________________
२१३
पञ्चमकिरणः। यथा-- बाई दक्षिणमालिका ण्ठवलये (14) विन्यस्य लीलाऽलसं
वामेनैव करेण केलिकमलं वागाच्छलाचुम्वति । अस्य न्ती निपतन्तमास्य कमले भृङ्ग शिर:कम्पनैः ।
कृष्णाग्रे कुमुमेषुदिनमभरैः श्रान्लेव काचि इभो ॥ १४० अत्र विलास एवालङ्गारो भदे नालङ्कारेगा शयलीभूङ्गितेन संमृष्टः । सङ्गीतादिकौशलमप्यासां विलास एव पर्यवस्थति (१), तन पृयङ् न दर्शितम् । आदिशब्दात् कलाकोशलमपि यथा
अन्तमोदमदेन काकलिकया वर्णरनाविष्कृतैः सहामस्वरमूनाश्रुतिपरिष्कारण कण्ठ स्मृशा। गायन्ती ललितं तथैव ललितादत्तश्रुतिः श्यामया
प्रत्येकं निहितः कर कुरवकै राधा स्त्र मृज्यते ॥ १४१ बडाक्तककात् मृजो यकचिनी, कर्तरि यक(.)। मुखकमले पतन्त' भ्रमरं शिर:कम्पनैः कारगरस्यन्तो क्षिपन्तो काचिदभौ । कन्दपस्य विलासभरे: श्रान्तेव। यथा कश्चित् श्रान्तो जनोऽन्य स्य स्कन्धमलबते कदाचिदःसहेन भरेण शिर:कम्पनं करोति च तददित्यर्थः ।
अन्तरानन्दामोदन महामादीनां परिष्कारेण कण्ठस्पशा काकलिकथा मधुरास्फटध्वनिना एवमनाविष्कवणे: स्पटमनुच्चारिते: करणैर्ललितं यथा स्यात्तथा गायन्ती राधा श्यामया निहितः करवकेमिण्टोपुष्यैः सनं सृज्यते, कर्तरि यक । 'काकलिकयेति 'अनाविष्क तैरिति पदाभ्यामेतहान निकटवर्तिसखीनामेव कर्णग्राह्य नान्येषामिति ज्ञेयम् । कथम्भता? गानेन साहाय्यार्थ ललितया दत्ता श्रुतिर्यस्य सा। यहादश श्रुतयस्तु कफवातपित्तबला प्राकतानां कण्ठेषु न स्फुरन्ति, किन्तु तद्रहितानां गोपीनामिति बोध्यम् । काव्येषु भूयसामेघां विलासः । वाचिकाङ्गिक चाक्षुधैरेवमादिमिरमियोगः नायिका: साकूतसुदामरन्ति, नीलमणौ विस्तरतस्तेषां भानमपि। कलाकौशलमध्ये आलेख्यनिम्मा सङ्गीतललितच कायेम्वनङ्कारग्रन्थेषु च समं प्रथितमेव। 'कुरवक' इति पाठः, 'करवका रवकारणता ययुरिति माघपाप्रामाण्यमत्र । पाणिनि-कलापपरिशिलादिमते न यक, अपि तु भ्य नेवाय विकरण स्थानीयः-तथा च वार्तिके 'युनिटजोः स्यन् !' 'हन: अहोपपने कर्तव्ये वति वाच्यम्।
(44) 'कछवहरे विन्यस्खेति पाठः (ग) (घ) पुस्तकयोः । 'दक्षिणमाकनिष्ठवखय' इत्यमवधामतादुर पाठः (क) पुस्तके । अन्यचोदाहत एवामिन् शोके (अस्सै व किरणस्यान्तिम भाग) 'दक्षिणमालिकल्ठवलय' प्रत्येक पाठः।