________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सूत्रकृताङ्गसूत्रे
योग्यानां केन हेतुना त्यागं करोषि । नहि भवन्वमन्तरा कश्चित् अस्माकं पोषको रक्षको वा विद्यते यस्मिन् मां न्यस्येहाऽऽगतोऽसि मचल स्वगृहमित्यादि ॥ २ ॥
3
१
.
मूलम् - पिया ते थेरओ ताय ससा ते खुड्डिया इमा ।
6
Acharya Shri Kailassagarsuri Gyanmandir
११
१०
१२
१२
93
94
१४
भायरो ते सगा ताय सोयरा किं जहासि णो ॥ ३ ॥
छाया - पिता ते स्थविरस्तात ! स्वसा ते झुल्किका इयम् ।
भ्रातरस्ते स्वकारतात ! सोदराः किं जहासि नः ॥ ३॥
अन्वयार्थ:-- ( तात) हे तात पुत्र (ते पिया) ते तव पिता (येरओ) स्थविरो वृद्धो विद्यते (इमा) इयं (ते) ते तव (सा) स्वसा भगिनी (खुड्डिया) क्षुल्लिकालवी विद्यते (ते सगा ) ते स्वकाः (सोयरा) सोदरा: (भायरो) भ्रातरः (णो किं जहासि) नः अस्मान् कि कथं जहासि त्यजसीति ॥ ३ ॥
जिसे सौंपकर तू यहां आया है ! अतएव तू अपने घर लौट चल वे इस प्रकार कहते हैं ॥२॥
शब्दार्थ- 'ताय-तात' हे तात! ते पिया ते पिता' तुम्हारे पिता 'थेरभ - स्थविर:' वृद्ध है 'हमा-इये' और यह 'ते ससा तव श्वसा तुम्हारी बहिन 'खुड़िया क्षुल्लिका' छोटी है' 'ते सगा'ते' स्त्रका' ये' तुम्हारे 'सोधरा-सोदरा:' सहोदर 'भागो भ्रातरः" भाई है 'णो किं जहासि नः किम्. स्पजसि' तू हमें क्यों छोड़ रहा है ? || ३ ||
अन्वपार्थ- हे लाल । तेरा पिता वृद्ध है; तेरी यह बहिन छोटी है। तेरे सहोदर भाई हैं । फिर क्यों हमें स्वागता है ? ॥ ३ ॥
પ્રકારના યાજનક વચના તે
આધાર છે, તે તુ' ઘેર પાછો ફર.' આ तेने सजावे छे. गाथा २॥
'वे
शब्दार्थ- 'ताय-तात' हे तात! 'वे पिया ते बिता' तभारी' पिता 'थेरओ' - स्थविर:' वृद्ध छे 'इमा इयं' भने या सगा - तव धसा' 'तभारी मंडेन 'खुड्डिया - क्षुल्लिका' नानी के 'ते खगा-ते का' मा तमाश 'सोया सोदरा: ' सडेाहर 'भायरो - भ्रातरः' लाई छे 'णे किं जहासि नः किम् त्यजसि तु समने डेम छोडी रह्यो छे. ॥३॥
: सूत्रार्थ - डे पुत्र ! तारा पिता वृद्ध छे तारी आमडेत हुनु नानी
(हाथी भरना)
अव
छे मातारी सोहर (गोलाई छे, छवां था भाटे तें भारी त्या यो छे ? ॥आ
For Private And Personal Use Only