SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ हितीयकिरणः ।। मुख्यो लाक्षणिको व्यन्नक इति ये विविधा पोक्तास्ते पुनरपि लचयिष. माणात्तित्रया तोरिह प्रस्तूयन्ते त्तित्रयात् पुनस्त्रेधा-१६का ते शब्दा इति गम्यम् । --वृत्तयस्त्वभिधादयः ॥ १७का वृत्तित्रयन्तु अभिधा लक्षणा व्यञ्जनेति । अभिधैव शक्तिः । यस्योच्चारणमात्रेण सहजं यत प्रतीयते ।। तस्य तत्र तु या वृत्तिः साभिधा-१८ का यथा गोशब्दस्य सानादिमति प्राणिविशेष वृत्तिः। सा त न व्यक्ती, अपि तु जाती। व्यक्तौ चेत्तर्हि गोविशेष एव प्रतिपाद्यते, न तु गोमात्रम् । जातौ चेत्तहि व्यवहारानुपपत्तिः, अतो जात्याक्षिप्तव्यक्तावेव। न तु तत्र लक्षणा आक्षेपलभ्यत्वात्, अविनाभावो ह्याक्षेपः । (द) शब्दो न परिवत्तिसहः किन्तु सुताब्द एव परिवृत्तिखहः। तथाच प्रसुतपुत्त्र इत्यत्र शरसतशब्दः परित्तिखहः, पुत्त्रशब्दोऽपि परिवत्तिमहः। मनु कस्यचित् शन्ट म्य परित्तिबर्तते कस्यचिन्नेत्यत्र कि प्रमाणमिति चेत्तत्र शब्दशक्तिखभावात् प्रामाणिकानामनुभव एव प्रमाणमिति बोध्यम्। पत्ररथशब्द एव पक्षियाची, नतु दलरथो, नापि पत्रस्यन्दनः पक्षिवाची। गरुत्मच्छन्द एव गरुड़वाचो, नतु पक्षवान्, नाप्यस्त्यर्थ कलकारादिप्रत्ययान्तो गालादिशब्दः। तथा गोसंख्य शब्द एव गोषवाचो नतु धेनुसंख्यः, नापि गोसमानः। यवस्तु सहज प्रतीयते तत्र तम्मिन् तस्य प्राब्दस्य या वृत्तिः साभिधा। यक्ती चेदिति-तत्तद्यक्तिमात्र एव स्वीकारे यक्तिभेदेऽनन्तशक्तिखोकारेण गौरवात्, सनिवारतत्तगोयक्तौ शक्तिमानवतः पुरुषस्य काभ्यां गौरस्तोति वाक्यादसनिकृष्टकाशीस्थतत्तद् (द) अविनाभाव इति-नहि कदापि यक्ति विना जातिवर्तते। ग्राक्षेपोऽनुमान याप्तिरिति यावत्। तथाचानुमानसहकारेण जातिविशिधौः। इयं गौर्गोत्वादित्यनुमानान्न लक्षणा। शक्यार्थ एव प्रयोगो, नतु शक्यार्थवाधः। एवमपि वाक्यार्थवोधम्थले । अतो न लक्षणा। यदुक्त कुसुमाञ्जलावुदयनाचार्यपादः (३।१२) - श्रुतान्वयादनाकाङ्क्ष न वाक्यं ह्यन्यदिच्छति । पदार्थान्वयवैधुर्य्यात्तदाक्षिन सङ्गतिः॥
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy