________________
पञ्चमकिरगाः ।
१६५
अथ व्याधिः
नो कथ्यते किमु कथाविषयो यदि स्याबो गोप्यते किमु भवेद्यदि गोपनीयः । आपच्यमान इव हद्दण एष भाव:
कष्णस्य कामपि दशां भजते न विद्मः ॥ ४३ जड़ता-त्वां खपलबमवलोकयितु विलिख्य
वैवर्ण्यमाप तव वर्णविलोकनेन । तूलीग्रह सति कशाजनि तूलिकेव
चित्रोद्यताजनि हरे ! स्वयमेव चित्रम् ॥ ४४ मरणममङ्गलवेन न वर्ण्यते, भन्या तु वय॑ते । तद्यथा
निखिलेन्द्रियसंवर्ते श्यामसुधाधाममधुरिमायते ।
मनानन्दविवत्तें मात तः पर वर्ते ॥ ४४ केचित्त-"नयनप्रीतिश्चिन्ता सङ्कल्पः स्वविच्छेदः ।
काश्यं विषयनिवत्तिीनाशः स्यादयोन्मादः ॥ Rasasadhakara किन्त्वनेनेव पथा वा राधिका गता, यस्मात्तस्याः परिमलेरन्यौलता भ्रमरावत्पुष्य षु म पतन्ति, किन्तु तस्याः सुगन्धग्रहणार्थं भ्राम्यन्ति ।
यदि कश्चिदर्थः कथाविषय: स्यात्तदा किं मोऽर्थो न कथ्यते अपि तु कथ्यत एव । एवं यदि गोपनीयः स्यात्तदा किन गोप्यत, अपि तु गोप्यत एव । क्षणेन तु वृदिस्थभावस्य निर्वचनासामात् स तावन्न कथ्यते न वा गोप्यते । अतः कृष्णस्य भावः कामनिबंचनीयाँ दशा प्राप्नोतीति न विद्मः। एष भाव: कोहणः? ईषत्पच्यमानहरण दवस यथा सब्बैरडण्यः समन्तरे पौड़ा जनयति तइत् ।
वर्णते-हे हरे। त्वां विलिख्यावलोकयितुं तव चिनोपयोगिवर्यादर्शनमागेव वैवीखरूपसात्त्विकविकारमपि। तदनन्तरचित्राथन्तलीग्रहणे सति कशाजनि। तदनन्तरचित्रायोयता सती खयमेव चित्रमजनि जड़ा बभूवेत्यर्थः। __ अधुना पूर्वरागावस्थयाऽबन्तयाकुला श्रीराधा सखों प्रत्याह-हे मात: सखि ! सङ्घन्द्रियाणां संवत: प्रलयो यत्र तथाभूतानन्दविवत् । कथम्भूते? श्यामसुधामयदेहस्य मार्यरूप यावत्तों भ्रमियंत्र । तत्र निमग्नाऽहमत:परं न वत्से न जीवामौलका तत्क्षये मूञ्चिता बभूवेति भावः। 'संवत: 'प्रलयः कल्प' इत्यमरः। एवं सति नित्यसिहानां मूच्छीपर्यन्तदशा वक्त, ततोऽधिका नातीनि ज्ञेयम् (ट)।