SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ११६ अलङ्कारकौस्तुभः । प्राधान्येन पदेशा भवन्तीति कचित् केनचिदावहार' इति । ननु रखध्वनौ भावध्वनिरवश्यं वाच्य दीपकतुल्ययोगिताद्यलङ्कारध्व निरूपमाद्यलङ्कारान्तभत इति, तथा च कञ्चन प्रधानया मेहमादाय ध्वनित्वं कचनाङ्गिभूतमादाय गुणीभूतव्यङ्गात्वमिति निमित्तदय. समावेशादिनिगमनाविरह एकतरत्वकल्पने नास्ति तावद्युक्तिरिति न वाच्यं यतः प्राधान्यख्यापनमतिशयितचमत्कृतिमत्तयेव भवति । तथाचाङ्गीभूतरखादीनां चमतुलाऽति ये गुणीभूतयङ्गात्वं व्यङ्गिनस्तथात्वे ध्वनित्वमिति तद्दिदां व्याहारः । न तु ग्रन्थे ध्वनिगुणीभूतयङ्गप्रयोरितरेतरसंयोगे यङ्गप्रार्थस्य न तथा चमत्कारप्रकारो लचितो यथा तत्याविमिश्रत्वेन व्यङ्गात्वे, स च युक्तिप्रकार: नासम्यङ्, अतोऽन प्रागेव दर्शितात् योगरूपप्रयोगलच्याटु 'गुणीभूतयङ्गा' पाद गुणीभूतव्यङ्गात्वमेषामायातीति सुप्रतीतं वचः । गुणीभूतयङ्गामयं काव्यमखिलमलङ्कारशोभामादायैव प्रवर्त्तते, ग्रतो 'रूपकादिमलङ्कारं वाचामाचचते परे" इति भामहोक्तदियां तत्र तेषामलङ्काराणां वाह्यतया स्थिति त्वन्तरङ्गतयोत्तमत्वसाधककल्पेन । इति -
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy