________________
प्रसिद्धार्थमेवाभिधत्ते । तद्यथा
दशमः किरणः ।
×૭૨
राधामाधवयोर्यत्तत् प्रेम क्षेमकरं महत् ।
तत् किं वर्णयितुं शक्यं गिरा देव्याऽपि कर्हिचित् ॥५० 'तत् किमिति पुनस्तच्छब्देनैव निराकाङ्गम् । एवं प्रागुपात्तस्य यच्छन्दस्य वीप्सायामुत्तरवाक्यस्थस्य तच्छब्दस्यापि वीप्सा कर्त्तव्येवेति न नियमः, तदकरणेऽपि दोषाभावात् । यतो वीप्साप्रतिपाद्यं यत् किञ्चिच्छन्दार्थरूपं तदेवोत्तरवाक्यस्यैक तच्छब्देनैव समय ते, उत्तरवाक्य स्थितिसामर्थ्यादेव । यथा - गुणा अपि कापि भवन्ति दोषा दोषा अपि कापि गुणा भवन्ति ।
यो यो गुणस्त े स स तादृगेव दोषस्तु यो यो न च तस्य लेशः ॥ ५१
अन टतोयचरणे द्वयोरपि वीप्सा, चतुर्थ चरणे यच्छष्टस्यैव । उक्तोदाहरणहये प्रामाण्यं यं यं व्यतीयाय पतिंवरा सा विवर्णभाव: स स भूमिपाल:' (Raghu VI. 68 ) इति कालिदासः, 'यद्यत् पापं प्रतिजहि जगवाथ ! 'नम्रस्य तन्म' (Malatimadhava I.) इत्यादि भवभूतिः ।
पदाम्बुजद्दन्द परागवाही सुपावनोऽयं तव मातरिश्वा ।
ललाग हे वैष्णव ! पुण्ययोगात् पूतः कृतार्थश्च कृतोऽस्मि तेन ॥ ५२ अत्र मातरिश्वा ललागेति तव मातरि वा ललागेति विरुद्यमतिकद्दाव्यम् । अथ पदांशेऽप्येते श्रुतिकट्ठादय इति यदुक्त ं तदुदाक्रियते । परमसहृदयत्वात् सर्वभूतप्रियत्वाद्भगवदनुगतत्वात् सर्वदा दुर्लभत्वात् । जगति कति न धन्याः पुण्यदेहा हगन्तैरपि घनमघभाजामप्यवं नाशयन्ति ॥ ५३ 'तत्' पदं प्रसिद्धार्थमेव । तदुभयस्योदाहरणमाह-गुणा इति । कस्यचित्पुरुषस्य पाण्डियादयो गुणा अप्यसत्खङ्गेन दोषा भवन्ति । उक्त हि देवा (घ) चतुर्थस्कन्धे – विद्याऽदिभिः 'त गुणैः घड़भिरसत्तमेतरेः' । एवं खोपुवादिसहितगृह रूपदोषा अपि सत्सग गुणा भवन्ति । उक्त ं हि दशमे (१४१३६ ) ब्रह्मणा - ' तावद्रागादयः स्तेनास्तावत् कारागृहं यहमिति । अत्र तु यो यो गुण: स स ताडगेत्र गुणरूप एव, न कदाचिद्दोषरूपः ।
देथे इति स्यात् । व्यादर्श पुस्तकसङ्कलयितुः प्रमाद एवायं न तु भागवतपुराणेऽसामान्यव्युत्पत्तिमतां टीकाक्लचरणानाम् । तथा च (४।३।१७) देव प्रति भगवतो भवस्य वाक्यम्विद्यातपोवित्तवपुर्वयःकुलैः सतां गुणैः षड्भिरसत्तमेतरैः । स्मृतौ इतार्या तमानदुर्दश: स्तब्धा न पश्यन्ति हि धाम भूयसाम्" इति । व्यसत्तमानामितरैः दोषभूतैरित्यर्थः । त्वात् समासः कथञ्चित् समाधेयः ।