________________
द
अलङ्कारकौस्तुभः । - ये तु 'सोऽयमिषोरिव दीर्घदो?ऽभिधाव्यापार' इत्यभिदधति (ल), : त एवं प्रष्टव्याः-किं भवद्भिरभिधाया दीर्घव्यापारत्वेन लक्षणाव्यञ्जनयोरेव सहनं क्रियते, किं व्यञ्जनाया एव ? आद्यश्चेत्तदा 'गङ्गायां घोष' इत्यत्र 'गङ्गाया'मित्यत्रान्वयायोगान्मख्यार्थवाधेऽभिधैव नास्ति, तदभावात् कथं तस्या दीर्घदौर्घत्वं येन तटो लक्षणीयः ? हितोयश्चेत्तदा 'पिअइ बह सवणपुडएण' इत्यत्र वचनस्य पेयत्वरूपमुख्यार्थवाधे लाक्षणिकतया लक्षणधा सादरश्रवणरूपं लक्ष्यमर्थ जनयित्वा 'पिवती'ति शब्द उपक्षीणः । गृहशृन्ट'खमस्या अभीष्टमित्यपरोऽर्थ: केन प्रत्याय्यताम् ? उपक्षीणत्वे तु शब्दबुद्धिकर्मणा विरम्य व्यापागभाववादिन एव साधकाः । खतन्त्रवृत्तिदयस्वीकारेण । एतन्मतं दूधयितुमपन्यस्यति-ये विति। इघोळणस्य वेगाख्यसंस्कारवशाबोधंदीर्घक्रियारूपयापार इवाभिधाया अपि स्वसामर्थ्यवशात् सोऽयं लक्षणायसनारूपदोधयापारः स्वीकय इति ये भदर्धात वदम्ति, त एवं प्रष्ठया:। आयचेदिति-गङ्गाघोषयोः सम्बन्धमाणार्थ घोघान्विते प्रवाहे गङ्गापंदस्याभिधा वाच्या-तत्र गङ्गायां घोषस्यान्वयासम्भवान्मुख्यार्थवाधेनाभिधैव नास्ति, कुतो लक्ष्यार्थयङ्गयार्थयोर्भाणार्थमभिधाया दोघदीर्घयापारस्य सम्भावनापि ? ननु गङ्गायां घोघस्यान्वयासम्भवालक्षणाया: खतन्त्रत्तित्वमस्तु, यङ्गयाऽनुपपत्ताभावात् कथं यमनाया: खतन्त्रवृत्तित्वं खोकरणीयमिति दितीयपक्षस्यार्थः ;-तमपि दूधयति-दितीय इति। ननु 'पिवती'ति पदमेव लक्षणया सादरप्रवणसक्का पुनह क्षयया राहशून्य त्वरूपयङ्गयार्थ कथयिष्यतीत्यत आह-उपचीणत्वे विति, पुनर्सचण्यार्थान्तरवोधस्यासामय विळर्थः।
(2) 'A poem is the very magic of life expressed in its eternal truth.Shelley in his Defence of Poetry.
गुणदोषालङ्कारागामिव यञ्जनायाश्चापि परित्तिसहत्वासहत्वाभ्यामार्थत्वेन शान्दोग च यथाक्रमं यपदेशः। लक्षणामूलशाब्दयअनायास्तु न सम्यक् परिवृत्तासहता ; यतो 'गङ्गायां धोष' इत्यत्र "भागीरया घोष' इति प्रयोगेऽपि लक्षणामूलयाना खिता। अब परिहत्तामहत्वयुक्तिपक्ष इत्यं विपरिणमनोयो यत् 'गङ्गादिशब्दानां परिवत्तिसहत्वेऽपि लाक्षणिक गङ्गादिशब्दाना परिहत्तासहत्वमेवेति वालवोधिन्या कायप्रकाशटोकावतो भट्टः नागेशस्याशयमनुसृत्य भवामनाचार्यचरणाः।
(ज) एतहि भट्टमतोपजीविनां लोबटप्रभृतीनां मतम् । तेषामयमाशय:-'यथा वलवता प्रेरित पुरेकेनैव वेगास्येन यापारेण वमेच्छेदसरोभेदं प्राणहरणच रिपोर्बिधत्ते, तथैक एक शब्द एकैनवाभिधाख्ययापारेण पदार्थमति वाक्यानुभवं यङ्गाप्रतीतिष विधत्ते।