SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Prapanchasaratantra, Patala III. (Verse 43-) प्रथमकिरवः । ग्रन्यस्याभिधेयमप्युपमाऽलङ्कारण दर्शयति-ध्वनिरिवेति । ध्वनिरुत्तमकाव्यतत्त्वं व्ययभूतं यत् किमपि। म कीदृशः १ प्रतिशयिती पदपदार्थों येन, पदपदार्थातिरिक्त इत्यर्थः । सुष्टु पश्यन्तीति सुदृश पालनारिकाः, तेषां दृशि जाने येन व्यसनात्तिः प्रभवति प्रभुर्भवति । किञ्च ध्वनि दबछ। तदुक्तम्मूलाधारात् प्रथममुदिता यस्तु भावः पराख्यः पश्चात् पश्यत्यथ हदयगो बुद्धिय मध्यमाख्यः । Sankaracharyya-.. वक्के वैखय॑थ रुरुदिषारस्य जन्ता: सुषुम्ना बहस्तस्माद्भवति पवनप्रेरिती वर्ग:मः ख॥ 'जि' अभिभव दंति पराभवार्थ कजि धातु, मकमकः, अनन्तद्यावृत्तार्थमाहनयतीति। स्वनि हो योऽपक बोधस्तदनुकू न यापारी नमस्कार इति नमस्कारलक्षणम् । अब तु म्बापेक्षया उत्कर्षवोधकाले तुल्य वत्तिवेद्यनान्यायेन स्वस्मिन्नपकर्ष बोधो बायते, ताइशोधानुकून यापारे (4) 'जयतो ति प्रयोगः । तत्कतम्रन्थकारस्यापि वाचनिकनमस्कारसिद्धिरिति भावः। 'पदं यवसितित्राण न्यानलक्ष्माङ्गिवस्तुष्वि'त्यभिधानात् 'पद'शब्दोऽन वैकुण्ठादिस्थानविशेषवाचकः । तथा ‘पदार्थशल्दोऽषि वास्तववस्तुभूतब्रह्मानन्दरूपपदार्टविशेषवाचकः। ताभ्यां पापदार्थाभ्यां मकाशान्यो तिशय उत्कर्षस्तरिशिष्टः। तथाच पदपदार्थाभ्यां मकाशादतिशयित इति ; राजदन्तादित्वात् पूर्वनिपात:। अवातिपूर्वका कर्मक शो'धातुरुतकर्षवाचकः। तत्र तत्र वैकुण्ठे ब्रह्मानन्द च दुर्लभ इति-ननु तस्पेक्षया सुरलीध्वनौ उत्कर्षवोधे सति कथं तत्र मुरलीधनेईलभताप्रतीतिः, यथा मखादापेक्षया मन्दहासोऽतिशयित इलाके न च मुखे मन्दबासस्य दुलभताप्रतीप्तिभवतीति चेत् ? उच्यते-अनातिशयपदमत्कर्षवाचकम् म पोतकविशेष: वैकण्ठ (ख) चतुथ्यी शब्दानां प्रशत्तिरिति दर्शनम्। स चोत्पत्तिपचत: वैखर्यादि. . भेदेश्चतुभिः, बोधयापारविचारमालम्बा जातिगुण क्रयान्याखाश्चतुर्भिश्च सच्यते। अबोत. पत्तिपक्षमवलम्बाव योगशास्त्रमतोद्धारः। 'वैखरी शब्दनिष्पत्तिमध्यमा प्रतिगोचरा। योतितार्था च पश्यन्ती मना वागनपायिनी' इत्यप्यभिन्नो माग:। अग्रेऽप्येतत् वखते। नादोत्पत्तिविषये प्रतीयानां मतमत सादरं तुलनौयम्। वितुमिचनकपचैतन्यायवियहः सन् भूमौ स्थितं पामरपर्यन्तं पापया सुधया सपयानभूवत्यय:इत्यधिकः पाठः कैवलं मुद्रितपुस्तक एव हसते। anापारी यो नि पाह: (क) (ख) (१) (क) पुष ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy