SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अथ पञ्चमः किरगाः। प्रथा'मा किल रस' इतुक्तस्य काव्यपुरुषस्यात्मनो रसस्याभिव्यक्ति लक्षणं भरतमुनिसूत्रं प्रमाणयबाह'विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्ति'रिति का (क) ... Bharata----Natyasastra. Chap. VI. पूर्व ध्वनिप्रकरणे रमात्मकध्वनिः कायपुरुषस्यात्मत्वेन कथितः, अतस्तस्य रसस्याभिव्यक्तिः साक्षात्कारस्तस्य लक्षणं ज्ञापक भरतमनिसवं प्रमाणयितुमाह-अथेति । (क) भरतोपत्रं किल रसतत्वयाख्यानमित्यपपादयन्तोहि तब भवन्त बालवारिका बादावेव रसविवेचनप्रसङ्गे तन्मतमेवीदाहरन्ति-अत्रापि खैव पडतिः। मूलोक्तमतिप्रसिद्धमेकमेव सूत्रप्रतीकमपनीय बहुधा वितन्यमानश्चिताप्रवाहो रमशास्तस्य यापकता. सपपत्तिं भोगादिकच प्रकाशयतितराम-तत्र तावद्रसस्वरूपनिरूपब उत्पत्तिवादिनां भमालादीनाम्, अनुमितिवादिनां श्रीशङ्ककप्रतीनां, मुक्तिवादिना भट्टनायकपुर:सराणाम, अभिव्यक्तिवादिनामालङ्कारिककुलचड़ामणीनां सुग्रहीतनाम्बामभिनवगुप्तपादानां राद्वान्ता: प्रकाशवदादीनां प्राचां ग्रन्थत एवालोकनीया:-न च तेषामतो मूले प्रपश्चः । कौस्तुभवतस्तु आत्मवादिनां दर्पणकदादौनां मतमेवानुसरन्ति, युक्त वेतदिति पूर्वमेवावोचाम। तत रसस्य कायात्मतया तदुबाटनमुखेन दार्शनिकविचारादि व दर्शिती मूलेतदानीन्तनगौंडीयवशावसम्प्रदायिनो रमतत्त्वमाविष्कुबाणा वहवः श्रीरूपसनातनादि. गोखामिपादाः एथगेव तन्मूलानिवन्धान्विरचयामासुः तत्र चार्वाचीनानां जिज्ञासा खत एवादरः सम्भवितेति न कृतस्तत्प्रकटनप्रयासः । अपि चालकारशास्त्रस्य पेह रसखरमात्माद्याविष्कारकल्पने न तावमुख्यतस्तात्पर्य किमपि कल्पनीयम्। भरतनावशाल अन्यालोक-दशरूपक-रसार्शवसुधाकर-रसमचादिषुः वहुए निवन्धेष्वत एव न दार्शनिकतत्त्वनिरूपणादि लक्ष्यते-सा च प्रथिता प्रथाऽनापि वरीवर्तीति । तानेवोपनीय विशेषासखेनान' रसकिरणे बालोकपातः। तत्र भावविभावादिपारिभाषिकपदानां लवणा• लक्षितार्थो नाटयशाचे (घष्ठाध्याये सप्तमाथ्याये च) निपुखं दर्शितः । “यथा नानाबननोपधिद्रयसंयोगाइसनिष्पत्ति:.......... तथा नानाभावोपगता अपि स्थायिको
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy