________________
सप्तमः किरणः ।
२५३ कोमलो लाट इष्यते । २०२ का कोमलवर्षानुप्रासो लाटानुप्रास: । उदाहरणम्-'लीलालसललिताङ्गी'. त्यादि (६४किरणे १म श्लोकः)। एषः कैश्चिच्छिथिल उच्यते (ख) ।
तात्पर्य्यमावभेदत्वाल्लाट इत्युच्यतेऽपरः ॥ २०३ का
शब्दार्थयोरभेदेऽपि तात्पर्य्यमात्रभिवले, लाटो विदग्धः (2), तस्य नियत्वामाटानुप्रास (ख) इत्यपरैरुच्यते ।
पदस्याप्येष:-२०४ का एषः लाटानुप्रासः पदस्थापि, 'पपि'शब्दात् पदांशानां पदानामपिक्रमेणोदाहरणानि
कृष्णत्वेन सखि ! प्रादुर्भावो मन्ये मनोजनेः । मनोजनेः पुनरियद्ददग्धीवैदुषी (ख) कुतः ॥ १० रत्नानि रत्नाकर एव सन्ति पुष्याणि पुष्याकर एव धत्ते ।
गुणो गुणने लभते प्रकाशं यशो यशोदासुतसेवयैव ॥ ११ पदानां यथायेषां न वृन्दावनचन्द्रलीला हृद्यस्ति तेषामपरैर्गुणैः किम् । येषान्तु वन्दावनचन्द्रलीला हृद्यस्ति तेषामपरैर्गुणैः किम् ॥ १२
एवञ्च वृत्तावन्यत्र वा पुनः । वृत्तात्तयोश्च वा नामः सारूप्ये स्यादथापरः । २०५ का तत्रैव वा समामेऽन्यत्र वाऽसमासे समासासमासयोर्वा नान एव, न तु पदस्य, सारूप्ये सत्यपरो लाटानुप्रासः । (ख)
पदानामनेकेघामपि। वैदुधी पाण्डित्यम् । अनेकपदस्यानुप्राम:, अस्यैव भिनार्थ वे यमको भवतीति ज्ञवम्। ___ नाम्न: प्रातिपादिकस्य समानरूपत्वेन नतु नामविभक्तिघटितपदस्य। प्रभृतिलक्ष्येष्विव सतरामल्प प्रसरायामलङ्कतो शक्ति: प्रयोगश्च स च विदग्धमावसंवेद्य मेषकाकुमहिते कूटकम्मणि प्रवर्तते। पदपरिश्त्तमा नास्य गन्धोऽपोति शून्दालार एवायम्। 'दिरेफ' इत्यस्य ववर' इत्यर्थान्तरं टोकाकृता स्वीकृतम्-परंभ्रमरकर्माभिव्यक्किना घटकामुकत्वेन घटितोऽप्यथं स्यात् । 'किश्चित्' 'धोराकाऽपि' 'कामेधेहादिधु सुस्पष्टोदया कष्टार्थता न दोघायेत्यलम् । (१) 'लाटोऽविदग्ध' इति (ख) (क) पुस्तकयोः पाठः ।