________________
पञ्चमकिरणः
१७५ एवं कुवचिच्छठोऽपि । यथा
एकत्रैव क्तासने निजनिजैरालीजनैः कुत्रचित क्रीडाकुनगृहाङ्गने व्यवहितो दूरण दृष्ट्वा प्रिये । वंशीकूजितसूचितातिनिभृतं चन्द्रावलौं लग्भयन्
सझेतन्सरसा रसादभिसरन् राधा हरिः पातु वः ॥ ५५ अथ विभावप्रसङ्ग नायकस्य सहायाः सखायः, एवं नायिकायाः सख्यः । तेनादौ नायकस्य सहाया लक्ष्यन्ते ।
सहायाः स्युः सहचरास्ते भवन्ति चतुबिधाः । सखायश्च प्रियसखास्तथा नर्मसखा अपि ॥ अकस्मिन् कुछ मखीभिः सह राधाचन्द्रावल्यौ। लताऽदियवहितः प्रोक्षणो दूरत एव दृष्ट्वा राधां चन्द्रावलीवियुक्तां कत्तुं दूरे सङ्केतका गत्वा सरलौशब्देन चन्द्रावली. माजहाव, तं शब्दश्चन्द्रावल्येव रणोति, नान्या तस्या अचिन्त्यप्रभावत्वात्। तकृत्वाऽति. वृधा चन्द्रावली सखीभिः सहिता केनचिन्मिघेण तत उत्याय तदेव सङ्केतस्थलं जगाम । ततः श्रीक्षण सखेन राधिकामभिसमार। एतदेवाह-एकवेति । एकत्रैव कृतमासनं याभ्यामेवम्भू ते प्रिये राधाचन्द्रावल्यो लताऽदियवहित: श्रीकृष्णो दूर एव दृष्ट्वा वंशीशब्दन सूचितमतिनिभृतं सङ्केतस्थलं लम्भयन खयन्तरसा वेगेन रमादानन्दात राधामभिसरन वो युभान पातु ।
'उदात्ताद्यैश्चतुर्भेदेखिभिः पूर्णतमादिभिः (पूर्ण पूर्णतर-पूर्णतमाचैरिति )। बादशात्मा चतुर्विशत्यात्मा पत्यादियुग्मतः। नायक: सोऽनुकूलाडोः स्यात् सवतियोषितः ।' इत्यज्ज्वलनीलमणौ। तब नीलमणौ कृष्णे उत्तमादिभेदकल्पनं न सन्यक, अतस्तस्थले पूर्णतमादितारतम्येन भेदकल्पना। दियादिभेदस्यापि स न विधयः-तरनायकेम्वित्र न तत्रोपपत्याखङ्गतिरपि, अत: संख्यानयनमत्यमित्यलं बहुना। एषां भेदानां प्रत्येकशी भिनान्यदाहरणानि दर्पणनीलमण्यादिषु निबन्धेपु स्पष्टानि। अनुकूलनायकस्य विश्वप्रसिद्ध सदाहरणं रामायण कथानायक: सचरितनिकयो दिवादियः श्रीरामचन्द्रः, वैववतन्त्रस्थितौ तु 'राधायामेव क्षारय सुप्रसिद्धाऽनुकूलता । तदालोके कदाप्यस्य नान्यासः मति बजेत् ॥' इति कृत्वा तस्यैव' तथात्वेन निद्द शो शेयः एवमेव श्रीगीतगोविन्द "राधामाधाय हृदये तत्यान बनसुन्दरी:॥" अनुकूलस्य दक्षिणस्य च तस्य देशपातकालादिप्रभूततमभेदकलनया परत्वं शठत्वं वा कादाचित्कमिति नान्याय्यम् । मधुररसकदम्बस्य भगवतो परत्वेन