SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ पष्टमः किरणः । २८७ इयं नाभीमम्नस्मरफणिफणानीलमणितः समुदयान्तो कान्ति,स्तव तनुशहाणां न लतिका ॥ ४८ यथा वा- क्षीराधेः कति वोचयः, कति लसद्रतोत्पलानां दल द्रोणीसञ्चयबष्टयः (ड) कति मधून्मत्तालि विच्छोलयः । हेलोदच्चदवाञ्चतोनयनयोः कृष्णस्य लोलेक्षणव्यापारी कति नोमिषन्ति विविधज्योतिर्विलासच्छलात् । ५० -अनेकार्थप्रतिपादकता यदि । एकार्थस्य तु शब्दस्य तदा श्लेषः(११) स कथ्यते(च) ॥२५० कायथा- उदयति यस्मिनुदयति तिरोभवत्यपि तिरोभवति। जगदेव तत्र तमसा नाशिनि कैः कृष्ण ! तन्यतां कोपः ॥ ५१ हेलयोदश्चत्तिरशीनयोः श्रीकृषानयनयोलीले क्षणव्यापारे सति विविधानां श्रीक्षण नेत्रस्थश्वेतरक्तश्यामज्योतिषां विलासच्छलात् पौरसमुद्रस्य कति तरङ्गा नोहच्छन्ति, अपि तु उगच्छन्तेष (5) । तथाच श्रीकृष्मास्य तिरसोनावलोकनममये नेवस्थमिदं श्वेतरूपं न भवति, किन्त क्षीरससदस्य तरङ्गा एव दृश्यमाना भवन्तीत्यपइ तिरेव । एक्सत्तरवापि ज्ञेयम्। नेत्रस्थमिदं रक्तं रूपं न भवति किन्तु प्रफुजरतोत्पलाना दलान्येव द्रोणी. समूहालेषां वृष्य: कति नोम्मियन्ति। वसन्तसमये उन्मत्तभ्रमरणयः । (ङ) अपर तिरिति-'उपमेयं स्टघा कृत्वा सत्यञ्चैवोपमानकम्। स्थाप्यते चेत्तदा जेयापन तिरिति काव्यदर्पणे लक्षण मप्येतभिप्रायम्। आचार्य दडिमतसपपादयन्त: केऽपि यकिश्चिदपत्यान्यस्य कस्यचित् प्रदर्शनमयतिरिति लक्षणं वर्णयन्ति । दडि लक्ष्य 'न पञ्चेषुः शरवस्य सहसं पत्रिणा'मित्यप्येतत्विनिगमकम् । एवमुद्योतकतो नागो. जीभट्ठाः। अत्र सादृश्यमूलता ('किञ्चिदन्तर्गतोपमेति भामहलक्षणे) भूतार्थापबच्चेतर: यावर्तकत्वे बोनं, नापलापमानमाचार्यदण्डप्रतिनिििमति विमर्शका सरणिः । एव: मेतेन न सर्वथा निर्विवादं वामनमतम् 'अपहतौ वाक्यायोरार्थिक ताद प्यं, रूपके तु पदार्थयो: शाब्द ताद प्यमिति भेद' इति । सर्वखवर्शितमस्य भेदवयं भ्रान्तिहेतुकैतवः पूर्वमपतिसंज्ञाकल्पनं मालाऽपई तेश्च लक्षणप्रदर्शन मन्यत्रेत्यास्तां विस्तरः। बन्धूक द्युतीति-व्यत्र युग्मपदस्य पुनः प्रयोगो न सुछु, परं नानार्थपौनसक्यन्ताम्रधरौठरितयेनेकन आयतेक्षणयुगलेनापरत यथाक्रमं साम्यादिति बोध्यम् । 'द्रोणोति'-खौत्वमनियवलिङ्गशब्द, विषयकम्। (5) एवं सर्वष्व व पुस्तकेषु, परन्तु 'अपि तु बहव उनकृत्ये त्यनेन भाव्यम्।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy