Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७८
सूर्यप्रनप्तिसूत्रे (२४)। (जीवन व्याप्यकाल आयुः, जीवनं नाम जलं 'पयः कीलालममृतं जीवनं भुवन वन' मित्यमरः)। षट्त्रिंशत्तमस्य पर्वणः परिसमाप्तिकाले विष्वक देवद्विकमिति विष्वक देवतोपलक्षितम् उत्तराषाढा नक्षत्रं भवति (३६)। सप्तत्रिंशत्तमस्यापि पर्वणः परिसमाप्तिकाले उत्तराषाढा नक्षत्रमेव भवति (३७) । अष्टात्रिंशत्तमस्य पर्वणः परिसमाप्तिकाले श्रवणानक्षत्रं भवति (३८)। एकोनचत्वारिंशत्तमस्य धनिष्ठा (३९)। चत्वारिंशत्तमस्य पर्वणः परिसमाप्तिकाले अनः-अज देवतोपलक्षितं पूर्वाभाद्रपदानक्षत्रं भवतीत्यबसेयं (४०)। एकचत्वारिंशत्तमस्य पर्वणः परिसमाप्त्यवसरे अभिवृद्धिः-अभिवृद्धिदेवतोपलक्षितम् उत्तराभाद्रपदानक्षत्रं भवतीति ज्ञेयम् (४१) । द्वाचत्वारिंशत्तमस्यापि पर्वणः परिसमाप्तिकाले उतराभाद्रपदानक्षत्रं भवतीति ज्ञेयं (४२) । त्रिचत्वारिंशत्तमस्य पर्वणः समाप्तिकाले अश्वः अश्वदेवतोपलक्षितम् अश्विनीनक्षत्रं भवतीत्यवसेयम् (४३)। चतुश्चत्वारिंशत्तमस्य अनुराधा नक्षत्र होता है (३३) चोतीसवे पर्व की समाप्ति में सूर्य नक्षत्र ज्येष्ठा होता है (३४) पैतीसवें पर्व की समाप्ति अवसर में आयुदेवता वाला माने जल देवता वाला पूर्वाषाढा नक्षत्र होता है (३५) जीवनव्याप्त काल का नाम आयु है जीवन जल का नाम है कहा भी है (पयः कीलालममृतं जीवनं भुवनं वनम् ) इत्यमरः । छत्तीसवें पर्व की समाप्ति में विश्वेदेव देवता वाला उत्तराषाढा नक्षत्र होता है (३६) सेंतीसवें पर्व की समाप्ति में उत्तराषाढा नक्षत्र ही होता है (३७) आडतीसवें पर्व की समाप्ति में श्रवण नक्षत्र होता है (३८) उन्चालीसवें पर्व की समाप्ति में धनिष्ठा नक्षत्र होता है (३९) चालीसवें पर्व की समाप्ति काल में अजदेवता वाला पूर्वाभाद्रपदा नक्षत्र होता है (४०) इकतालीसवें पर्व की समाप्ति में अभिवृद्धि देवता वाला उत्तराभाद्रपदा नक्षत्र होता है (४१) बयालीसवे पर्व की समाप्ति काल में उत्तराभाद्रपदा नक्षत्र होता है (४२) तयालीसवें पर्व की समाप्ति काल में अश्वदेवता वाला अश्विनी અનુરાધા નક્ષત્ર હોય છે. (૩૩) ચોત્રીસમા પર્વની સમાપ્તિમાં આયુ દેવતાવાળું અથત જલ દેવતાવાળું પૂર્વાષાઢા નક્ષત્ર હોય છે. (૩૫) જીવન વ્યાપ્ત કાળનું નામ આયુ છે
वन रखनु नाम छ. युं ५५ छे. (पयाकीलालममृत जीवनं भुवनं वनम्' इत्यमरः) છત્રીસમા પર્વની સમાપ્તિમાં વિશ્વે દેવ દેવતાવાળું ઉત્તરાષાઢા નક્ષત્ર જ હોય છે. (૩૬) સાડત્રીસમ પર્વની સમાપ્તિ કાળમાં ઉત્તરાષાઢા નક્ષત્ર જ હોય છે. (૩૭) આડત્રીસમા પર્વની સમાપ્તિમાં શ્રવણ નક્ષત્ર હોય છે. (૩૮) ઓગણચાલીસમા પર્વની સમાપ્તિમાં ધનિષ્ઠા નક્ષત્ર હોય છે. (૩૯) ચાલીસમા પર્વની સમાપ્તિમાં અજ દેવતાવાળું પૂર્વાભાદ્રપદા નક્ષત્ર હોય છે. (૪૦) એકતાલીસમા પર્વની સમાપ્તિમાં અભિવૃદ્ધિ દેવતાવાળું ઉત્તરાભાદ્રપદા નક્ષત્ર હોય છે. (૪૧) બેંતાલીસમા પર્વની સમાપ્તિ કાળમાં ઉત્તરાભાદ્રપદા નક્ષત્ર હોય છે. (૪૨) તેંતાલીસમા પર્વની સમાપ્તિ કાળમાં અશ્વદેવતાવાળું અશ્વિની
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2