________________
४३
हितीकिरण:। रूढ़या प्रयोजनेनापि सा विधा-२० का - सा लक्षणा द्विधा भवतीत्यर्थः । 'विष्वक्सेन' इत्यादी विषूची सेना यस्येति बहुतरसेनावति महाराजादौ व्युबबवेऽपि शत्या भगवत्यपि भगवद्भक्तविशेष एव रूढ़िः । 'गङ्गायां घोषः प्रतिवसती' त्यादी प्रयोजनं, तत्तु शैत्यपावनत्वादि। अत उत्ताम्Kumarila Bhatta- अभिधेयाविनाभूतप्रतीतिर्नचयोचते ।
- लक्ष्यमाणगुणैर्योगादृत्तेरिष्टा तु गौणता ॥ 'व्यङ्गेन रहिता रूढ़ी सहिता तु प्रयोजने' इनि वचनाद्यनासहिता Kavyaprakasa IT. प्रयोजनवती लक्षणैव प्रयोजिका, न रूढ़ि लक्षण ।
___-भिदातेऽथ सा। २१ का . सा प्रयोजनवतो लक्षणा भिद्यते विविधा भवतीत्यर्थः ।
Slokavarttika.
मचा इति-अचेतनमञ्चस्य क्रोशनासम्भवान्मञ्चपदेन मच्चस्थपुरुधे लक्षथा। इयन्तु . प्रयोजनवतोरूपिलक्षणयोरतिरिक्ता निरर्थि कैव ।
सार्थकलक्षणा तु दिबिधेत्याह-रूति। रूदिलक्षणा तु शक्तितुल्यैव, अतोऽस्या अपि सार्थकत्वं बोध्यम्। 'विघु' शब्दोऽयय: सबवाची, तेन विषु सबतोऽश्चति गच्छतीति विघची सर्वयापिका सेना यस्यति यत्पत्तया विष्वक्सेन' शब्दोऽवयवात्पत्तया महाराज वोधकः, 'विघ्वक्सेनो जनाईन' इत्यभिधानाच्छक्या भगवडाचकः, रूदिलक्षणया भगवत्पार्घदविशेधे लाक्षणिकः। तथाच 'रूदेोगापहारिते'ति नियमेन 'विष्वक्सेन' शब्देन पार्घदवोध एवं भवति, नतु योगशक्या महाराजादिवोधो भवति। न च रूपे प्रतिबन्धकत्वाच्छक्या भगवद्दोधोऽपि माविति वाच्य, यतो 'रूदेयोंगापहारिते'ति न्यायेन योगशक्या प्रत्ययघटितप्रकृतिजन्यमहाराजादीनां वोध एव न जायते। नतु 'विश्वकसेनी जनाईन' इत्यभिधानात् समुदायशक्या भगवडोधे रूप्रतिबन्धकत्वं सम्भवतीति बोध्यम्।
अभिधेयस्य शक्यस्याविनाभूतोऽसाधारणसम्बन्धविशेषविशिष्टस्तस्य प्रतीतियस्याः सा लक्षणोचाते। उदाहरणन्तु 'गङ्गायां घोष' इत्यादि। लक्ष्यमाणगुवस्य सादृश्यस्य योगावेतोर्बत्तेर्गोणतेष्टा, गौणो वृत्तिर्भवतीत्यर्थः। तथाचैतन्मते साहश्यलक्षणास्थले गौबी वृत्तिः शक्तिलक्षणातिरिक्ता स्वतन्त्रा वृत्तिरिति भावः । उदाहरणन्तु 'गौ होक' इत्यादि। वहिस्तिठतीत्यौणादिकप्रत्ययाद ग्रामस्या स्थितनीचजातिबाहीक: (प), स तु गौर्गोसटशः।
यनेनेति-रूदिलक्षणा यञ्जनातिरहिता, प्रयोजनवती लक्षणा यानात्तिसहितति