोऽपि वावदूको जातः ॥
(क) नमस्कारश्लोकेनैतेन ग्रन्थार्थोऽपि मनाक् दर्शितः । अतिशयितौ स्वमहिम्बा न्यग् भावित पदपदार्थों येनेति वाक्यमेवोभयत्र वरम्, प्रतिशयितं पुरासुरप्रभाव' मित्यादिप्रयोगदर्शनात् । एवमत्र राजदन्तादित्वस्वीकार गौरवं परिहार्यम् । मुरलीध्वनेः शब्दतत्त्ववेदिन भक्तानाच्च सकाशे पदपदार्थातिशायित्वं स्फुटमेव । 'लावण्यमिवाङ्गनाखिति न्यायात् यञ्जनापरनाम्रो ध्वनेः पदपदार्थाश्रितत्वेऽपि सहृदयैः पदपदार्थातिशायित्वं स्वीक्रियते । यदाह ध्वनिकारः खयमेव
यत्नार्थः शब्दो वा तमर्थमुपसर्जनौलतखार्थो ।
व्वतः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥ (१।१३)
( 2 ) 'व्याखयामाई' इति (ख) (छ) पुस्तकयोः पाठः ।
(3) 'अथवा खेषु राधिकाइदिभक्तजनेषु आनन्द मान्छुदायको यो रसः पारस्तव सहचराद्रसमाखाद