SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः । अत्र-त्वात्-त्वात्-त्वात्-त्वादिति श्रुतिकटुत्वम् (घ) । सत्प्रीतिमत्तां तव किं वदामः सर्वत्र ते कृष्ण ! समैव दृष्टिः । स्वभावरागा न भवन्ति नूनं क्वचिद्विरागाः कचिदूढ़रागाः ॥५४ पदांश मत्तशब्दः चौवार्थेन निहतार्थ: तेन 'प्रोतेः प्रभावं तव किं वदाम' इति पाव्यम् । तव तन्वङ्गि ! तरलैरपाङ्गानां तरङ्गकैः । पञ्चयोरिषवः पञ्च राधे ! स्युः शतकोटयः || ५५ इति पदांशगतम् । 'अपाङ्गाना 'मिति बहुत्वमनर्थकं तेन 'तव तन्वङ्गि । निकरेस्तरङ्गानामपायो' रिति पाठ्यम् । यथा वा 'दूराद्द्रावयतेऽवगुण्ठनपटं वामाङ्गुली पल्लवेरभ्य मयि सङ्गते करयुगेने 'त्यादि (५म किरणे ८८ लोकः) । अत्र 'पल्लवै'रिति बहुवचनमनर्थकम् । तेन 'लोलाङ्गुलिमुद्रये त्यादि पाठ्यम् । विजेयः कामसमरे राधया माधवो मुदा । सखीमण्डलमध्ये ऽपि प्रजगल्भे न तत्रपे ॥ ५७ पत्र 'विजित' इति क्त प्रत्यये वाच्य' 'विजेय' इति ख्यत्-प्रत्ययोऽवाचकाः । तेम 'जितोऽपि सारसंग्राम' इति पाठ्यम् । शिरीषपुष्पादपि पेलवं वपुर्धुनोति यस्याः शयनेऽपि कौसुमे । प्रादर्शच्छ्राससमीरणादपि मन्त्रायतीदं सहते तथा व्यथाम् ॥ ५८ चत्र 'पैलव' मित्यनोलं व्रीड़ाजनक, तेन 'कोमल' मिति पाठ्यम् । व्यशोभयत्रैव वीच्श्वः । एवं यो यो दोषस्तस्य त्वयि ले ग्रोऽपि नास्ति - - यच्छन्द एव वीप्सा, न तु तत्पदे । सदिति - सर्वत्रासनेषु कंसादिष्वपि मोक्षदायकत्वात् समैव तत्र कृपामयी दृष्टिः । जगदर्त्तिनो जनास्तु सर्वत्र स्वभावसिद्धानुरागविशिष्टा न भवन्ति किन्तु कचिह्न षिषु विरागाः कचिदनुकूलेषु जनेषूदरागा भवन्ति । कामक्रीड़ाप्रचुरे जलयुद्ध होलिकोत्सवा दौ राघया विजेयः विजितोऽपि माधवोऽहमेव जितवानिति मिथ्या प्रगल्भे, नतु aad | दिविष्ठानामिति पदांशे विष्ठ ेति निर्देशादश्लीलम् । एवं पूयते इत्यादौ पूय दिविष्ठानामिति - एवं पूयत इति च - एतच गोर्वाणवाण्या पूर्वतर वैशिष्टय विलखितात् स्थितिमदिति न नित्यताऽस्य स्वीकाय्या, परं 'कुरु रचि' मित्यादि प्राचीनतरग्रन्थकारादिदर्शितेषु स्थले विव कृत्रिमतया विच्छित्तिहानिकर मित्य नित्यदोषास्पदम् । दोषायां नित्यानित्यत्वत्ययस्याः ध्वनिप्रस्थानाचायैः पूर्वेर्विशदं व्यवस्थापितेति सेवात्र प्रमाणम् । पूर्वैनेयार्थ
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy