SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ अलकारकोस्तुभः । प्रियायाः स्वानन्दप्रतिहतधियः, किन्त्वपधनो घनोसृष्ण कृष्ण प्रति समतनोत्तजनमिव ॥ १४ यथा वा मृदुस्पन्दं लीलाकरकिशलयोत्कम्प मुदयत्प्रसूनेषुक्रीडाविवशमुदितालिव्रजसुखम् । अमन्दीकुर्बाणझिमपि कलकण्ठध्वनिकलां मिषेवे राधाङ्ग हरिरथ वसन्तानिलमिव ॥ १५ चित्तस्य क्षणमात्रनितिकते तस्या मुखं चित्रितं सद्यः पत्रमभूत्ततः परमहो पूर्णेन्दुरकोमित्तः (14)। भानन्दामृतमण्डलम्पुनरभूद्धिङ्मां ततोऽभूहिष तत्पश्चाद्यभूव तहत सखे ! मत्संविदो गोचरः ॥ १६ पर्वादानन्दमूर्छिताया राधाया अपघनो देह एव सम्भोगे धनोत्तृष्णां कृष्णं निवारयितु. मार्जनमिव समतनोत्, तस्यास्तनने सामर्थोऽपि तत्परिजनरूपो देह एव श्रीकृवं तत त्युत्प्रेक्षा। वस्तुतस्तु माऽनन्दवैवश्येन वाम्यादिकमपि क न शशाकेत्युत्प्रेक्षाजहारगम्यो वस्तुध्वनिः। तर्जनमेवाह-श्रीकृष्णो न तस्याः पाणिबन्दे ते सति रन. वलयटिति झणितं, तथाच रनवलयानाआङ्कारशब्देनैव इतरूपो देवः श्रीकृष्ठन्ततर्ज। ___ यथा वेति-हरी राधाया अङ्ग सिधेवे-यथा 'महाप्रसादानं सिधेवे' इत्यक्ते महाप्रमादस्य भोजनमेव सेवेति बुध्यते, तथैवावाप्यस्य सम्भोग एव सेवेति शेयम। अङ्ग कोशम्? वसन्तकालस्थानिलमिव। साधम्मामाह-तत्सम्भोगसमये म्हदुस्पन्द वमन्तानिलमपि स्टदुस्पन्दं. निवारणलीलया करकिशलयस्योत्कम्यो यन, अनिलपचे लौलाकर: कौतुककरः किशलयस्य नवीनपल्लवस्योत्कम्पो यत्र, उदयन्ती प्रमूनेघोः कन्दर्पस्य या क्रीड़ा तया विवशम्, उदितमालोबजाना सखीसमूहानां सुखं यत्र, पचेऽलिबजाना चमरसम्हानाम्। कलो मधराम्फटो 'न नेति कण्ठध्वनिस्तस्य कला वैदग्धी किमप्य निर्वचनीयं यथास्यात्तथाऽमन्दीकाणं सर्वोत्कर कुळणं, पक्षे कलकण्ठः कोकिलः । औराधाविरहेण याकुल: श्रीकृष्ण: सुवलं प्रत्याह-चित्तस्येति। पद्ममभूदितिपादनबन्ध सुखसशसुखननकत्वेन तचिहितं पद्ममभूदित्यर्थः। पश्चात्तचिनदर्शनेन जाता या तस्याः साक्षाहर्शनमहोत्कण्ठा तया तचित्रं विघवदाहकत्वेन विषमभूत् । सदवारं यदभूत्तमम संविदो ज्ञानस्य गोचरो न भवति-तथा च विरहपौड़या मूळ पातिति भावः। (14) 'परमही पूसचादीधितिरिति (ख) (क) पुस्तकयोः पाठः।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy