SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३६८ २६९ दशमः किरणः । यन्तोऽनीलाः, बोड़ाव्यचकत्वात्। अमेहनं नेहाभावः । वचो वान्तसमं तस्य प्रकृतिस्तस्य दुःखदा । उत्सर्गोऽपि विषं तस्य यो वैष्णवविनिन्दकः ॥ ३६ पत्र वान्तादयः शब्दा जुगुप्सादायिनः, प्रवृत्तिर्वार्ता, उत्सर्गों दानं, पक्षे विड़ तसर्गबोधकम् इदन्तु जगुप्सादायि । किन्तु वान्तशब्दो वम्। धातुप्रयोगार्थान्सरसंक्रमितध्वन्यादौ न दोषः। यथा-'वान्तरक्षरमूर्तिभिः सुकविना मुक्ताफलैर्गुम्फिता' इति (Anargharaghava I) मुरारिः । स्तिमितमृदुलचीनोहान्तकान्तोरुपीनस्तनजघननितम्बद्योतधाराप्रहारैः । जितमपि भुजपाशैः कान्तमाबध्य शृङ्गा हरणकुतुकखेला सुभ्रुवो नाटयन्ति ॥ इति कन्दर्पमञ्जरी। 'मा वम संण विषमिति सातङ्गं पितामहेनोक्त' इति (Aryasaptasati, ३.) गोवईनः । सङ्केतं सा पिटवने चकाराद्य तपखिनी । जीवितेशस्य संज्ञायै रङ्गिणी मङ्गलक्षये ॥ ३७ पिवने पितुरुद्याने, तपखिनी विरहिणी, जीवितेशः कान्तः, मङ्गल. क्षयः मङ्गलग्रहमित्यादिभिः श्मशान-यम-मङ्गलाभावाः प्रतीयन्ते-इत्यमङ्गलम्। विद्वत्सभायां भासि त्व दोषाकर इवोज्ज्वलः। विद्यया च तथा धीरः सुराचार्य : सुरालये ॥ ३८ पत्र कि दोषाणामाकरः किं दोषाकरश्चन्द्रः, किं मुराणामाचार्यः, . किंवा मुरायामाचार्यः, एमपरोऽपि-इति सन्दिग्ध वाक्यम् । हरिचरणरत्नकिरणोज्जागरमम्भोदकुसुमजन्मनां गहनम् । अनुहरति प्रसवाशुगर्दननिट्रोत्थयुवतिमुख सुषमाम् (घ) ॥ ३८ गोपीभिः सह श्रीकृषणस्य जलक्रीड़ा वर्णयति-स्तिमितेति। टङ्गेति। जलयन्त्राहरणखेला नाटयन्ति । 'हङ्गप्रधाने शिखरे विधाने जलयन्त्र के' इति । अपरोऽपौति-सुरालये देवर हे पक्षे मदिराऽलये। सूर्योदयेन प्रफुल्लानां कमलानां गहनं वनं कर्त कन्दपंक्रीड़ा(घ) हरिचरोति-अनाव्या गौतिसंज्ञाया द्वितीयः पादो दोघट स्वाभाति, 'कुसमजतुषर्षा वन मिति पाठेसर्व निर्मलम्। 'गहममिति काननसामान्यार्थ प्रयोगो 'विशेषणमानप्रयोगो
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy