________________
( २६ )
२०८ २०६
२१२ २१२-१३
मोरध्यम् विक्षेपः कुतूहलम् हसितम् चकितम्
केलिः प्रविशत्यलङ्काराणां प्रत्येकं सप्तविंशत्यलङ्कारः सहयोगे अन्योऽन्यगुरिणता ७५६ नायिकानाम् अलङ्काराः नायिकानां इङ्गितानि
कन्येङ्गितानि मध्येङ्गितानि प्रगल्भेङ्गितानि. नायिकायाः सखी विभागः सखीलक्षणम् प्रियसखी नमसखी प्रियनर्मसखी सखीनां कर्माणि दूतीभावः निसृष्टार्था दूती मितार्था दूती सन्देशहारिका दूती परिजनभावः उपदेष्टुता
गर्हकत्वम् शङ्गाररसस्योद्दीपनविभावः
शङ्गाररसस्यानुभावाः नायिकानामलङ्काराणाम्, इङ्गितानाञ्च अनुभावत्वम् सात्त्विकानानुभावत्वम् प्रष्टो सात्त्विकाः स्तम्भ: स्वेदः रोमाञ्चः स्वरभेद:
२१५-२१६
वेपथुः
वैवर्ण्यम् अश्रु