________________
पलधारकौस्तुभः । तथापि सर्वोत्कर्षशालिक, तत एव वेदादिसबसिडेः । तत्पचे, प्रति पतिययन सुप्तौ पदपदार्थों यस्मिन्, परम्परया बर्ग पदादीनां सर्वेषां ध्वनिरव बीजति भावः । व्यज्यते प्रनया ममिति व्यञ्जना माया, तस्याः वृत्तिः प्रपञ्चः येन प्रभवतीति। सुदृशां ज्ञानिनां जाने। शेषोभयपक्षखोकारः काव्योपयोगित्वात् । . प्रकारान्तरणोक्तमय स्तौति
गोकुखललनामोदी नानाविध एव स खलु भावानाम् । शावल्पप्रशमोदयसन्धिमुगन्धिश्चमत्कारी ॥ ३. "..
पत्रापि त्रय एवार्थाः। स इति मुरलीध्वनिः काव्यध्वनिादश्च । आधे भावानां व्यभिचारिप्रभृतीनां, हितीये तेषामेव, तोयं भूतानाम्। आये ब्रह्मानन्दाभ्यां वृन्दावनस्य य उत्कर्षस्तस्य हेतुरूपः। तथाच मुरलीध्वनौ वृन्दावनोत्कर्ष हेतुरूपोतकर्षलदेव सिध्यति यदि वैकुण्ठे ब्रह्मानन्दे च मुरलीध्वनि तिष्ठतीत्याक्षेपबतादेव तब तब दुभताप्रतोति: स्यादेवव्यभिप्राय:: तत उत्कघविशेघे हेतुमाहयेन सरलीध्वनिना गोपागनानां नेने विगतमझनं यत्र, तथाभूता वृत्तिः सत्ता प्रभवति। तथा च वृन्दावन एव सर्वपुरुषार्थ शिरोमणिभूतस्य मुरलीध्वनिहेतुकगोपाङ्गमाप्रेमोदयस्य सम्भवः, न तु वेकुण्ठे। ब्रह्मानन्दं तु प्रेममामान्यस्य गन्ध एव नास्तीति भावः। ग्रन्थस्याभिधेयं प्रतिपाद्य मुत्तमका यस्य तत्त्व स्वरूपम्। अतिशयितो अतिक्रान्तौ पदपदार्थों येन, पदपदार्थाभ्यामतिरिक्तो भिन्न इत्यर्थः । अतिक्रमणार्थकोऽतिपूर्वक शौ'धातुः सकर्मकः। यथैक एव 'जि'धातुरुत्कर्षार्थकञ्चेदकम्मकः पराभवाय तु सकर्मकः, तथाऽनापि खस्मिन् स्वस्यातिक्रमणासम्भवात् अतिक्रमणलिङ्गनेव पद अर्थ च धानेभदप्रतीनि: स्यादेवेति भावः। शि ज्ञान इति, 'टक ज्ञाने ज्ञातरि निम्वि'त्यमरः। . अषः योगशाखमते प्रणवघटकीभूतनादब्रमत एव स्वायत्पत्तिः। एवं पका ; सर्व शब्दा नित्या एव, कछतावादाभिधातेन तेषां प्राकट्यमेवोत्पत्तिः। तमतमानम्याह- किल्लेति। तदुक्त योगशाख। यस्तु भावो नाले वरूप: सन् नाभिकल्पमालाधारात् प्रथमसदयं प्राप्नोत् “परा' इति आखा यस्य तथाभूतो भवति, अथानन्तरं स एष हदयं चित्तं गतश्चेत् 'पश्यन्ती'त्याख्यो भवति, बुद्धियुक्तच्चे मध्य माऽख:, वक्त कण्ठ गतश्चेत् 'वैखरो' इति आख्या यस्य तथाभूत: । प्रणवघटकीभूतनादस्य स्वरूपानुभवस्तु रोदनसमये नामिकाबारा यथाकश्चिद भवतीत्याच-गादियोजन्ती. नांसास्थितसघुम्नानाड्या बद्धः, तथाच नाखाहारेव यथाकथश्चित नादखरूपः प्रत्यक्षो