________________
पञ्चमकिरणः |
मुग्धा सुधांशुकिरणे जलगते भवनदाइचकिताची |
॥ १७
दातुमवधिलेखं प्रविशति भवन निवाय्य सहयान्तीः एषु पूर्वौ सम्भोगे, परौ विप्रलम्भे । सर्व्वत्र रतिः स्थायी - स चोभयमिष्ठः, अन्योन्यमालम्बनम्, उद्दोपनमन्योन्यलावण्यादि विजनस्थानादि च अनुभावः करग्रहणादिः, व्यभिचारी श्रमजड़ताऽदिः । विप्रलम्भे च रतिरेव स्थायी, स चोभयनिष्ठः, विप्रकर्षेऽपि रतेस्तथैव स्वतः सिडत्वात्, चालम्बन' पूर्ववत्, उद्दीपनं विप्रकर्षोऽन्योन्यदुःखानुभवचन्द्र चन्दनपवनादिय, पशुभावचिचलेखादिः : । उभयोरेवानन्दत्वाद्रसत्वम् - पानन्दस्वाधत्वादात्मनश्च बहिरिन्द्रियापेचित्वमाचत्वाभावात् स्फूर्त्तिपर एवानन्द : ( ) |
. काथ माथुरविर हेयात्यन्त या कुलाया राधाया गवाक्षदारा गृहमध्ये प्रविष्टां चन्द्रकिरवान दाहकत्वादग्नित्वेन जानन्त्यास्तस्याश्चेष्टामाह । चन्द्रकिरणस्यामित्वेन ज्ञानामुग्धा । भ्रमरसुद्दिश्य राधयोक्तं 'मधुप कितवबन्धो' (भागवते १० । ४०/१२ ) इत्यादि पव्यसङ्घवसखाच्छुला व्याकुलेन श्रीकृष्णोन तस्याः प्रायरचार्थं काचिदवधिपती प्रेषितति शेयं, जीवनहेतुभता सा पत्नी गृहमध्य बखीत्, तदानयनार्थं सा भवनं प्रविशति । बच्चयान्तोः सखीनिवाति —अनेन पत्रग्रानयनार्थं मद्देहस्य दाहो भवति चेङ्गवतु, सखीनां दाहो माऽखिति तस्या अभिप्रायः ।
१५३
(ड़) सुधांशुकिरणाद्दाचातको विरहियां मसहमतीति हि कविसम्प्रदायसमयः । निवार्य हयान्तो:- मम प्रेम्बो निदाययं फल महमेव सङ्घिषेत्र, कथं मतृप्राबप्रियाः सखो मदन्तान्त इति चिन्तया तासां निवारणम् - वस्तुतस्तु तवावधिलेखे लिखितस्या वधेईशनकौतूहलमपि त्वरया हेतु::- स च लेख इष्टमन्त्र इव प्रायारामः प्रिय व सुतरां गोप्यो भवतीति कामिनामाचारः । प्रतिचयमनुभूता ब्यप्यपूर्वीयमाया नियमधिमधुरास्तास्ताः प्रेमलीला लेखतस्ततः स्मारिता वा भवेयुरिति ।
1
(ढ़) उभयोरेवेत्यादि - सम्भोगरतावानन्दः स्फूर्त्तिम्यां वहिरिन्द्रियवृत्तिगोचर:विप्रलम्भ प्रियप्राप्तप्राकाङ्क्षाजनित आनन्द उत्तेजना वा वर्त्तते । तथा च चोरकवकामस्पर्शनि पये - 'प्रासादे ला पथि पथि च सा पृतः सा पुरः सा पर्य्यते सा दिशि दिशि च सा तडियोगातुरस्य । इंडो देवः प्रकृतिरपरा नास्ति ते काऽपि सा सा सा सा सा सा जगति सकले कोऽयमचैतवादः ॥ विप्रलम्भ बहिरिन्द्रियगततृप्त रभावादानन्दो नास्तीति वक्तुं नं शक्यते, यत व्यानन्द ग्रात्मधम्मः - 'न खलु बहिरुपाधीन् प्रीतयः संगायन्त े ।' स्फूतिंपर एव - प्रकाशशरीर एवानन्दः, स च प्रकाशो बहुधा बहुशो भवति । स्फूर्त्तिखन - धम्मस्य विलास परा काष्ठा ।