________________
१४
भलाहारकौस्तुभः । पत्र मुरारईविषमक्षि प्रसिद्दिवैशिष्टयात् सूर्यात्मकमिति व्यज्यते । * ॥ इत्यलक्षारकौस्तुभ शब्दार्थकृत्तित्रयनिरूपणो नाम
हितीयः किरण: ॥ * वरकिशलयेति-करपलवस्थलीलाकमलस्य निमौलनोन्मीलने सद्रणे विकसने च जकिन्धा सिन्धुलया लक्ष्मया भगवतो दक्षिणनेतं कदाचित् पिधीयते आच्छन्नं क्रियते, कदाचिमुच्यते च। तथा च सर्यरूपं दक्षिणनेत्र यदाछन क्रियते तदा चन्द्ररूपवामनेनस्य दर्शनेन लीलाकमलं मुद्रितं भवति। यदा तु सच्यते तदा सूर्यदर्शनेन लीलाकमलं प्रफुलं भवतीत्यर्थः। भगवतो दक्षिणनेवस्य सूर्यवं सर्वशास्त्रे प्रसिह, अतः प्रसिद्विवैशियादेव नेनस्य सूर्यत्वं ध्वनितमिति ॥ * * *
(२२) स्थितम्।
। “विपरीअरए लच्छी बम्हण णाहिकमलहूं।
हरिणे दाहिणणअणं रसाउला भत्ति एकोइ ।' इति कायप्रकाशोदाकृतपद्यमस्या आाया मूलं, परमन न मनागपि श्लोलताभङ्ग इति वैष्णवकोरौचित्यसिद्धि प्रकटयत्येतत् । परमवेतन्मन्तयं यत् 'जलकेलितरलकरतलमुक्त' (सा. दर्पये ५म परिच्छेदे) इत्यादौ तदनुरूपनोकान्तर वानापि नानुमानतोऽयान्तरप्रतीतिः, अपि तु यजनावशादेवेति। युक्तिश्च तत्र दर्पण एव आलोकनीयेति ॥