SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ पञ्चमकिरणः । २१० अलङ्काराय ये प्रोतास्तेषां मध्ये च केचन । कालेऽनुभावतां यान्ति तथा तानीङ्गितानि च ।। १६२ का तत्र कटाक्षो यथातस्यास्त्रपाभयविषादविवेकधैर्यदैन्याभिलाषभरकोरकितः कटाक्षः । उन्मादमोहमददाइविसर्पशलटणाऽन्वितो ज्वर इवात्मनि में प्रविष्टः । १४७ कृष्णोतिः। यथा वातव शशिमुखि राधे ! दक्षिणदक्षिणाभ्यां श्रवणपथमुपातः प्रेक्षयाऽयं कटाक्षः निभृतरभसवेगारोपितः शानिकानां क्रकच इव ममोच्चैः कन्तन्ति खाताम् । (R) १४८ एवमन्येऽपानुसतव्याः । सात्विका अपि येऽन्येऽष्टौ तेऽपि यान्त्यनुभावताम् ॥१६३का ते यथास्तम्भः खेदोऽथ रोमाञ्चः खरभेदश्च वेपथः । वैवर्ण्यमशु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः (Sः ॥१६४का उदाहरणम्-खिवा गद्दभाषिणी पुलकिता स्तथा स्फुरहेपथु: सात्रु नरुचिर्यदद्य जलदालोकेऽभवज्ञाविनी। तमन्ये स्फुटमिन्द्रनीलमहसः कस्यापि लीलानिधे ईन्दाऽरखविलासिनो प्रतिभरैरेषा पराभूयत ॥ १५८ श्रीकृष्ण: सुबल प्रत्याह-राघायास्त्रपाभयादिरूपकलिकाभिः कोरकित: कटाचरूपः पुष्पगुच्छो मम हृदि प्रविधः। तत्र दृष्टान्तः-उन्मादेति। विसर्पशू लौ याधिविशेषो, टया सान्निपातिकी। तैरन्वितो ज्वरो यथा हुदि प्रविष्टः सम् दहति तददिबर्थः । हे राधे! तव दक्षिणवामनेवाभ्यां जात: कटाक्षः प्रेझ्या गत्या कर्णखरुप पन्थानं प्राप्तः सन् मम मनोरूपं शङ्ख वन्तति छिनत्ति। तत्र दृशान्तः-नित एकान्ते हर्षाणां बेगेनारोपितश्चञ्चलीकृतः 'शांखारी'ति प्रसिद्धानां 'करात्' इति प्रसिद्धः क्रकच इव । अन्यक्रकच आगमनसमय एव : कन्तति, शाहिकानां क्रकचस्तु गमनागमनोभय एव कन्ततीति विशेषो चयः। 'सिनेत्यादिना प्रख दादिसात्त्विकविशियाऽभवत्, 'म्बानरचिरित्यनेन वैवयम् । २८
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy