SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ • अलङ्कारकौस्तुभः । वाचकोऽपि शब्दः समाससद्भावे सति लाक्षणिको भवति । धीवर इति कैवर्त्तवाचकः शब्दः, धिया वर इति तृतीयातत्पुरुषसमासेन सुबुद्धिः प्रतिपाद्यते । तत्र तु लक्षणैव । एवं सव्र्व्वत्र लक्षणा वोद्धव्या । दिङ्मात्रमुदाहृतम् । यौगिकास्तु शब्दाः सिद्धाः साध्याश्च । सिद्धा वासुदेवादयः । साध्या वक्तृस्वेच्छाक्लप्ता आनकदुन्दुभिनन्दनन्दनादय: (13 । ते च पूर्व्वपदपरिवृत्तिसहा उत्तरपदपरिवृत्तिसहा उभयपदपरिवृत्तिसहाश्च । वसुदेवनन्दन इति पूर्व्वपदस्य परिवृत्तिः, मानकदुन्दुभिसुत इति परपदस्य, शूरसुतपुत्र इत्प्रभयपदस्य (त) । एवमुत्रेयम् । कचिदुभयपदापरिवृत्ति:, पत्ररथ: गरुत्मान् गोसंख्य इत्यादि । ३८ वाचकोऽपीति – धौवरशब्दः केव रूप:, धिया वर इति व्युत्पत्ता तस्य सुद्द्विजनवोधे लक्षया । ननु मुख्य (र्थस्य वाधाभावे कथं लक्षणा सम्भवतीति चेत् रूढ़िशब्दस्य मुख्यार्थो रूपार्थं एव, अवयवयुत्पत्ताऽर्थान्तरन्तु न मुख्यम् । यथा मण्डपशब्दस्तथात्रापीति वोध्यम् । fest: कौषादो प्रसिद्धा (घ) यथा अमरे वासुदेवशब्दः । पूर्वपदपरिवृत्तीतिवाक्यघटक भूतपूर्वपदस्य परिवृत्ति पूर्वपदसमानार्थक शब्दान्तरं सहन्ते । वसुदेवेतिवसुदेव मानन्दयतीति वाक्य े वसुदेवशब्द एव परिवृत्तिसहः नतु नन्दनशब्दः ग्रतों वसुदेवपुत्र इत्युक्त वसुदेवस्यानन्द जनकत्वरूपेण प्रतीतिर्न भवति । एवं वमुदेवस्य जन्मकाले भाविभगवदतास्सूचकं दुन्दुभिवादां देवाच कुरतस्तदर्थबोधक ! आनकदुन्दुभि (त) वसुदेवप्रिता शूरस्तस्य पुत्रः शूरसुतपुत्रः । ora aayaपदयोः परिवृत्तिसह त्वं विद्यत एव न तु शूरपदस्येति वोध्यम् । यत्तु 'शूरसुतपुत्र इत्वव शूरसुतशब्दः परिवृत्तिसह' इति टीकाक्कृत् तत् शौरिशूरतनयश्रात्मजादिपदैरेव तस्य परिवृत्तिरित्यभिप्रायकम् । वसुदेवार्थे शौरिपदं योगरूपं, रूज़ा तु 'देवकीनन्दनः शौरि 'रिमभिधानवलात् कृष्णयस्यैव वोधः । (थ) कोषादाविति टीकालयुक्त' कोषग्रहणं न सम्यक् - नात्र कोषप्रसिह्ना प्रसिद्धिभ्यां विभागोऽवतार्य्यत इति मूलतः प्रतिभाति । तथा सति व्यानकदुन्दभिरित्यवापि सिद्धत्वं पर्यवस्येत् 'वसुदेवोऽस्य जनकः स एवानकदुन्दुभिरित्यमरोक्तः । 'उपाधि दिविध वस्तुधर्म्मो बक्तयदृच्छासन्निवेशितश्च । वस्तुधर्मोऽपि विविधः सिद्धः साध्यचे 'ति 'सङ्केतितचतुर्भेद इत्यादि काव्यप्रकाशकारिकास्थवृत्तिमनुसृत्यात भागकल्पना । सिद्वान्ते तु द्दयोर्मनाम् वैलक्षण्यं यतस्तव साध्यपदेन तदाख्यातप्रकृत्यर्थो विवचितः । इह त्वन्यथा । (13) 'श्रनकदुन्दुभिनन्दनादय:' इति पाठ: (ख) (ङ) (छ) पुस्तकेषु ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy