________________
१५४
पलहारकोखभः। पनेन गारो विविधः सकोगो विप्रखपति । पारः परस्परावलोकनाधरपानचुम्बननादशनवतादिप्रभूतप्रभेदोऽप्येक एव गते। अपरस्वाभिलाषविरोप्रवासथापहेतुक इति पञ्चधा। लोक एव शापहेत:तेनालौकिकातर्विधः (प)।
पभिलाषः पूर्वरागस्तस्यावस्था दश स्मृताः । ७५ का बादाः सम्भोगः नखदनाक्षतादिप्रपुरभेदविशिष्टोऽपि सम्भोगत्वरूपसामाग्वधम्मक एव गण्यते। अन तु भेदविवक्षया सम्भोगविप्रलम्भयोः कियन्त: प्रकारा दयने । परन्तु 'प्रायागत: क्रमामामप्रेमवैचित्तादूरतः। प्रायः संक्षिप्तमहोर्यसम्पन्नहिमती विदुः।'
बादज्ज्वलनीलमणौ विप्रलम्भसम्भोगयोचतुचतुर्भदा उक्ताः, पुगः प्रत्येकमस्याएवं विप्रलम्बो हाशित, सम्भोगच हानिशस्, समदायचतुःषष्टिः।
(4) सम्भोगदङ्गारस्य परस्परावलोकनाबनुष्ठानसहलेख प्रभूततमभेदत्व', परसज्वलगोलमगयादिषु रमतत्वसूचकै ग्रन्थेषु तस्यैव मुख्यगौणभेदेनादौ दैविध्यम् । 'सख्यो जाग्रहवस्यायाम' 'स्वप्ने प्राप्तिविशेषोऽन हरेर्गीय इतीर्यते' इति लक्षणलषितं तत्, तबादास्य मेदस्य पूवराग-मान-किषिदरप्रवास-सदूरप्रवासभेदतच चत्वारो विभेदाः, सेवा प्रत्येक मंषिप्तादिटीकाकदुदाहृतभेदान्तररुपविभागादयं मुख्यः सम्भोगण्टङ्गार: घोड़शभेदामकः। एवं मौणोऽपि सामान्य-विशेषादिचतुविभेदेन संक्षिप्तादिप्रागुल्लिखितावारभेदान्तरेच घोड़शविधः। अतएव 'हात्रिंशत् सम्भोगा:' इति टोकालन्निदशः खसम्प्र. दावमसाइमोदितः । एषां प्रत्येकश: लक्षणादाकरे दृश्यम्। सम्भोगदङ्गारस्य भङ्गान्तरेण कामरतिभेदेन रेविध जोवगोखामिक्लतलोचनरोचन्यादिषु सूचितम्-तम द्वितीय पानालौचित्रपचे पोलणे मम्भवान्न पुनर्विभेदप्रपञ्चः। विप्रलम्भष्टङ्गारस्य टीकाक्षदर्शितभेदैः पूर्ववम्मुख्यगौणभेदमागंण च हानिशदिधत्वम्। नौलमयावभिलायस्थले पूनरागस्य विरले प्रेमचित्तास्य ईस्थिले मानस्योछेखो दस्यते। खौकिकाश्रितविप्रलम्भस्य पवारो भेदा पवाचोनदशरूपकदर्पणादिनिबन्धषु। तेषु तावत् प्रवासशापयोन रचक ग्रहणमापातत बायतौ चेकपालत्वात् । तत्र रहौत: करणात्मको विप्रलम्भोऽव प्रवासभेद एक रह्यते यदाहुनौलमणिलत:-'विप्रलम्भं परं केचित् करणभिधमूचिरे। स प्रवास विशेषत्वाने वाला एथगौरित: ॥' 'यूनोरेकतरमिन् गतवति लोकान्तरं पुनर्जन्थे । पिमनायते यदेकतरा भवेत् करणविप्रलम्भाव्यः' इत्युक्तालक्षण: दङ्गार: पदेवोभयबिहोखबावारबिते श्रोलमान नसभूरतिपक्षे न सम्भवत्येवेति च तत्वम्। स्थायिभावं रति लचीलब ताक्तिविलासाधिक्यहेतुततिशोपजीव साधारयी-समय-समभेदेन