SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २१६ अलङ्कार कोम्भः । चन्द्रश्च चन्दनमरुच्च मनोहरागि गोवर्द्धनादिगिरिकन्दरमन्दिराणि । रोलम्ब कोकिलमयूरनिनादमिश नानाविहङ्गविरुतै हरितोऽपि द्याः ॥ १६१ का तत्र पम्मामृतूनामेकत्रवनिता यथाशिरोषणासका स्थल कमलिनी, कुन्दल तिका रता लोभ्रे, नौ पः स्वयमनुमती माधविकया । अहो वृन्दाऽरण्ये विटपिमिथुनानां विवसतां किमीटर दाम्पत्य स्फुरति रचिते कुनभवने (R) ॥ १४६ . एवमन्येऽप्य नुसत्र्तव्याः। अथानुभावा: स्थायिभावस्य कार्याणि कटाक्षादौनि यानि तु । - अनुभावास्तानि बोध्या न संखया तेषु वर्तते । ग्रीन शिरीषः प्रफलो भवति, स्थलकमलिनी तु शरदि, एवं सति पुष्यता शिरीष रुपपुरुषेण सहासक्ता पुष्यवती स्थलकमलिनी । एवं हेमन्ते प्रफुल्ल लोधे शिशिरप्रमाला कुन्टलता रता। प्राघि प्रफलो नीपः वयं वसन्ते प्रफ नया माधविकयाऽवृहतः। तथा पति वृन्दावने धम्माम्टतूणामेकक्षण एवावस्थितिरिति शेयम्। तानि कटाक्षादीन्यनुभावा बोध्या: तेषु कटाक्षादिषु संख्या नास्ति, अतोऽलङगरादिवतेषां संख्या न कृतेत्यर्थ.। काले समयविशेधे केचनालङ्कारा अनुभावतां प्राप्न वन्ति, तथा तान्यलकारमहितानीङ्गितानाप्यनुभावतां प्राप्न वन्ति ।। सखीभ्य एब प्रेमलौलाविहाराणां विस्तारो जायत,ता: खल नौलमणि कृतो भाषायां विसम्भरजपेयः। अतस्तासां साचियं दौत्य परिजन त्वच नामितम् । वैवपदावल्यामितरत्राप्यमरुशतका-सप्तशतो गाहास तम ई-वजादि-कायु चैषां भावानां प्राचुर्य परिदृश्यते। प्रागुक्ततमानमेवेति-दूतलक्षणे 'दूत्य च यथोदाहरिष्यन्ते' इति मूल प्रतीक मत्र विनिगमकम् । तदाथाऽलम्बनविभावः श्रीकृष्णः 'सर्वनायक घटाकिरीटगः' तथा नित्यलीलामयस्य तस्य निरवधिदेशकालाद्य तिन्य नत्व रस हर: परिपन्थि अतएव निरवधौ काले लीलाप्रपञ्चः, देशोऽपि सदैव ऋतुघट कोल्लासविलासवान् मधुर-दावनाख्यः। विटपिमिथ नानां दाम्पत्यकल्पने कविकर्ण पूरप्रतिभा 'तपेन वर्षा: शारदा हिमागमो वसन्तलक्ष्नया शिशिरः समेत्य चेति रमणीयमाघकविपद्यमुपजीव्यत्वेन कल्पयतीति सुवचमनुमानम्। शाझिकानां क्रकच स्व-गौडभाषायामपि वैष्णवपदकदम्ब केऽस्य भावस्यानुरूप्य प्रचुरमुपलभ्यते ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy