________________
अलकारकौस्तुभः । तुलयितं तेनैतेषां न किञ्चन युज्यत' इति विशेषवचनादुपम्यहितीयपदे स्तुत्यर्थएव व्ययः, न तूपमानहितीयपटवडेयांशता । यथा वा
प्रेमा विद्रुतमेकवद्यदुभयोस्तन्मानमं मानसं सळस्वेव दशासु यनवनवं तत् सौहृद. सौहृदम् । यत् कृष्णस्य विनोदभरहरहस्तयौवनं यौवन
तहिच्छेदविधौ न यत् परिचयस्तज्जीवनं जीवनम् ॥ २ (ग) . द्वितीय मधुपदस्य मरघोछिरे लक्षणा, 'सरघा मधुमक्षिका' । अधरखधरयति खापेक्षश सर्बा व म्वादुवस्त नि निकटयतीत्यर्थः। विशेषबचनादिति-उपमेयस्या'धरोऽधर' इति वाक्यस्य दितीये धरपद स्तुत्यथों यङ्गाः, म तूपमानौभूतानां 'फलमपि फल मित्यादिवाक्यानां द्वितीय फला'दिपदस्येव हेयांशतारूपार्थो यताः। अत्र सर्वत्रोपमानस्य तिरस्कार एव यङ्गयो वोध्यः।
मायरविरहेण याकुला श्रीराधा ललिता प्रत्याह-उभयोः कान्तयोः प्रेमा विद्रत मत् यदेकवद्भाति तन्मन एव मानसं मन:पदवाच्यम्। ग्रन दिनीय मानस'पदस्य !3) मन:पक्ष्वाच्यत्वरूपेर लक्षणा, अतएव दितीय मानम'पदेऽविवक्षितवायत्वसिद्धिः। तेन लाक्षणिकपदेन मनमः श्लाघनीयत्वरूपोऽर्थो यङ्गाः। तथाच प्रथम मानस'पदस्य मनोरूपवाथः बङ्गीभूतवाघनीयत्वरूपान्तरेण संक्रमितश्चेति भावः । श्रीकृष्णविच्छेदे सति यस्य बोवनस्य न परिचयोन विदामानता, तज्जीवनं जीवनम् । 'वनिरसव बात्मा किस रस' इति निपुखमभिधानं कृतम्। न चेत्य तस्य कुवाप्यसङ्गतिरिवनिन्दितमेवैतमन्यामहे ।
(ग) भक्तिहमनसस्तनभवत: कविकर्म पूरस्यायमनवदाः सरखतीनिस्यन्दः, भगवहिच्छेदचिम्नान्वरोच्छासत एवास्योद्भवः त्रिभुवनमेव तभयं विरहै' इति न्यायात् । एवमप्यन्यन (४थ किरखे १म शोके ) “दृष्टा भागवता .." इत्यादौ 'वत विधे ! वामाय तुभ्य नमः' इत्यन्ते प्रवन्धे श्रीवयाचैतन्यचरखसङ्गभङ्गविधरता वर्णिता। श्रीमच्चैतन्यप्रभुपादानामपि शिवाटक 'युगायितं निमेषेण चषा प्रावधायितम् । शन्यायितं जगत् सर्व गोविन्दविरहेण मे। इतौयमेवावस्था प्रकटिता। वस्तुतःलेवविधभत्तानां निब्बतीलासक्तगोपाङ्गनानामिव परमात्मरूपिणः साक्षाद्भगवतो न कदापि तत्त्वतो विच्छेदःयदुक्तं ब्रवनारीनिवासत्तिवर्धनप्रसङ्गे खन्दपुराये-'वृन्दारण्ये विहरता सदा रासादि. विधमः। हरिया बननारीयां विरहोऽस्ति न कहिचित् ॥' पीछाचरचे सर्वखसमर्प
(3) 'दितीय 'मम:' पदख'प्रति सध्देव पुस्तक पाठः सच मूखागनुमतबादनुपादक।