________________
पञ्चमकिरणः ।
___ २११ तथाहि-व्यरचि न यदपेक्षा पत्रिकादूतिकादे
रतनि न च (42) विचारो यत्त्वया साईमन्यैः । हृदय ! यदनुरक्तं माधवे युक्तमेतत्
किमिति (42) युगपदाञ्जोत् सर्वशौयं मनोमूः ॥ १३० प्रत्र भावहावहेलाऽदीनां सार्यमनया दिशोक्तप्रकारं ग्रन्थगौरवभयान लिख्यते।
अथ कानि तानीङ्गितानि यैरेषां हैविध्यमङ्गीकृतम्-इति त्रिविधापौङ्गितानि दर्शयन्नाह
मुग्धामध्याप्रसल्भानां त्रिविधानोनितान्यपि ॥ १५३ का मुग्धाऽदीनां वैविध्ये इङ्गितानामपि वैविध्यं, न तु प्रत्येकम्। तत्र मुग्धाकन्ययोरकरूपाणि । तथाहि
दृष्टा तनोति मन्दाक्षं सम्मुखं नैव वौक्षते।
प्रच्छन्नं तत्प्रतिकृतिं चित्रादौ स्पहयेचते ॥ - बहुधा पृच्छामानाऽपि रमणेन न जल्पति ।
तत्कथायां श्रुतो दत्ते नेवे लन्यन यच्छति ॥ १५४ का तदपेक्षयाधिकवयल्वे हेलायाः, एवं क्रमेण निन्नभिन्नकाले प्रादुर्भूतानां भावानां कर्य सार्य सम्भवेदित्याह-न चेति । तत्र समाधानमाह-यत इति ।
तथाहौति। माधवे यत्वयाऽनुरक्त मू-एतत् सर्व युक्त मेव, किन्तु युगपदेकसिनु काले मनोभूः कन्दर्पो भावहावादिसर्व शौर्यमाञ्जोत व्यक्तं चकारेत्याश्चर्यम्।
सुग्धादौनामिति-सुग्धाया इङ्गितानि भिन्नानि, तथा मध्याया इङ्गितानि भिन्नानि, एवं क्रमेणेङ्गितानि त्रिविधानि। न तु प्रत्येकमिति- एकस्या सुग्धाया: सर्वाणोगितानि, तथैकस्या मध्यायाः सर्वाणीङ्गितानौत्येवंक्रमेण न तु विविधानीत्यर्थः।
श्रीकृष्ण न दृष्टा सग्धा मन्दाक्षं लज्जा तनोति । तुजामधिरोहत् ख ध्वजकारेषु एकत्रावास्थावनू नकसाङ्क यसम्भावना न दुरापास्ता-नापि कन्धानामत्र संस्थानप्रसङ्ग वर्जनमिमिति कायम क्योभेदक्कतप्रकृतिविक्षतेरसार्वत्रिक: खात्, श्रीकुवा लीलातु मध्याप्रगल्भानामिव मुग्धानामप्यधिकारदर्शनात् ।
42) अब हिताय पर न तु विचारो यदि'त्याद्य वद्यः पाठी मुद्रितपुस्तके। चतुर्थे धरणे किमिह "युगद याद पाठः - (ग) पुसके ।