SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः । पूर्वरागः कृष्णस्यापि स्यात् — इत्यतः परं तथैव दर्शयते । तत्र प्रलापः -- उदयति शमी, श्रीराधाया न तन्मुखमण्डल' १६४ वलति तिमिर', प्राणेश्वय्या न नीलनिचोलकः । इमति हरिताञ्चक्रं, तस्या न नाम सखीगणो, भ्रमति भुवने ज्योत्स्नैवास्या न देहरुचिच्छटा (ऋ) ॥ ४१ उन्माद: हे वासन्ति ! विलोकिताद्य सुमुखी राधा त्वयास्मिन् वने ? वातान्दोलितपल्लवैः करतले 'र्ना ने 'ति (19) किं भाषसे ? यातानेन पथैव सा परिमलैस्तस्या यदन्वीकता ! पश्चात्तस्मिन् वैगुण्य दृष्ट्वा स्वतपुष्पेषु पतन्त्यहो न मधुपा भ्राम्यन्ति सव्वी दिशः ॥ ४२ एव । एवं कौलीन्यरचायामपि श्रवाऽस्त्येव, किं कर्त्तव्यम् । उद्देगान्मम मनोऽनवस्थितं जातं, ततस्तत्तत्करणे प्रतिबन्धकं भवतीत्यर्थः । तस्मात् कस्यापि यनो गुणैम्ममान्तः कर जर्जरं कृतम् -- घुणैरिवेति - णा: कौटविशेषा यथा काष्ठ जर्जरं कुर्व्वन्ति । तदानीमेवोदितच्चन्द्र राधिकासुखं मत्वा हर्षो जातः कृष्णः सखेदमाह–उद्यतीति । व्ययं राधामुखमण्डलं न भवति, किन्तु शशी चन्द्र:, नवोदय, तन्मुख खण्डलन्तु सदा प्रकाशमानमेव । एवमन्धकारं रात्रिकालीनवस्त्रं मत्वाऽ६ | इदं प्राणेश्वर्या निकृष्टमपि नीलवख न भवति, किन्तु तिमिरं, यतश्चन्द्रोदयाहुसति इदन्तु न । तस्याः सखीगणो न, अपि तु हरितां दिशाच्चक्र', यतचन्द्रोदयेनैव सति प्रकाशते तेषान्तु सर्व्वदेव प्रकाशः । एवमियन्तस्या देहरु चिच्छटा म भवति, किन्तु ज्योत्स्व - यतो भुवनमध्य इतस्ततो भ्रमति, सा तु सदैकरूपैव (18) । हे वासन्तीति । ना नेतीति-‍ - मया राधिका न दृष्टेति प्रभाव से चेत्तदा त्वद्वचनं मिधव, (ॠ) निश्चयान्तेन सन्देहालङ्कारेण सूचितो हृद्दूगो नायकस्य - 'नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचरः' इतिवदुपभोग्य: । 'तत्' 'ग्रसौ' इत्यादि पदेन पूर्वाभूतानामामोदसुपननयतां भावराशीनां परामर्शः । तेन च सूचितेन वैसाहश्येन तदानीन्तनप्रकाशः । व्यत्र विधेयाविमर्शदोषस्पर्शः पद्यमेतत् कथञ्चित् ग करोति । (18) एवं (ग) (ङ) पुस्तकयोः । 'सदैकखरूपें वे 'ति (क) पुस्तके,' सदैकर सखरूपं वे 'ति (ख) (क) पुस्तकयोः । (19) 'मो नेति' इति (ग) (घ) पुस्तकयो : पाटः । नअर्थ 'नो' इत्याकारान्तस्याव्ययस्व ग्रहणं की दृश्यते, अतो मूले बोसाहितसामञ्जस्य साधनाय कथिसगौडीयभाषा सादृश्योपलचणार्थं च परिदर्शितः पाठ एव प्रेथाम् ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy