SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ दशम: किरणः। एवं प्रस्तावतो यत्तदोः सम्बन्धोऽपि विचार्यते । तथाहि यत्र हि प्रक्रान्तासिहानुभूतार्थविषयस्तच्छन्दः तत्र यच्छन्दो नापेक्षितः स्यात् । यथा-वृन्दावने चन्दनवातशोते सचन्द्रिकायां निशि सुन्दरीभिः। कलिन्दकन्यापुलिनेऽतिरम्ये स रासलास्योत्सवमाततान ॥ ४४ प्रत्र 'स' इति प्रक्रान्तं श्रीकृष्ण मेव प्रस्तोति। 'स रासलास्यं विततान कृष्ण' इति पाठे 'स' इति प्रसिदिमावद्योतकम् ।। सा कान्तिरकान्तरसायनं दृशां स वाग्विलासः श्रवसा सुधाश्रवः । तहीक्षितं प्रेमरसस्य दुर्दिनं कदा पुनमें विषयो भविथति ॥४५ अत्र तच्छब्दोऽनुभूतार्थ:-एवम सिमवर्थे वीसाऽपि दृश्यते । ते ते कटाक्षाः स स वाग्विलासस्तत्तत् स्मितं तत्तदसीमधाम । ते ते गुणा हन्त समस्तमेव ममाधुना कन्तति मम मम (घ) ॥४६ एवञ्चोत्तरवाक्यस्थी यच्छन्दः पूर्ववाक्यस्थतच्छन्दं प्रति न साकारः । यया-त्रैलोक्य लक्ष्मोमुकुटैकरत्नं श्रीकृष्ण एव प्रणयेन मेव्यः ।। येन खकीयं पदमादरेण प्रदीयते मुक्त्यधिकं भजाः ॥४७ अनोत्तरपदस्थो यच्छन्दः खाच्छन्दानव शोभते । पूर्ववाक्यस्थो यच्छष्ट उत्तरवाक्यस्थं तच्छदं प्रति सापचः-यथा 'येन स्वकोय'मित्याद्युत्तरमई पूर्वाई यदि भवति तदैव तच्छन्दाकाहा। तेन 'बोलण एव प्रणयात् स सेय' इति चतुर्थ चरण पाव्यम् । इयोरनुपादानेऽपि योरथः कचिदवगम्यते । यथाऽस्मद्गुरोःन वादिनिग्रहः कार्यो न शिष्यानुग्रहोऽपि च । उभयायितरूपस्य मनसो युभयं मतम् (घ) ॥ Srinatha-Bhagavatamatadipika-Introduction नेति। प्रतिप्रत्ययमादाया'मलाक'मित्यत्र बहुवचनस्यापि विधेयत्वं ज्ञेयम्। एवं ममापोबनेकवचनस्य। अयमर्थः ममैकस्यापि त्वज्जनमध्ये लेखश्चेत्तदा सखीसहितानामस्माकं बहीनामिदं सौपगम्-अलास्मनिष्ठबहुवचनस्य तथा खनिष्ठेकत्वस्यापि विधान ज्ञेयम्। अधुना माथरविरहेण याला श्रीराधिकाऽह-तत्तत् सौमारहितं घाम प्रभावादि समस्तमेव मर्म मर्म सन्तति। शोके विरक्तिनं दुष्यति। योयत्तदोः। नवादीति-एतच ग्रन्थक्लद्गुरु चरणानां श्रीमहागवतमतनिष्कर्षमाविष्कतकामानां बष्यवाणां श्रीनाथाचायावां सप्रश्रयमात्ममतनिवेदनमिति श्रीभागवतमतदीपिकाख..
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy