________________
३2
अलङ्कारकौस्तुभः ः ।
अत्र यो वादी भवति तस्य जिगीषा मे नास्ति, यः शिष्यो भवति तस्मि - अनुग्रहोऽपि नास्ति । किन्तु मन एव उभयायितं तेन तस्यैवोभयं निग्रहानुग्रहौ - इति वाक्यद्दये पूर्ववाकये यत्तदोरभावेऽपि यत्तदर्थं प्रत्यायकत्वम् । तथा 'सा' विति शब्दः स इत्यस्यार्थं नाभिधते । यथा
गुणानां निकष, गुणाना-मुत्पतिभृ मिर्भवती च राधे ! जनस्तृतीयः कथमत्र योग्यो येन द्दयोर्दोत्यमुरौक्रियेत ॥४८ अत्र 'स' इत्यर्थे न असौ-शब्दः, अपि तु प्रकान्त एवार्थे । यद्यपि 'यस्ते प्रियोsat न जहाति पार्श्व' मिति यच्छब्दानन्तरं व्यवहितो. ऽप्यदः शब्दस्तच्छब्दप्रतीतौ समर्थवद्भासते तथापि विना तच्छब्दान्तरं न वाक्यार्थ परिपोषः । तच्छन्दोपादानेनैव स स्यात् । यथा—'यस्त` प्रियोऽसौ स तवैव पार्श्वे' इति ।
यस्त` मनोरत्नहरः सुनेत्रे ! नवोननीलाम्बुद वृन्दकान्तः । राकेन्दु निन्दा करवक्त्र बिम्बो मयाऽयमालोकि वन प्रयान्त्या ॥ ४८
यत्तु (5) कचिदिदम्-शब्दवददः शब्दोऽपि तच्छन्दार्थमभिधत्ते, तत्तु तद्यथा नैकवाक्य स्थम्, उत्तरवाक्यस्थमेव तथा, नतु योऽयं सोऽसाविति यच्छन्दनिकटत्व, तथा सति प्रसिद्धार्थबोधकमेव, यथा यच्छन्द निकटस्थ स्तच्छन्दः or ये पण्डिता स्ते वादिघु निग्रहं शिष्येष्वनुग्रहच्च कुर्वन्ति । एतद् यमेव तेषां साध्यं भवति मम तु तद्द्यं साध्यं न भवति, किन्तु मन्मन एव मम वादि । तथाहि रे मनस्त्वं भगवच्छीकृष्णकीर्त्तनस्मरणादौ तिष्ठ, विषयेषु मदामा तिष्ठति मदाज्ञामनङ्गीकुर्वत् सदा विषयेषु तिष्ठति इत्यतो भगवच्चरणाश्रयणरूपबलेन तन्मनो जित्वा शिष्यं करिष्यामि । पच्चात् भगवन्मधुरनामकीर्त्तनादौ निमज्जनरूपानुग्रहं मनोरूपशिष्य विधास्यामीत्यत ग्राहन वादीति । उभयायितरूपस्य वादिशिष्य स्वरूपस्य मनस उभयं निग्रहानुग्रहौ मतं मम सम्मतम् । मयाऽयमालो कीत्यत 'इदम् ' - शब्दस्तच्छन्दार्थबोधकः, तददः शब्दोऽपीति यदुक्त, तत्तु नैकवाक्यस्थम् अपि तूत्तरवाक्यस्थमेव । यच्छन्द निकटस्यं तच्छब्दस्य प्रसिद्वार्थबोधकत्व उदाहरणमाह । राधामाधवयोर्यत् तत् प्रसिद्ध प्रेम तत् किं वर्णयितुं शक्यम् । कार द्वितीय'तत्' शब्देन सह 'यत्' शब्दस्याकाङ्क्षा, तेनैव 'यत्' पदं निराकाङ्गम् यतः प्रथमं
निबन्धस्योपष्टम्भ स्थितम् । परमसहृदयत्वादिति न प्रत्ययप्रयोगकृत चित्राचा निश्च सुतरां लक्ष्या । परिवृत्तौ मूलनाशसम्भावनेति न कृता तवेच्छा ग्रन्थकृता । देवा इति
(5) ' तत्तु तबथेति' प्रत्यंशदयस्य स्थानभ्रंश: (ख) (ङ) (छ) पुस्तकेषु ।