________________
पञ्चमकिरणः ।
२३१ 'मेघालोके' कृष्णागमनभ्रमात् 'पुलकिततनु वेन ह:, 'विद्युदालोकनेन' विपक्षरमणीबुद्धयाऽसूया-अनयोः सन्धिः । तदुपशमने 'सुप्रसन्ने' त्यसूयाप्रशमः । 'भूय' इत्यादिना 'लोहिताक्षी'त्यमर्षोदयः । 'धारापाते' सति मेघ एवायमिति 'रुदित'मिति विषादः, 'मलिनोभावति ग्लानिः, 'मूळे ति मोहः- एभिः शाबल्यम् । . प्र उ स श-'असाक्षादेव त्वं भवसि न हि साक्षा'दिति रुषे
प्रकुप्यन्ती कृष्ण गतवति निरागस्यपि पदम् । त्वराइतवव्यग्रा कपटमिति तस्मिन् विदितव
त्य हो नानाभावव्यतिकरवतीयं विजयते ॥ १८३ अत्र 'साक्षात्र भवतीति प्रागजातस्यामर्षस्य प्रशमः। ततो 'रुषे कुप्यन्ती'ति रोषं प्रति कोपोदयः । पश्चात् कण पादपतने 'त्वराऽतशयग्रेति चपलता-शङ्कयोः सन्धिः । ततो 'नानानाति बीड़ा-मद-स्मृति-शङ्का-त्रासादिभिः शावल्यम् । उ प्र म श-गण्डे कुण्ड लपद्मरागमहसो बिम्ब प्रति (x) प्रेयसः
पारक्योऽधरराग इत्यरुणितापाङ्गी चलं वीक्ष्य तम । स्निग्धाक्षी 'दयितो रुषं विदिनवानो ति दोलायिता
• न्यञ्चवक्त्रतया विचार्य च मृषा मानं दधे राधिका ॥ १८४ काचित् स्खक्रोधं प्रत्याह-श्रीक्रमास्यासाक्षादेव त्वं प्रादुर्भवसि, न तु तस्य साक्षात् । इति रुधे खक्रोधाय कयन्ती सा निरपराधे श्रीकयो स्वपादं गतवति (48) सति त्वराशङ्काभ्यां बना बभूव । स्वकर्त कपादग्रहणे मति तस्या वैयप्रादर्शनेनाहो अयं मानो न क्रोधजन:, अपि तु कपटमिति तस्मिन् कालणे वित्तापिते सतीयं बीड़ामदादिनानाभाव. समूहवती विजयते।
प्रेयसः श्रीकपास्य गण्डे कुण्डलस्थपद्मरागकान्ते रक्तं प्रतिबिम्बं पार क्योऽधरराग इति मत्वा मत्प्रतिपक्षरमण्यघरसम्बन्धिताम्ब लराग इति मत्वेत्यर्थः। श्रादो क्रोधेनालणापाङ्गी पश्चात्तं प्रतिविम्ब चञ्चल बन्यो य 'अहो ! नायमधरराग: किन्तु प्रतिबिम्ब' इति ज्ञानात् विलासोऽलङ्कारनिबन्ध ध्वेषु द्राक यथा लक्ष्यते न तथा काथनाटकादिग्विति सुविदितमेव जिज्ञासू नामित्यलं पल्लवितेन । “विम्ब प्रतीति प्रतिबिम्बार्थ लिटम्।
(48) 'खपदं गृहीत मती'त्यम नाज्ञः पाठः (क) (ख) (क) पुस्तके पलभ्यते ।