________________
२३८
अलङ्कारकौस्तुभूः ।
T
श्राकारः ।
'उत्कर्षकत्वं गुणत्व' मिति मुख्य लक्षणम् । सदैकरूपस्यानन्दस्य रसत्वेनोत्कर्षापकर्षयोः प्रमाणाभाव इति रसशब्दोऽव तदास्वादार्थः (क), तेन रसाखादोत्कर्षकत्वं गुणत्वम् ।
गुणस्य व्यञ्जका वर्णाः - १०० का
यथाऽयं शब्दार्थव्यतिकरः काव्यतया व्यवहरणायो रसात्मकत्वाद इति रसात्मकत्व हेतुमतोरेव शब्दार्थयोः काव्यत्र्यवहार:, तथाऽयं वर्णसमृहो मधुररसादिव्यञ्जकः सुकुमारादित्वात् इति सुकुमारत्वादिहेतुमतामेव वर्णानां रसस्य माधुर्य्यादिव्यञ्जकत्वे व्यवहारः । तेन समुचितमेव वर्णानां माधुर्य्यादिव्यज्ञ्जकत्वम् (क) । ननु 'उत्कर्षकत्वं गुणत्व' मिति चेसदाऽलङ्काराणामप्युतः कर्षकत्व वर्त्तते, तेषामपि गुणत्वमस्तु । सत्यं यथा हारादयो ह्यलङ्काराः कण्ठाद्यङ्गान्येवोपकुर्वन्ति नात्मानं, तथाऽनुप्रासस्वभावोक्तप्रादयोऽलङ्काराः शब्दार्थमेव नतु काव्यम् । एवञ्चेत्तदा श्रुतिकटुपुष्टार्थादिदोषाणां शब्दार्थश्रयत्वेन तदपकर्षकत्वमेवास्तु कथं रक्षापकर्षकत्वं यन्मूला तेषां दोषता ?
,
,
पुत्रयोः शिशु नोर्मध्ये शिशोरपेक्षया युवा शूर इत्यत्र यद्देहगतशूरत्वं तत्त् वयः कृतमेव, नं तु गुणकृतमित्रतो निर्गु यकृतशौर्य एवात्र दृष्टान्तो बोद्धयः । तेन स्थूलत्वरूप हेतोर्घ्यभिचारादुम शौर्य्यादिगुणो देहस्य न भवति, तस्य शौर्यस्य नानाविधगुणक्रियाविशिष्ट व्याकारो व्यञ्जक इत्यर्थः । ग्रत इति - रमोत्कर्ष जनकतावच्छेदकधर्मत्वं गुणत्वमित्यर्थः । न च 'गोपोभिः सह विहरति हरिरित्यत्र पूटङ्गाररसात्मकत्वं वर्त्तते, न तत्र “पाव्यत्वयवहारः, अतोऽव व्यभिचारात् कथं रसात्मकत्वस्य हेतुत्वमिति वाच्यम्, यतोऽत्र तौ (2) काव्यत्वनातिमत्त्व इति विशेषणं देयम् । 'गोपीभिः सह विहरतीत्य काव्य त्वजातेरभावादेव न व्यभिचार इति भावः ।
तावत् स्वरूपोपेचाविजृम्भितमेतदवनामयं कुमतदुर्ललितमित्यरोचयमानाः स्वाश्रयोत्कर्षादि दारा रमोत्कर्षादित जनित्वं गुणादीनां निर्दिशन्ति । प्राचीनपक्षीयानां युक्तित्रयमन्वयव्यतिरेकाभ्यां, लौकिकन्यायाहरणीयस्य रसशब्दस्याला चणिकत्वनिर्वचनेन, काय घटनाऽनुकूलशब्दार्थोपस्थितिनिर्भरत्वेऽपि सक्तन्यायेन रसाव्यभिचारित्वं प्रतिपादयतां कवीनामाशयोदृङ्कनेन च कच्चीकुर्वन्ति । तत्र प्रकाशलतां मस्वटभट्टानां तददोषौ शब्दार्थो
(2) एवं (ग) पुस्तके । 'अतीव हेता' वित्यादि (छ) पुरु के, 'यतोऽव हंसी काव्यजातिमात्रे विशेषणः देय' मिति (क) पुस्तके, 'यतोऽत्र हेतोः वान्यत्यजातिमत्त्वं न' इत्यपरव ।