SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १७६ अलङ्कारकौस्तुभः । प्रियनसखाश्चान्ये तेषु दूतस्त्रिधा मतः । निष्टार्थी मितार्थच ( 22 ) तथा सन्देशहारकः ॥ इयोरिङ्गितमादाय स्वयमुत्तरदायकः । सुनिष्टं कुरुते कार्य्यं निसृष्टार्थः स उच्यते ॥ प्रमितं वक्ति कार्यस्य चान्तं याति मितार्थकः । यथोक्तमेव वदति यः स सन्देशहारकः || ६०का एवं दूत्योऽपि - यथोदाहरिष्यस्त े (ौ) | तेषु सखिषु मध्ये प्रियनमसखा एव दूताः, नान्ये – ते दूतास्त्रिधा भवन्ति । निस्सृष्टो दत्तोऽर्थः कार्य्यभारी यस्मै तथा चावाभ्यां किमपि न वक्तव्यम् व्यावयोम्मिलनं यथा भवति तथा त्वयैव बुद्या कर्त्तव्यमिति विन्यस्त कार्यभारो निस्सृष्टार्थ इत्यर्थः । प्रमितन्ताभ्यां यदुक्तन्तदेव परिमितं वक्ति, किन्तु दयोर्मिलनरूपकार्यस्यान्त सीमानं याति प्राप्नोति, तथा च कार्य्यमवश्यङ्करोतीत्यर्थः । ताभ्यां यथोक्त तथैवोभयोर्निकटे गत्वा वदति, कार्य्यं भवतु मा भवतु वेति कोऽपि भारतस्मिनास्तीति सन्देशहारकः । दूतास्तथा स्त्रियोऽपि दूत्यः सन्ति । उदाहरणे तासां दूत्यं यक्तोभविष्यतीत्यर्थः । यथा पुरुषा शठखेन वा वर्णनया नायिकास्थानोयभक्तचयखान्तेष्वधिकतरा चमत्कृतिरूदेतीति च निपुणविभा तत्त्वम् । (ख) मधुरा परप (यश्टङ्गाररखमेव सुख्खरसं प्रकल्पा चेट - विट - विदूषक - पीठमईप्रियनम् संखाः पश्च नायकलच्छाया इति बहवः - ' चतुर्व्विधाः सखायोऽव चेटः किङ्कर इष्यते' इति नीलमणौ । सहायगुणाश्च तनैव सोदाहरण' दर्शिताः । ara चेटविटानां म प्रस्तावविस्तारः । गोकुले कड़ाराया विटा, भजुर-भृङ्गाराद्याखेटा:, मधुमङ्गलो विदूषकः, श्रीदामा पीठमई : सखीभावं समाश्रितः सुवलः प्रियनम्भसख इति वैष्णवतन्त्रया स्थितिः, एषु 'उत्तमा पीठमहया मध्यौ विविदूषकौ । तथा शकारवेटाबा अधमाः परिकीर्त्तिताः ॥ इति दर्पणे ॥ दूतदूतीविभागविस्तारो नीलमय्यावेव लच्यः । द्रियमवगृह्य गृहेभ्यः कर्षति राधां वनाय या निपुखा । सा जयति निस्सृष्टार्था वरवंशजकाकली दूती ॥ युक्तलचणा ॥ वंशीदूती, वीरावृन्दादिरातदूतो, पौर्णमास्यादिर्शिङ्गिनी दूखीएतास्तिसो नायिकामध्योऽपीति निखिलमवदांतम् । ( 22 ) 'निसृष्टा धोऽमितार्थश्चेति (ख) (घ) (छ) पुस्तकेषु पाठ: । एवं कारिकाया अन्विमश्लोकस्य पूवा 'यायमितार्थक' इति तेषु पाठ: । स च पाठ उज्जल मौलमधिकारसंज्ञाऽनुसारौ ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy