SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ २९५ दशमः किरणः। प्रतिलोमविभावादिग्रहो यथामुग्धे मा कुरु मानं, कलय कटाक्षेप पुण्डरीकाक्षम् । .. अनिलतरलनलिनीदलेजलकणमिव यौवनं विधि ॥ ११२ अत्र शृङ्गार प्रतिलोमस्य शान्तस्यानित्यताप्रकाशनरूपो विभावस्ततप्रकाशितच निर्वेद इति दुष्टम्। एवं शृङ्गारे शान्तानुभावश्च प्रतिलोमतया दुष्टः। अभीक्ष्णशो दीप्तिः पुनरेकस्यैव रमस्यौज्ज्वल्य यथा कुमारसम्भवे रतिविलाप । यथाविस्तारोऽकाण्डे प्रथनं यथा वेणीसंहारे हितोयेऽऽनकसंक्षये प्रवृत्ते भानुमत्या सह दुर्योधनस्य शृङ्गारवर्णनम् । वृथा हासोऽकाण्डे च्छे दो यथा वीरचरिते हितोयेऽझे राघवभार्गवयोर्वीररसे 'काणमोचनाय गच्छामी'ति राघवोतो। अङ्गस्यातिविस्तृतिहयग्रीववधे हयग्रीवस्य । अङ्गिनोऽनभिसन्धान रत्नावल्यां चतुर्थेऽङ्ग वाभ्रव्यागमने सागरिकाविस्मृतिः। - प्रकृतीनां व्यतिक्रमस्तु यथा-प्रकृतयस्तावत् दिव्या अदिव्या दिव्यादिव्याश्च । तथा धीरोदात्तादीनां प्रागुतानाचतुर्णामुत्तमा मध्यमा अधमाश्च । अत्रोत्तमप्रकृतमध्यमाधमत्वन वर्णनं, मध्यमाधमप्रकृतिकयोकत्तमप्रवतिकत्वेन वर्णनं, मध्यमस्याधमत्वेन च वर्णनं दुष्टम् । उत्तमदेवताऽऽदीनां पार्वतीपरमेखरादीनां शृङ्गारवर्णनञ्च न कार्यम् । यत् कृतं श्रीकालिदासादिभिस्तद्दुष्टम् (ट)। तबर्णनं हि खपित्रोः शृङ्गारवर्णनमिव । एवं श्रीकेशवयोर्लक्ष्मीनारायणयोरित्यर्थः। उक्त होति-प्रसिहे श्रीकृष्णे () यौचिव मतिं लुनौते, इत्यादयाकरोहतं पद्यम्। अनङ्गस्य प्रकटितम्-अवाफ्यु दाहरणाविष्कारो दर्पणादौ दृष्यः। अन्यच्च रत्नावल्यां टतीयेऽङ्कः राज्ञा खयं वर्णितस्य सूर्यास्तमनस्य तमोपिधानस्य च तिरस्कारगर्भकाक्षेपेणेतो विदूषकवर्णनस्य प्रशंसाऽऽद्यप्यस्य लक्ष्यम् । यत्तु कृतमित्यादि-पूर्वषों मतानुवाद एतत् । दोषविवेचने नवीना अपि निबन्धारो न यक्तिगतमाहात्माग्रस्तनाना इति महत् गौरवस्थानम् । एतच्चातिरसहतहृदयानां प्रायशो मऱ्यांदोलङ्घनमपि, यदाहुनमिसाधुपादा रुद्रटालकारटीकायां प्राचीनसम्मतिसखेन'गणयन्ति नापशब्दं न वृत्तभङ्ग क्षयं वाऽर्थस्थ। रसिकत्वेनाइलिता वेश्यापतयः कुकवयश्च ।' बस्तुतखे तड्वि सर्वेषामेव दोषाणामुपलक्षणम्। औत्सुक्येनेत्यादावनवीनत. त्वमर्थदोष इति स्फटमेव।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy