Book Title: Danadikulak Vrutti
Author(s): Devendrasuri, Labhkushal Gani
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020169/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // zrIjinAya namaH // // zrI dAnAdikulakaTattiH // (mUlakartA - zrI deveMdrasUriH ) ( TIkAkAra - zrIlAja kuzalaga NiH) pAvI prasiddha karanAra - paMDita zrAvaka dIrAlAla haMsarAja ( jAmanagaravALA ) vIrasaMvat - 2443. vikramasaMvata - 1913. sane - 1011. kiM. ru.-6-0-0 zrIjainajAkarodaya presa. jAmanagara. For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA // zrIjinAya namaH // // atha zrIdAnAdikulakavRttiH prArabhyate // (kartA-paMDita lAnakuzalagaNI) upAvI prasiddha karanAra-paMDita zrAvaka hIrAlAla haMsarAja ( jAmanagavAna ) zrImahAvIraM namaskRtya / sarvasidhipradAyakaM // vadaye bAlAvabodhArtha / dAnAdikulakaM varaM // 1 // vyAkhyA-iha cedAnAdikulakAnAM pUrvapaMmitairbahukathAH sUtracaritrAderAnIya saMyojitA likhitAzca, mayApi madbudhyanusAreNa teSAM katicitkathAH zrIdeMveMdrasUskRitagAthAkramamAzritya prArajyaMte. tatra pU. 4 zrItIrthakareNa jagavatA caturdhA dharmaH prakAzitaH, sa kaH caturdhA-dAnaM 1 zIlaM 2 tapaH 3 nAva nAkhyazcaturvidhaH, tatra pUrva dAnadharmo mukhyo jhAtavyaH, tasmAdAnakulakaM prathama. zAsananAyakenAsanno. pakAriNA zrImahAvIrasvAminA sa prakAzitaH. prathamaM zrImahAvIreNAtmanA dAnaM dattaM. tasyAdyA gAyA -parihariSa raUsAro / nappADiyA saMjamikagurunnAro // khaMdhAna devadRsaM / viyaraMto jayana vIra For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA jiNo // 1 // vyAkhyA-rAjyasAraM rAjyarahasyaM rAjya nAraM dravyaM vA pariha ya saMyamaikaguru nAramu pATya vRttiH| IdRzaH zrImahAvIraH skaMdhAdevadUSyaM vastraM dadAnaH sana jayavAna pravartatu. etacaritraM prasidhmeva, zrIka | lpasUtravRttyanusArato jJeyaM, tathApi apacaritraM likhyate, yathA| datriyakuMDagrAmanagare sikhArtharAjA parivamati, tasya paTTarAjhI trizalA, tayA caturdaza vanasUci taH zrIvardhamAnaH prasavitaH, anukrameNa yauvanaM prAptaH san sa mAlavanarapatidatriyasya yazodAnAmnI pu. trI mAtApitrorAgraheNa pariNItavAn , tayA saha viSayasukhaM jhuMjAno'sti, tatovIrasya priyadarzanAnAmnI putrI jAtA, sA ca pravaranarapatisutasya va nAgineyasya jamAleH pariNAyitA, tasyApi zeSavatInAmnI putrI jAtA, sA ca jagavato dohItrIyarthaH, tato'naMtaraM jagavato'STAviMzativarSAtikame pitarau turya va rga mAheMDaM gato, tato vIraH saMpUrNAjigrahaH san naMdivarDanaM jyeSTabhrAtaraM dIdArthamanujJApitavAn; sa gAyAto jaNati-jijAyA mama jaNaNI-jaNayaviraha'hiyassa / / tuhavirahayaggi suMdara / sa. yaMvi khArovamo hoI // 1 // vyAkhyA-tato vIraMpati bhaNati jyeSTanAtA naMdivardhanaH he vrAtaH! ja. nanIjanakamaraNaduHkhitasya mama tvahirahAmiH he suMdara svayamapi dAropamo navati. viraktAtmA svA For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA| myAha, gAthA-pithamAzcAnaNI-najjAputtattaNeNa savevi // jIvA jAyA vhumo| jIvassa egame gassa // // vyAkhyA-pitRmAtRvrAtRjaginIcAryAputratvena sarve'pi jIvA jAtA bahuvAraM jIvasyaikaikasya. tato vAturvizeSAgraheNa samadhikaM varSadayaM virAgI san jagavAMstasthau. tatastrivarSAnaMtaraM vArSika dAnaM datvA surAsuranareMdrANAM mahAmahotsavapUrvakaM naMdivardhanamanujJApyakaM devadUSyaM vastramAdAya sarvAlaMkA khastrAdirahitaH san zrIvIra ekAkI dIdAM gRhItavAn . ayAnekatapaHsaMyamAni niratIcAratayA'pramataH san sa pAlayati. atha dIditasyApi bhagavato dAnAdhikAro yathA-tatra somilAnidho dijo nagavapitRmitIto'pyajAgyavazAUnmadariDI kutracinidAvRttiM kurvan dezAMtare gataH, pazcAnagavato dIdA gRhItA, tataH sa hijo dezAMtaraM paribhramya kimapyaprAptaH san yathA gatastathA dhAgataH svagRha prati, tataH svacAryayA karkazayA taM ni:vyaM samAgataM dRSTvA karkazavacanairnirsitaH, tadA sA kathayati re nirbhAgyaziromaNe, he Ajanmadaridra, re durbhaga, re nirguNa, he kutsitaveSa tvaM kathaM svamukhaM lAtvA gRhaM samAgataH? ahaM tvAM dhanaM vinA sAdAdariSarUpaM kiM karomi? tava anAgyavazAdadya gRhe kimapi nAsti, yataH For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- dhana nAstyudakaM nAsti / nAsti gehe yugaMdharI // na zAkamadhye lavaNaM / yannAsti tanna tujyate vRttiH ||1||ato madgRhe tvatprasAdAkimapi nAsti, kevalaM dAridyamevAsti, punaH sAprAha re nirmAgya? sva| yi dezAMtare gate sati zrIvIro meghavatparivRSTaH, sarve'pi dhanino jAtAH, evaM sati va paradezaM gataH cha jAryayA tarhitaH san sa nirvedamApannaH, punaH jAryA prAha re daridra enameva svAminaM pazcAt paritrama, yenaitAvaMti vastUni dattAni sa eva tvAMprati dAsyati; iti zrutvA somilAdijaH zrImahAvI prati mArgayituM gaveSamANaH sana pazcAdAgataH, jagavato'gre ca kara yojiyitvA tena bahuprArthanAM kartumArabdhA, he svAmina duHkhito'smi, nirAdhAro'smi, janmadaridrI cAsmi, mayA anekazo janAH prArthitAH, paraM kenApi mamAjazA na pUritA, tvaM svAmin puSkarAvartavatparivRSTaH, tadA anAgyazekharo'haM gRhe nA'nuvaM, tasmAdadhunA babaraNe samAgato'smi, he svAmin! mAMprati kiMcitpradehi, mamAzAM ni phalAM mA kuru? mama dAridyaM cUrayetyuktvA brAhmaNajAtitvAdahudInavacanAni lapayituM lamaH, tato ja. gavato'nukaMpA samutpannA, vIreNa vicArita kiMdadAmi, mama nigraMthasya pArzve kimapinAsti, prArthanAnaMge'pilaghutA syAt, yataH-tiNa lahua tusa lahuaM / tiNalahuraM ca patraNA bahudha // tatto vi soya For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA| lahuyaM / patraNabhaMgo kana jeNa // // // vyAkhyA-sarveSAM padArthAnAM madhye laghu tRNaM, tRNAdapi laghu hatuSaM. tRNatuSAdinyo'pi laghu prAyanaM, tasmAdapi laghu prArthanAnaMgaH kRto yena. // 4 // iti vicArya | sadayo vIro devadUSyAI vastraM brAhmaNAya dattavAn . anye ceti kathyayAmAsuH, yataH-jA saMpatta tAM dehu dhana / ma kahe zrImahAvIra / / pitaamitraaNgnnbhnnii| zrAdho dIyo cIra // 1 // vipro'pi mahApasAya iti kRtvA pazcAdalitaH, svagRhasamIpe samAgabataM sacIraM svArtAraM dRSTvA harSitA satI bA. hmaNI prAha he prANanAtha ! he svAmin ! he nataH sukhaM samAgataM ? evaM bahuziSTavacanaiH pramudito |va. prastUnnArakasamIpamAgataH, nUnnArakeNoktaM kenAyaM dattaH? tanoktaM mahAvIreNa dattaH, tatastUnnArakeNo. ktaM jo vipra vIrAttadarthamapi samAnaya ? saMdhite sati tasya lakSmU TyaM samAgamiSyati, tadA tava ca mama dAridyanAzo caviSyati. tato vipro vyAghuTya svAminaH pazcAta paritramaNaM kRtavAn . ekadA RjuvAlikAnadIkaMThe vAyuyogena praluskaMdhAttavastraM patitaM kaMTake lagnaM, zrImahAvIreNa siMhAvalokanavatpazcAdilokitaM, kaMTake patitaM ca tahilokya vicAritaM mama zAsanaM ke | TakabahulaM javiSyati. dijo'pi kaTaMkAdatraM gRhItvA tUnnArakasamIpe gatastUnnArakeNApi svavijJA. For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6 dAnA - cAturyeNa tattUtiM, vikraye ca tasya ladakadInAraM samAgataM tAnyAmaIma vijya ca tadravyaM vRttiH gRhItaM, sa brAhmaNaH sukhI jAtaca. jagavatA dIkSAnaMtaraM dAnena lokAH sukhino vihitAH, tato'naMtaraM svAminA bahuSTASTamAditapAMsi kRtvA prakopasargAca saMhitAH, dvAdazavarSAnaMtaraM kevalajJAnaM prA saM, devaiH samavasaraNAdimahimA kRtaH, ekAdazagaNadharAzcaturdazasahasrapramANAH sAdhavaH, SaTUtriMzatsahasrasaMkhyAkAH sAdhyaH, ekonaSaSTisahasrottaraM ladakaM zrAvakapramANaM, trilakASTAdazasahasrapramANAH zrAvi tyAdiparivAraparivRto vIro'nekajIvAn pratibovayan san triMzavarSANi kevalaparyAyaM pAlayitvA sarve sapta tivarSAyuH pratipAlya madhyamapApAyAM nagaryau caturakaprAMte modaM gataH // iti dAnaviSa zrImahAvIraSTataH // 1 // atha dvitIyadRSTAMta, gAyA - dhamma kAmaneyA / tivihaM dANaM jayaMmi virakAyaM // tahavi pra jiNaMdamuNiNo | dhammadANaM pasaMsaMti ||1|| vyAkhyA - dharmadAna 1 arthadAna 2 kAmadAna 3 rUpaM tridhAdAnaM jagati prasiddhaM taddarzayati-supAtre yaddAnaM dIyate tadharmadAnaM 1, vyAdikavAMgyA yatprathamadAnaM tadarthadAnaM 1, stryAdInAM joganimittaM yaddAnaM tatkAmadAnaM 3, eteSAM trayANAM dAnAnAM madhye For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA| jineM.rmunIzvaraizca dharmadAnaM prazaMsitaM, dharmavati pAtrabudhyA modanimittaM naSkatvena yahIyate taddAnaM / na zreSTaM jJAtavyamiti jAvArthaH 1, gAthA-dANaM sohaggakaraM / dANaM AruggakAraNaM paramaM / / dANaM no. " ganihANaM / dANaM gaNaM guNagaNANaM // 3 // vyAkhyA-dAnaM saunAgyakara dAtuH saunAgyaM sarvatra | vistArayati 1, dAnaM punaH ArogyAdikAraNaM paramamutkRSTaM, dAtA hi sarveSAM duHkhAni sphoTayati tato' sau nIrogazarIraM lagate 2, punaH dAnaM goganidhAnaM, dAnAt sarve'pi jogaM prApnuvaMti 3, dAnaM sthA nakaM guNasamUhAnAM, dAnamadhye sarve guNAH samAgatAH // 4 // gAthA-dANeNa phura kittI / dA. NeNa ho nimmalA kAMti // dANAvajjIpahiyana / vairivi hu pANiyaM vaha // 4 // vyAkhyAdAnena kRtvA kIrtiH prasphurati, jaganmadhye bahukIrtirjAyate 1, punaH dAnena kRtvA zarIrasya nirmalA kAMtivati 2, tathA dAnenAvarjitahRdayaH san vairIyapi pAnIyaM vahati,pAThAMtare vairIvihuM pANiyaMvahara iti pAThe krodhAnalajvAlayA tapto vairI dAnApAnIyopamo navati // 4 // gAyA-dhaNasabavA hajamme / jaM ghiyadANaM kayaM susAhUNaM // takAraNamusajiNo / temukkApiyAmaho jAnaM // 4 // | vyAkhyA-dhanasArthavAhanave yad ghRtadAnaM dattaM trayodazamanave susAdhUnprati, tatkAraNAt RSanajina For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA svAmI bailokye pitAmahopamo jAtaH, pituH pitA sa pitAmahaH kathyate. aya zrIAdinAyasya tra yodazavapUrvakaM caritraM vyAkhyAyate, yayA-hAla jaMbUDhIpe pazcimamahAvidehakSetre ditipratiSTaM nAma nagaraM. prasannacaMDarAjA rAjyaM karoti, tava nagare rAjamAnyo dhananAmA sAryavAhaH parivasati, sa | ca dAtAziromaNiH paropakAranipuNo mahAdhanavAMzca. tenaikadA nagaramadhye nadghoSaNA dApitA, vasaMtapuraMpati vayaM gamiSyAmo yasya kasyApyAgamanehA gavettadA so'smatsArthe sukhenAyAtu. anyacca yeSAM keSAmapi saMbalAdi na syAtta matsAkAzAsaMbalAdivastUni gRhaMtu. zyAdi kathite sati bahavo lokAstatsArye samAgamayitumArabdhAH, tasminsamaye zrIdharmaghoSasUrayo'pi dhanasArthavAhasamIpe samAgatAH, sArthavAhena guravo vaMditAH, pRSTaM ca svAmin kimartha samAgatAH? gurujiH proktaM vayamapi vasaMtapure bhavatsArthe samAgamiSyAmaH, iti guruvacaH zrutvA sArthavAhenoktaM he svAmin mama jAgyaM mahatsaMjAtaM, ityuktvA tena svasUpakArAya proktaM gurunimittaM nojanAdiciMtAM kuru? guruNA proktaM tadbhojanamasmAkamakalpanIyamasti. athAsminprastAve tatra sArthavAhasamIpe kenacitsevakenAmrANyAnIya daukitAni. tAnyAmrANi sa For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA| guru yo dAtuM lAnaH, tadA gurutiH proktaM etAnyapyakalpanIyAni, vayaM sacittaphalAni na jadayAmaH, ! evaM gurUNAM nispRhatvAdiguNa raMjitaH san sa dhanasArthavAhaH khacitte'tyaMtamAnaMditaH. tato'naMtaraM sa sArthavAho gurusahitazcalitaH, pathi gati sati katicidineSu vyatikrAMteSu satsu varSAtuH samAyAtA, tadA sarve'pi lokAstatrAraNyamadhya eva sthitAH, kenacit sAryavAhamitreNa zrAvakeNAtmavamanArya tR. | gRhaM kRtaM, tatra zrIdhamaghoSasUrayaH sukhena sthitAH svAdhyAyAdidharmadhyAnaM kurvataH kAlaM nirgamayaMti sma. atha varSARtau vyatikrAMte sati sArthaH prasthituM lagnaH, sArthavAhena rAtrau suptena satA ciMtitaM mayA sarvasArthaciMtA kRtA. paraM na ko'pi vismRta iti ciMtite sati zrIdharmaghoSamUrayaH saMsmRtAH atha rAtrau gatAyAM prajAte jainadharmiNA mANidranAmnA mitreNa sAI ma mAryavAhaH gurusamIpe samAgataH, gurUna vaMditvA svAparAdhaM ca damayati, he svAmin ! etAvanirdivasaimayA bhavatAM jojanAdiciMtA na kRtA tanme'parAdhaM dAmadhvaM? damApAtreNa guruNA proktaM he mahAnunAva! sAdhunAmAhArAdyalabdhau tapaH sAM vRdhiH, labdhau ca dehasya dhAraNA. tasmAttvaM ciMtAM mA kuru? tataH sArthavAhenoktaM svAmin mama | sthAnake sAdhavaH preSaNIyAH, guruNApi sArthavAhasyAtinAvaM jJAtvA dvau sAdhU tatra preSito. saaryvhen| For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA| svasthAnakamAnIto, tatrAnnAdikaM kiMcidapi tau nisvayaM na pazyataH, itastAbhyAM tatra nisvayaM ghRtaM dR vRttiH | TaM. tenApi bahujaktinA sAdhupAtrANi ghRtena bhRtAni, tatazca tatra tena bodhivIja prAptaM. tahinAdAra | nya pratidinaM guruzuzrUSaNAM kurvatastasya dharmasadahaNA saMjAtA. athAnukrameNa sa sukhena vasaMtapure saM 10 prAptaH, tatra ca katicidinAni sthitvA sa mArthavAhaH punaH pratiSTAnapure samAgataH, sukhena cAyuH pra. tipAvya jinadharmasahitaH samAdhinA mRtvA kAlaM gataH, iti prathamo bhavaH 1. dvitIya nave nattarakurukSetre yugalatvamApannaH, tatrApi tripavyopamAyu ktvA mRtaH, iti dvitIyo bhavaH 2. tataH saudharme de. valoke devo jAtaH, iti tRtIyo bhavaH3. saudharmadevalokAccyutvA pazcimamahAvidehe gaMdhilAvativi. jaye vaitAbyaparvate mahAvalanAmA vidyAdharo jAtaH, tatra ca tena vidyAdharasya padavI bhuktA, aMte nA. TakAvasare svayaMbuSmaMtriNA gaNitaM. kiM tena jaNitamityAha gAyA-savaM vilaviyaM gIaM / savaM na, vijhavaNA // save yAcaraNA jArA / save kAmAdu. hAvahA // 1 // iti jaNite sati rAjhA proktaM he maMtrin rAgaraMgasthAne kathaM viSAdavacaH? svayaMbuka maMtriNA proktaM, he svAmin zAnino mukhAttavAyurmAsaikapramANaM mayA zrutamasti. rAjA tavacanaM zrutvA For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRttiH dAnA vairAgyeNa ciMtAM kartuM lamaH, tadA svayaM buddhamaMtrI kathayati svAmina ciMtAM mA kuru ? ekadinapratipA litApi dIkSA mokSapradAyinI javati, tataH sa mAsaikAnazanaM pratipAvya mRtaH iti caturtho navaH 4. tata IzAna devaloke lalitAMganAmA devo jAtaH, tatra tasya svayaMprajA nAmnI devI varttate, tathA sa11 dAtipremavAn sa saMtiSTate, prathaikadApi pUrNe sati sA svayaMprabhA devI pracyutA tataH pazcAtsa khalinAmadeva bahu viduHkhaM kartuM namaH, tadavasare svayaMmaMtrajIvo dharma pAlayitA IzAna deloke sAmAnyeo jAtaH, sa taM pratibodhayituM namaH paraM sehavazAtsa na pratibuddhyati tato'naMtaraM sa sAmAnikaH suro yadA jJAnena vilokayati tadA dhAtakIkhaMDe pUrvamahAvidehe naMdigrAme nAgilanAmA daridrI parivati, tasya gRhe nAgazrInAryA, tayA paNAM putrINAmupari saptabhI putrI prasUtA sA cADavaaada nirnAmiti nAmnA khyAtiM gatA, vRSThA jatA, anyadaikasmin mahotsave dhanavatAM lokAnAM putryaH zRMgArAdipariveSTitAstayA dRSTAH, tAca sukhanadikAdIMca jayaMtIdRSTvA nirnAmikayA svamAturagre zRMgArAdivastu mArgitaM, duHkhinI mAtAbravIt, regancha ! avaratilakanAmaparvatopari caTilA OMpApAtaM kuru ? iti zrutvA nirnAmikA duHkhinI satI gRhAnnirgatya yaMvara tilakaparvatopari caTitvA yAtra For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA nipatati tAvAgadharAcAryeNa sA nivAritA. proktaM ca vAle vAlamaraNaM mA kuru? tadA sA gurusamI. vRttiH pamAgatya dUrAttaccaraNe lagnA. guruNA pratiyodhitA satI paramazrAvikA jAtA. sukhena gRhe samAgatyA nekatapAMsi kurvANA tiSTati. paraM do gyatvAttAM ko'pi pariNetuM nehani, vairAgyeNa jinadharmamArAdhya prAMte tayAnazanaM kRtaM. ztazca sa sAmAnikasuro lalitAMgaMprati vakti, aho lalitAMga ! (vaM tasyAH svakIyaM rUpaM da. zaya ? tava rUpaM dRSTvA sA te ciMtanaM kariSyati, tenaiva dhyAnena mRtvA ca tava sAryA javiSyati. la. litAMgena tatheti pratipadya nirnAmikAyai svaM rUpaM darzitaM. sApi taM dRSTvA tavyAnavazAnmaraNaM prApya tasthAne svayaMpranA nAmnI devI samutpannA. atha to devadaMpatI viSayasukhAni jAnau tiSTataH, a nukrameNAyuHprAMte tatazyuto, iti paMcamo javaH 5. ihaiva jaMbUddIpe pUrvamahAvidehe puSkalAvatI vijaye lohArgalanAni purakhare suvarNajaMgharAjA, lakSmIrjAryA, tayoH putro vajrajaMghanAmA sa jAtaH devI svayaM pranApi tatraiva vijaye puMDarIkiNyAM nagaryA vajrasenacakravartI. guNavatI cAryA, tayoH putrI zrImatI jA / tA, sarvakAlAnyAsataH sA pravINA jAtA. ekadA svamaMdiragavAdAsthA satI manoramAkhye nadyAne su. For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA sthitanAmna. sAdhoH kevalajhAnasamutpattito mahotsavArtha samAgatAnAM devAnAM vRMdaM dRSTvA jAti maragaM prApya lalitAMgasvayaMpranAdevItvAdi sarva sasmAra. tadA tayA ciMtitaM yAvadahaM taM prANanAyaM na lane tAvanmukhena na vadiSyAmIti tayA mUkatvamAdRtaM. pitrA aneke upAyAH kRtAH, paraM sA na jalpati, kAryAvasare hastasaMjhayA tathA paTTakedArANi likhitvA jhApayati. tadaikAMte dhAtRmAtrA pRSTaM he putri! tvaM kasmAnna bravISi? zrImatyA proktaM he mAtarmama jAtismaraNaM samutpatraM, pUrvabhavo dRSTaH, atastaM nartA raM prApya braviSyAmi. tatastayA svapUrvanavasya nikhilA vArtA dhAtuH puraH kathitA. tata tayA caturathAtryA tavRttAMtaM cakriNe nirUpya citrakArapArzve tasyAH sarve pUrvanavacaritraM likhA pataM. nacitrapaTTazca sarvanRpenyo darzitaH, paraM na ko'pi tatsaMketaM pUrayati. tato vajrasenacakriNA lohArgalapuraspa suba jaMgharAjJaH putrAya vajrajaMghAya tatpaTTo dArzataH, taM dRSTvA tasyApi jAtismaNaM samutpannaM, evaM pUrvavava saMketapUraNena zrImatyapi saMtuSTA. pitrA mahotsavapUrvakaM tayoH pANigrahaNaM kAritaM. tataH suvarNajavenApi vajrajaMghAya rAjyaM datvA dIdA gRhItA, uttamArthazva sAdhitaH, vajrasenacakyapi dIdAM gRhItvA tI. rthakarapadavI prApya modaM gataH. vajrajaMgharAjho rAjyaM pAlayataH sataH zrImatIkudau putro jAtaH.aauka For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- dA tasmina putre vRti prApte sati rAtrau tau nRparAzyau tiyataH sma, prAtaH putrAya rAjyaM datvAjavAM dI. vRttiH | dAM gRhISyAvaH, zazca rAjyalonI putrazciMtayati vRkSo'pi pitA mama rAjyaM na dadAti, iti viciM. | tya tena viSadhUmaprayogeNa tau mAstiau, ti SaSTo javaH 6. . rAjArAzyau mRtvottarakurukSetre yugalikau jAto. iti saptamo javaH . tato mRtvA saudharme devalo. ke tau devau jAtI, iti aSTamo bhavaH 7. tatavyutvA tau jaMbUdvIpe mahAvidehe kSetre ditipratiSTita nagare suvidhanAmA vaidyastasya sa jIvAnaMdanAmA putro jAtaH, sa cAtipaMDitaH paropakArI ca, tasmi neva nagare zrImatIjIvo'pIzvaradattavyavahAriNaH kezavanAmA putro jAtaH punastasminneva nagare rAjJaH putro mahIdharo jAtaH, maMtrIzvaraputro subudhinAma jAtaH, sAryavAhaputro pUrNaco jAtaH, nagarapreSTi naH putrazca guNAkaro jAtaH, ete SaDapi sahaiva jAtAH sadaiva saMvardhitAzca. teSAM vAyAdAravya bahuprItirjAtA. ekatra sthAne te tiSTaMti maMte muMjaMti, ca teSAM SaNAM daNamapi viraho na navati. sukhena viSayasukha bhuMjAnaH sataH kAlaM nirgamayaMti. athaikadA kazcitsAdhuH kuSTarogyasti, taharIre kramayaH patitAH saMti, sa sAdhuH SaSTamapAraNe AhArArtha vaidyagRhe samAgataH, jIvAnaMdenApi sAdhoH zarIraM rogAturaM For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA kRminizca saMkulaM dRSTvA paMcAnAM mitrANAM kathitaM, yadi yUyaM ratnakaMbalaM gozIpacaMdanaM ca melayeta ta- / dAhaM sAdhuzarIraM nIrogaM karomi. iti zrutvA te paMcApi mitrANi zreSTino haTTe gatAni. tatra ca taiH zreSTine kathitaM, vaM dInAraladAyaM gRhANa? asmAkaM ca gozIrSacaMdanaM ratnakaMbalaM ca dehi? tadA zreSTinA proktaM kiM kariSyaya ? taiH proktaM jIvAnaMdavaidyo munizarIraM cikitsayiSyate, tadA zreSTinA ka | thitaM yUyaM bAlakA thapi etAdRgbudhviMto dharmadhiyA paropakAriNo dhanyA eva, ahaM ca vRkSo'smi tenAhamapyamUbyaphalaprAptaye tanmUlyaM no gRhNAmi. zyuktvA zreSTinA tenyo ratnakavalaM gozIrSacaMdanaM ca dattaM. tataH sa zreSTI tatpuNyamahimnA prAMte cAritraM pratipAvya modaM gataH, aya te paMcApi sakhAyo ratnakaMbalaM gozIrSacaMdanaM ca gRhItvA jIvAnaM davaidyagRhe samAgatAH, jIvAnaMdo'pi ladapAkatailaM gRhItvA paMcamitrasahito yatra vane sAdhuH kAyotsargeNa sthitastatAyAtaH, tato muni vaMditvA tadAjJAM ca mArgayitvA te SaDapi tasya zuzrUSAM kartu lamAH, prathamaM sarvazarIre tailalepaH kRtaH, samIpe mRtatiryakalevaraM ca samAnItaM, atha tadanyaMgAtsAdhormULa sa. mAgatA, tAvatA tai ratnakaMbalena tabarIraM veSTitaM, tadA sarve kRmayo bahirnirgatya ta'tnakaMvale lagAH, For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 dAnA tAMzca mRtakalevare pariSTApitavaMtaH punastathaiva kRtaM punastRtIya vArake'sthimavyathAH kRpayo 'pi nirgatAH, vRttiH evaM sarvAnapi kITakAnnirgatAn jhAlA, tato'naMtaraM caMdanena sAdhuzarIraM viliptaM no rogaM ca jAtaM kuSTarogazca gataH, saMrohiNyoSadhyA ca zarIratvaka samAgatA, zarIraM ca sauvarNavarNa jA taM, tatastaistatkalevaraM tu tarucchAyAyAM pariApitaM, tataH sAdhuM vaMdilA te pamapi sakhAyaH svasvagRhe sa mAgatAstatpuNyaM cAnumodayituM labhAH, zeSacaMdana ratnakaMbalaM ca vikrIya tadddravyeNa suvarNamayo jinaprAsAdaH kArApitaH, tato'nukrameNa kAlAMtare taiH paGgirdIdA gRhItA, nirmalacAritraM ca pratipAvya prAMte. anazanaM kRtvA kAlaM prAptAH, iti navamo javaH / / te paDapi jIvA dvAdazame devaloke dvAviMzatisAgaropamotkRSTAyuSo devA jAtAH, iti da zamo javaH 10. tatazyutvA jaMbUdvIpe pUrvamahAvidehe puSkalAvatI vijaye puMDarI kieyAM nagaryo tIrthaMkarajIvo vajrasenarAjA rAjyaM unakti, tasya gRhe dhAriNI paTTarAjhI, tasyAH kukSau paMca putrA anukrameNa samutpannAH, prathamo jIvAnaMda vaidyajIvazcaturdazasvamasUcitazcakravarttipadavIyogyo vajranAmanAmA jAtaH 1. dvitIyo rAjaputro mahIdharajIvo bAhanAmA jAtaH 2. tRtIyo maMtriputraH subuddhijIvaH subAhunAmA jA For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA taH 1. dvitIyo rAjaputro mahIdharajIvo bAhunAmA jAtaH 2. tRtIyo maMtriputraH subuddhijIvaH subAhunAmA jAtaH 3. caturthaH sArthavAhaputraH pUrNanaDajIvaH pIThanAmA putro jAtaH 4. paMcamaH zreSTiputro gu jIva mahApIThAmA jAtaH 9. evaM paMca putrA jAtAH, SaSTaH kezavajIvaH sAmaMtanAmno rAjJo 17 | gRhe pulatvena suyazAnAmA jAtaH 6. sa suyazAH pUrvabhavasnehAjanAnaMprati bahu sevate. tato'naMtaraM vajra se tIrthakaro vArSikadAnaM datvA vajranAbhAya rAjyaM pradAya dIkSAM gRhItvA kevalajJAnaM prApya tIrtha ca sthApayitvA vicaratisma. vajranAbhena rAjJA caturNAM prAtRRNAM dezAna vibhajya samarpitAH, suyazA - va senAnIH kRtaH, vyathaikadAyudhazAlAyAM cakraranaM samutpannaM caturdaza ratnAni navanidhAnAni ca prAdu tAni tataH samaM sAdhayitvA cakravartipadavIM guMjAnaH sukhenAyuH pratipAlayati. pathaikadA vajraseno nagavAna puMmarI kieyAM nagaryo samavasRtaH vajranAjacakriNA ca bahumahotsavapUrvakaM vaMditaH, bhagavatA dezanA dattA, tAM zrutvA vairAgyaM prApya cakrI kathayati he tAta! yadi navaputratvaM prApyApyahaM saMsAre prameyaM tadA mamApyabhAgyaM jJAtavyaM etAvaMti divasAni navaddattaM rAjyaM mayA pAlitaM tathaivAdhunA saMyamaprAsAdaM kuru ? yathA pAlayAmi tatazcakriNA caturbrAtRsahitena senA For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- nIpramukhaparivRtena ca putrAya rAjyaM datvA dIdA gRhItA. cakriemA caturdaza pUrvANyadhItAni, bAhupramu. | khaiH paMcanizcaikAdazAMgAni paThitAni. ayAnukrameNa vajrasenanagavAn modaM gataH, zrIvajranAmazvAcAryapadavI bhunakti, viMzatisthAnakatapaH kurvatA ca tena tIrthakaragotraM samupArjitaM. bAhunAmA sAdhuzca paM. cazatasAdhUnAmanapAnAdinaktiM karoti, subAhumunizca paMcazatasAdhUnAM vaiyAvRttyaM karoti, pIThamahApIThau ca tapAMsi kurvataH, vajranAbha zrAcAryo bAhusuvAhUprati vaiyAvRttyAdiguNaraMjitaH san prazaMsati, tataH pIumahApIThau svacetasorI| vibhRto yajururAvayoH prazaMsAM na karoti, kevalaM khasevAhetoreto hau pra. zaMsati, etAdRgIvizAttAnyAM strIvedatvamupArjitaM, bAhusubAhunyAM ca vaiyAvRttyAdiguNena jogyaphalaM bAhubalaM ca samupArjitaM. pamapi caturdazaladapUrvacAritraM pratipAlya prAMta pAdapopagamasaMsthArakaM kRtvA sarvAyuzcaturazItiladamitaM pAlayitvA sarvArthasijhavimAne gatAH, tatra trayastriMzatsAgaropamAyurasti, zrIyAvazyakasUtre evaM proktamasti-pUrva zrIvajranAnaH samAdhinA mRtvA sarvArthasikhe gataH, tato'naMtaraM | SaTpUrvaladagamanAnaMtaraM te paMcApi sarvArthasighau gatAH, yadI no cettadA kathaM saMbaMdho navati ? ta. | smAtsarvArthasidhivimAnAtpUrva zrIvajranAbhajIvazyutvA RSanatvenotpannaH, te'pi ca SaTpUrvaladAnaMtaraM For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA cyutvA jagavatputratvena bharatAdayo jAtAH, iti dvAdazamo bhavaH 12. vRtti yAtrAvasarpiNyAM jaMbUdvIpe bharatakSetre prathamArako vyatikrAMtaH, dvitIyArako'pi vyatikrAMtaH, tRtayArakasya ca prAMte tatra sapta kulakarA jAtAH, vimalavAhana 1 cakSuSmAn 2 yazasvI 3 nicaMdra 15 prasenajita 5 marudeva 6 nAjayazca 7, nAnenAryA marudevI, tasyAH kukSau vajranAbhajIvaH sarvArthasichivimAnAccyutvASADhamAsasya kRSNacaturthyAmuttarASADhA nakSatre caturdazasvamasUcito'vatIrNaH, tasmin samaye svapnapAThakA na saMti, svata eva nAbhirAjA svapnavicArakRta, pUrNadine caitrakRSNASTamI nizAyAzcArdhe uttarASADhAnadAtre prabhorjanmAbhavata. paTpaMcAzaddikkumArI nizcatuHSaSTibhiriMdaizva janmamahotsava karapAnaMtaraM prathamaM Rpanasvapnadarzanata RSa iti svAmino'nidhAnaM kRtaM tatsArdhaM yA yugalinI jAtA tasyA nAma ca sumaMgaleti dattaM. paMcadhAtRdevAMganAbhiH parivRtaH svAmI vRddhiM gataH, devAzcottarakurukSevAtkalpavRkSa phalAnyanIya tasmai dadati, svAmI ca tAni bhadAyati, dIrasamudrAdAnItAni pAnIyAni ca pivati. evaM varSaikaM jAtaM. tata IkSuyaSTiM gRhItveMDo nagavatsamIpe samAgatastadA piturutsaMgasthitena prabhuNe yaSTyarthaM hastaH prasAritastata iMDe prabhorIvAkuvaMzaH sthApitaH. ekadA kiMcigalaM viha For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 dAnA- gataM, tanmadhyAtpuruSo mastakopari tAlaphalapatanAnmRtaH, tasya bhAryA sunaMdAnAnI yugalinI paraiyugaH / lijirnAbhirAjasamIpe samAnItA, kathitaM ca svAminniyaM yugalinI nirAdhArAsti. nAbhinA proktaM madaMtaHpure mocanIyA, RSajanAryA bhaviSyati. atha svAmyapi yauvanavayaH saMprAptaH, iMDeNApi taM pA. NigrahaNayogyaM vijhAya sarvadevadevIkRtamahotsavapUrvakaM sumaMgalAsunaMdAnyAM saha jagavato vivAhaH kRtaH, atra ye evaM kathyayaMti yat zrIyAdipraNApi punarvivAhaH kRtaste mRDhA jJAtavyAH, punarye kathayati jagavatA bhaginI pariNItA tadapi teSAM mUrkhatvaM, yatastasmin kAle yugaladharmasthitirAsIta, yA sthitirnavettAM pAlayatAM satAM na ko'pi doSaH, tataH zrIRSanadevena sunaMdAsumaMgalayoH zubhalame pANigrahaNaM kRtaM, iMdrANInirgItagAnaM kRtaM, gaMdharva kinnarairvA divANi vAditAni. tadAdito loke vivAha sthitirjAtA. svAmyayanAsaktyA sukhAni junakti, SaTpUrvaladagamanAnaMtaraM sarvArthasidhivimAnAccyu| tvA bAhupIThajIvau sumaMgalAkudau caratabrAhmIyugalatayotpannau, subAhumahApIThajIvau ca sunaMdAyAH kudau bAhubalasuMdarIyugalau prasavito. punaH sumaMgalayA yugalAnAmekonapaMcAzatprasUtaM. evaM putrazataM he pu. tryau ca sarve'pyanukrameNa vRhiM gatAH. atha viMzatipUrvaladANi vyatikrAMtAni. tadA yugalikA a For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA nyo'nyaM vivAdaM kartu lamAH, kalpavRdA api kAladoSAtsvalpaphaladA jAtAH, hakAramakAradhikArarU. panItitrayyapi vidyuptA, tadA yugalikAH svAminamuccaiH saMsthApya rAjyAbhiSekArtha pAnIyamAnayituM ga. tAH, tasminnavasare saudharmeMdrasyAsanaM prakaMpitaM. tadA svasamayaM jJAtveMNAgatya prano rAjyAbhiSekaH kR. taH, sarvazRMgAraiH zarIraM maMmitaM, devadevAMganAnAM parSanmilitA. itaste yugalikA jalamAdAya samAgatAH, taiH prabhoH zarIramalaMkArAdiniSitaM dRSTvA vinayena pranozcaraNayojalaM siMcitaM. teSAM tahinaye. na saMtuSTenegreNa tatra vinItAbhidhAnA dvAdazayojanavistIrNA navayojanapRthulA ca nagarI sthApitA. tasyAM vApIkUpasarovaramaMDitAyAM trimikacaturdramikasaptaRmikaikaviMzatimikaprAsAdA azonaMta. punastatra dAtriMzatkoTisuvarNAnAM vRSTiH kRtA, jayA 1 bhogA 1 rAjanyAH 3 datriyAzca 4 sthApitAH, paraM lokA annena vinA bubhuditAstiSTaMti. kalpavRdA api kiMcinna dadati. tadA svAminA tenyaH zAlipramukhadhAnyAnyupadarzitAni, lokAstAnyAdAya nadayaMti, paramapakvatvena na jIrNayaMti pratyuta te. | SAmudarANi tudaMti, pranoragre cAgatya vajaTharANi te darzayaMti. ztazca tatra vaMzagharSaNato'mirutpannastadA jagavatA teSAM proktametAni dhAnyAnyasminnamimadhye pA. For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- cayitvA yUyaM jadayata ? tadA taiH zAlipramukhaM sarvamapyanau pradiptaM jvalitaM ca. tadA taiH pracoragresa mAgatya proktaM svAminnayaM vetAlastu sarvamapi bhadayati, naH kiMcidapi pazcAnna dadAti, tadA jagavatA mRttikAto ghaTAdinirmANaM tenyo darzitaM. evaM praNA prathamaM tenyaH paMca vijJAnAni zidApitAni. kuMnakAra 1 lohakAra 2 citrakAra 3 karSaka 4 nApitavijJAnaM 5 ca. teSAM pratyekAnAM viMzatinedA navaMti, evaM nedazataM zidApitaM. puruSANAM dAsaptatikalA naratAdInAM zidApitAH, strINAM catuHSaSTikalA brAhmIsuMdaryoH zidApitAH, aSTAdazalIpyadArakalAgaNitakalApramukhasarvamapi pradarzitaM. atha te sarve'pi lokAH sukhena khakAryaparAstiSTaMti. bhagavatA viSaSTiladapUrva rAjyaM pAtitaM, evaM sarva tryazI. tilakapUrva jAtaM. tato lokAMtikadevAH samAgatAH, dIdAyA avasarazca kathitaH, svAminA jhAnena dIdAvasaraM vijJAya vArSikadAnaM dattaM, pratidinamekA koTiraSTau ladAMzca sauvarNikAn dadAti. vArSi| kadAnamilane trikoTizataM cASTAzItikoTyadhikamazItiladAdAnaM jAtaM, idaM sarvamapi dAnavyami AdezAnadaH samAnIya pUrayati. tato bharatAdibhyo rAjyaM vibhajya svAmI kalamahAkabAdicatuHsaha| saparivAraparivRto mahotsavapUrvakaM catuHSaSTijirinirmitAM zivikAmAruhya nagarAbahirnirgatya ayodhyA For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- yA napavane'zokavRdAtale caturmuSTikaM locaM kRtvA caitrakRSNASTamIdine uttarASADhAnadatre pazcimAghe dI dAM gRhItavAna. iMDAdayaH svasthAne gatAH, naratAdayo'pi putrA jagavahiraheNAzrupAtapUrvakaM gRhe samAyAtAH. atha svAmino varSa yAvadannAdikaM no militaM, te sarvacatuHsahasramunayo'pyAhArA'nAvena tApasA jAtAH, kalamahAkanaputrau namivinamI dIdAvasare svAminirdezAtparadezaM gatAvAstAM. pazcAdAgatau ca svAminaM tayAnRtaM zrutvA pralasamIpe samAgatya vijJaptiM cakratuH, he svAminAvayo rAjyaM de hi? katicidivasAnaMtaraM dharaNeMdro nagavadaMdanArtha samAyAtastena namivinaminyAM proktaM kathaM yuvAM sevAM kuruthaH ? tAnyAmuktaM rAjyaprAptyartha. dharaNeNoktaM yadA bhagavatA dAnaM dattaM tadA yuvAM ka gatau ? tAnyAM proktaM paradezaM gatau. anyasya kasyApi cAgre yAcanAM na kurvaH, Avayostu svAmI dAnaM dAsthati. tato dharaNeNoktamahaM pAtAlavAsI dharaNedraH svAminaH sevako'smi, yuvAmapi tatsevako, ya. ta yAvayorbhrAtRtvena svAmina bAjhayA vaitAbyaparvate vidyAdharapadavI svIkurutaM. tatastAnyAmapi taddacoMgIkRtaM, tato dharaNe'Na prAptIpramukhavidyAstAnyAM dattAH, namivinamI svAminaM praNamya svasvaparivAramAdAya vaitADhaye samAgato. tatra dakSiNazreNyAM namirAjJA paMcAzanagarANi vAsitAni, vinaminA For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 dAnA- cottarazreNyAM SaSThinagarANi vAsitAni, teSAM nagarANAM nAmAni zrIhemacaMdrasUskRitazrIyAdinAthacari trAd jJeyAni. atha nagavAnAhArArtha sarvatra paritramati, paraM ko'pi na dadAti. evaM varSekaM jAtaM paraM prarmanasApi na kubdhaH. atha bhagavata thAhArAdhikAramAha tasmin samaye bAhubaleH putraH somayazA gajapurasya rAjyaM pAlayati. atha pUrva nagavajjIvavajranAnacakriNo yaH suyazAnAmA senAnIrajata, tenApi vajranAbhena saha dIdA gRhItAsIt, cAritraM pra pAvya paMcame'nuttaravimAne gataH, tatra trayastriMzadAyu ktvA sa momayazasaH zreyAMsanAmA putro jAtoDa sti. atha zrIRSabhasvAmI viharan san gajapure samAgataH, gRhe gRhe lokA anekakanyAsuvarNamaNimuktAphalAdIni dadati paraM svAmI kimapi na gRhNan pazcATyAghuTyati. tato gavAdAsthasya zreyAMsaku. mArasyetAdRzaM nagavatsvarUpaM vIdaya jAtismaraNamutpannaM. atha tasyAM nizAyAM zreyAMsena somayazasA subudhinAmnA nagaraseSTinA ca svapnAni labdhAni. prAtaHkAle sanAyAM taiH svamvasvapnAni kathitAni. somayazasA rAjhA proktaM vairinirveSTito'haM zreyAMsasAhAyyena vairiNo'jayaM. subudhiSTinA proktaM tru vyamAnAH sUryakiraNA mayA zreyAMsahastasAhAyyena rakSitAH, zreyAMsenoktaM meruparvato mayA'mRtena dhau. For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA taH, tadA rAjhA proktaM trINyapyetatsvapnaphalAni zreyAMsAya naviSyaMti. zreyAMso'pi hRSTaH san gRhe samA- yAtaH. tazca madhyAhnAvasare prabhuvilokanAnaMtaraM jAtismaraNAtsAdhudAnavidhi jAnana sa gavAdAduttIrya svAminaM vaMditvA nimaMtrya ca svagRhe samAnItavAna. nagavadagre cekurasAnAM ghaTA DhaukitAH, bhagavatApi tannivayaM jJAtvA svakIyahastau pramAstiau. pANipatadgrahalabdhimahimnA tasyaiko'pi viMcaradho na patati. zreyAMso rasa nidipati tabikhordhva vardhate. evaM svAminA vaizAkhazuktRtIyAdivase pAraNaM kRtaM, tadAdito loke'dayatRtIyA jAtA. zreyAMsagRhe paMca divyAni ca prakaTitAni. nagavatA tatra pAraNaM kRtvA vihRtaM, zreyAMsena ca sarvalokenyaH sAdhUnAM nidAdAnavidhiH zidApitA. svAmI cAnukrameNa sahasravarSa yAvabadmasthatvaM pAlayana purimatAlanagare samAgataH, tatra phAlgunakRSNaikAdazyAM nagavataH ke. valajJAnaM samutpannaM. catuHSaSTibhiriMH samAgatya samavasaraNaM kRtaM. tadA bharatasya yamakazamakAbhyAM / vardhApanike datte. ekena bhagavatkevalajJAnavArtA kathitA, apareNa cAyudhazAlAyAM cakraratnotpattiH kazritA. tadA narataH dANaM vimRzya dharmadhiyA svAmikevalajJAnamahimAnaM kartuM putravirahaduHkhenAMdhIvrata| yA hastiskaMdhAdhirUDhayA mAtrA marudevyA saha calitaH, mArge vAditrAdidhvani zrRkhA tatkAraNaM marude For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA | vIpa, tadA jaratenoktaM he mAtaH zrI RSabhadevasya kevalajJAnaM samutpannamasti tato devaistasya sa mavasaraNAdimahimA kRto'sti, tatkRto'yaM gItagAnavAdivAdidhvaniH zrUyate tat zrutvA marudevImAtA vigatAM prAptA satI ciMtayatyaho'haM tu yanmohavazAdadhInatAsmi sa tvayamIdRzAni sukhAni bhunakti. 26 tato nAstiko'pi kasyeti dhyAyaMtyAstasyAH cakSuHpaTalAni dhvastAni karmadayataH kevalajJAnaM prApya sAmoda gatA. bharatena svAmI vaMditaH praNA ca dezanA dattA, tadA bharatasya paMcazataputra saptazata pautraizca dIkSA gRhItA, puMrIkapramukhAzcaturazItigaNadharAH sthApitAH, brAhmI pramukhAbhirapi dIkSA gRhItA, zreyAMsapramukhAH zrAvakA jAtAH, sunadrApramukhAzca zrAvikA baDhavuH, bharatenApi samyaktvaM svIkRtaM. tatastena pratuM vaMditvA gRhe samAgatya cakraratnasyASTAhnikAmahotsavaH kRtaH, tataH suSeNaM senAnIM kRtvA tena SaTkhAni sAdhitAni. gaMgopakaMThe gaMgAdevIgRhe ca sa sahasaikavarSe yAvasthitaH, nava nidhAnAni prAptAni yanukrameNa gRhe samAgatya rAjyAbhiSekaH kRtaH paraM cakraratnamAyudhazAlAyAM na pravizati tadA tena pradhAnAdinyazca karanA pravezakAraNaM pRSTaM taiH kathitaM he svAmin navadIyanavanavatijJAtaro yadi navadAjJAmaMgIkRtya navataM praNamiSyaMti tadaiva cakaratnamapi pravizyati tadA bharatena svAjJA For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA svIkArakRte tenyo dUtAH preSitAH, tataste'STanavatitrAtaraH saMmIvya svAmipArzva samAgatAH, svAminaM vaMditvA ca kathayAmAsurhe svAmin naratena sArdha vayaM kiM yuddhaM kurmo vA praNAmaM kurmaH? nagavatA tu dharmopadezo dattaH, tat zrutvA vairAgyamAsAdya taiH sarvairdIdA gRhItA. atha bAhubalinA tAM vArtA zrutvA duHkhamApannena naratAya kathApitaM tvayaitadayuktaM kRtaM. tadA na. ratena kathApitaM tvamapi mama sevAM kuru ? no cedrAjyaM tyaja? bAhubalistAM vAtI nAMgIkaroti, tataH zcakramapi gRhe na pravizati. tato bharatena bAhubaliMprati dutaM preSayitvA caturaMgasenAsahitena bAhuvalidezavijayArtha prasthAnaM kRtaM, bAhubalirapi sainyasahitaH sanmukhamAgataH, anekAni yudhAni jAtA ni, bahumanuSyANAM saMhArazca jAtaH, tadA saudharmeMdraH samAgatya tau nivArayAmAsa, parameko'pi na nivaH rtate. tadeMNoktaM yuvAmeva dvaMdvayuddhaM kurutaM, yena janasaMhAro na jAyate. tAbhyAmapi tatpratipanaM, tatra vAgyuThaM 1 dRSTiyu 1 vAhuyuddhaM 3 muSTiyuddhaM 4 daMmyucha 5 ceti paMca yudhAni sthApitAni. tatastai yudhyamAnayostayormadhye bharato hAritaH, tadA khinnamAnasena tena bAhubalerupari cakraratnaM muktaM, cakraM tu | gotriNaM na parAnavati, tato bAhubaliH krudhaH san muSTimutpATya bharataprati mAraNArtha dhAvitaH sana ma For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- nasi ciMtayati, aho vRSJAtaraM kathaM mArayAmIti vimRzya tena svamastakApaMcamuSTilocaM kRtvA dii| sadA gRhItA, ahaMkAraM dhRtvA kAyotsargeNa sthitaH, brAhamyA pratibodhite sati kAyotsarga pArayitvA yAvata sa calati tAvattasya kevalajJAnaM samutpannaM. svAminaM vaMditvA sa kevaliparSadi sthitaH. yayAnukrameNa svAmI caikaladapUrva cAritraM kevaliparyAyaM ca pAlayitvA'STApadaparvate dazasahasrasAdhubhiH saha modaM gataH, bharata cakriNA tasmin sthAne caturmukho jinaprAsAdaH kAritaH. atha rAjyaM bhuMjAnasya na. ratasya tryazItiladapUrvANi sukhena gatAni. ekadA bharata yAdarzagRhasthitaH sanmuDikApatanenA'ni. tyabhAvanAM cAvayana kevalajJAna prAptaH, tatra devatAdattasAdhuveSo naratamunirdazasahasramukuTabacharAjarSipa. rivRttaH sahasrapatrakamalAsanamAruhya dharmadezanAM dadau. ladaikapUrva kevalaparyAyaM pAlayitvA modaM gataH. evaM zrImAnAdIzvaro jagavAna dharmakAryAdilokasthitikaraNAtrailokyapitAmaho jAtaH, iti zrIdAnakulake Rssnjinkthaa.|| gAthA-karuNAdinnadANo / jammaMtaragahiyapunnakiriyANo // tibayaraca kiridhi / saMpatto / saMtinAhovi // 6 // vyAkhyA-karuNayA anukaMpayA kRtvA dattaM dAnaM yena, tatkIdRzaM dAnaM ? janmAM For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA tare gRhItAni puNyakRtyAni yasmAttat. tanmahimnA tIrthakaracakravartikAdhi prAptaH zrIzAMtinAthaH // 6 // jA vizeSArthaH kathAnakAd jhAtavyo yathA-jaMbUdvIpe pUrvamahAvidehe puSkalAvatIvijaye puSkariNyAM na garyA ghanasthatIrthakaro rAjyaM bhunakti. tasya prItimatImanoharyAkhye he nArya, prItimatyA meghasvapnasUcito megharathanAmA putro jAtaH, manoharyAzca rathasvamasUcito dRDharathanAmA putro jAtaH, anukrameNa to yauvanaM prAptau, megharathasya priyamitrAmanoramAkhye he bhArye vAstAM, dRDharathasyApi sumatInAmnI nAryA jAtA, megharathasya naMdiSeNameghasenau putrau jAtI, dRDharayasya ca rathasenanAmA putro'nRta. kAlAMtare ghanasyatIrthakareNa vArSikadAnaM datvA megharathAya jyeSTaputrAya ca rAjyaM datvA dIdA gRhItA, kevalAnaM prApya tIrtha sthApayitvA ghanasyanagavAna modaM gataH atha megharatho rAjyaM pAlayati, suzrAvakatvenASTamIparvaNi pauSadhAni karoti, jinAjhA cA'virAdhitvena pAlayati. __ athaikadA pauSadhazAlAyAM pauSadhaM kRtvA sarvAn rAjJaHprati sa dharmopadezaM dadAti, itastatraikaH pArApataH kaMpamAnaH san tatrAgatya tasyotsaMge sthitvA manuSyanASayA brUte, he meghastharAjan ! tvaM mAM rada | rada? iti zrutvA rAjA prAha tvaM mA nayaM kuru ? tAvatA tatpRSTe ekaH siMcANakaH samAgataH kathayituM For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | lamazca he rAjana mahyaM madbhadayaM dehi ? rAjA kathayati he bha' ! zaraNAgataH kathaM samayete ? anyaca paraprANaiH svakIyaprANA na poSaNIyAH, punarle padina tava padaikadezagrahaNAkarSaNAdi te pIDA jAyate tadAnyeSAM tatprANavinAzAtkathaM pIDA na bhaveta ? tava tu dANamAtrA tRptinaviSyatyasya ca prANasaMhAro bhaviSyati. paMceMdriyahananAjjIvo gatiM gabati. tadA sIMcANako vadati he rAjana sukhyeva dharmAdhamavicAraM karoti, kiMca yathA'yaM pArApatastvabaraNamAgato'sti tathAhamapi samAgato'smi, zrato ma. mopari kRpAM kuru ? yadi tvamasya radAM karoSi tadA mama prANanAzo bhaviSyati, evaM ca tava kRpA kathaM sthAsyati? rAjA prAha yadi tvaM bubhudito'si tadAhaM tvAM vizeSasarasAhAraM dAsyAmi. sIMcANa| kenoktamahamAmiSaM vinA'nyanna jadayAmi. rAjhoktaM mama rAjye mAMsaM kutaH ? yadi kiMcinmRtakalevaraM | naviSyati tadA tasyAmiSaM te dAsyAmi. sIMcANakenoktaM jIvatprANimAMsamevAhaM jadayAmi, rAjhA pro. ktaM yAvadbhAro'sya pakSiNo bhaviSyati tAvannAramitaM mama zarIramAMsamahaM te dAsyAmi, sIvANakenApi tadaMgIkRtaM. atha rAjhA tulAM samAnIya tadekapuTe pArApato mukto dvitIye ca svazarIramAMsaM divA | veditvA muktaM, paraM yathA yathA sa mAMsaM muMcati tathA tathA pArApatapuTakamadhastAd vrajati. evaM tasya For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA bahubhAraM jhAtvA sAhasiko rAjA svayameva tulAyAM sthitaH, tadA rAjJaH samastaparivAro hAhAvaM kurva nazrupAtaM cakAra, ciMtayAmAsa ca hA ayamakasmAdaniSTaM kutaH samutpannaM ? rAjA tu manAgapi cetasi viSAdaM na karoti. itastatra kuMmalAdyAnaraNamaMmitaH kazciddevaH prAdurcyAho satvamaho satvamiti vadana gaganAtpuSpavRSTiM kRtavAn , provAca ca he rAjeMDa IzAneNa tava guNavarNanaM kRtaM, paraM tadasahamAnena mayaitatpadisvarUpaM vidhAya tava parISahaH kRtastanme'parAdhaM damasva ? iti dAmayitvA devaH svasthAnaM gataH, rAjJaH zarIre ca sukhaM jAtaM, sevakA thapi sarve saharSA jAtAH, rAjhApi pauSadhaM pArayitvA pAraNaM kRtaM, sukhena rAjyaM nuktavaikaladavarSaprAMte nirmalacAritraM prapAkhyAnazanaM kRtvA sarvArthasidhau paMcame'nutta ravimAne sa gataH, tatra trayastriMzatsAgarAyuH prapAvya zrIzAMtinAtho jAtaH. // iti zrIzAMtinAthapUrva javakathA // gAthA-paMcasayasAhunoyaNa-dANAvajjiyasupunapAnAro // abariSacariSabharina / naraho narahAhivo jAna // // vyAkhyA-paMcazatasAdhUnAM bhojanadAnenopArjitaH puNyaprAgjAro yena saH, tathAzcaryakAricaritreNa bhRta IdRzo naratacakrI bharatakSetrAdhipo jAtaH, tatkathA tu pUrvamuktaiva. // 7 // For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dAnA vRtti gAthA - mUlaM viNAvi dAnaM / gilANapamivaraNa jogavatthUNi // siddho ya rayaNakaMvala - caMdavivi timi nave // 8 // vyAkhyA - mUlyena vinA mUlyagrahaNaM vinA dattvA glAnasAgho vaiyAvRttiyogya vastu mokSaM prApto ratnakaMbala gozIrSacaMdanayordAtA yo vaNik tasminneva nave zyaM kathA32 pi pUrvamuktaiva // 8 // gAthA - dAUNa khIradANaM / taveNa susiAMgasAhuNo sigdhaM // jaNajaNivyacamakkAro / saMjAsAkhino || || vyAkhyA - datvA dIradAnaM tapasA suSTu zoSitamaMgaM zarIraM yene tAdRzaM sAdhuM jane janitazcamatkAro yena etAdRzaH zAlinadraH saMjAtaH // 9 // yatha zAlinadrakathA yathArAjagRhanagarasamIpe zAlinAmA grAmo'sti tava dhannA nAmnI kAcitstrI saMgamanAmaputreNa sada vasati sa saMgamo meSAn rakSati cArayati ca tasya mAtA tu dhaninAM gRhe raMdhanapeSaNa gomayasthApanasaMpramArjanAdikaM karoti evaM tau svakAlaM gamayataH pathaikasmin parvadine sarvalokagRhe dIrAdibhojanaM jAyamAnaM dRSTvA saMgamo mAtaraM kathayati he mAtarmama dIrAnaM dehi ? sA'vocata he 'putra dhyAvayogRhe prathamata eva dhAnyasaMzayastarhi dIrAnnaM tu kutaH ? ityukte sa na manyate, yato bAlo gRhasvarUpaM Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | kadAcidapi na jAnAti yatha sa yathA yathA tanmArgayati tathA tathA mAtA rodituM lagA. strINAM vRtti hi rudanameva valaM. tAM rudatIM zrutvA prAtivezmikanAryo militvA tAM pRSTuM lamAH, he naginitvamasuparvadine kathaM rodiSi ? tadA tayA putravArtA kathitA, tAniruktaM tvaM ciMtAM mA kuru ? vayaM tu33 |jyaM kSIrAdisAmagrI dAsyAmaH, tatastaddattasAmagrItaH dIrAnnaM niSpAdya tayA putrAya pariveSitaM, svayaM ca kiMcitkAryanimittaM prAtivezmikagRhe gatA. itaH kazcinmAsopavAsI sAdhuH pAraNadine saMgamagRhe sa mAgataH, saMgamena tamAgataM vilokya hRSTena tasmai dIrAnnena pratilAjo dattaH, sAdhunApi tadbhAvA'khaM - to meti noktaM, tataH sAdhurgataH, itastanmAtA samAgatA, sthAlaM ca riktaM dRSTvA tathA punaraparA daureyI pariveSitA, ciMtitaM cAho matpuvodare kimetAvatI buddhA varttate ? tadA mAMprati dhik, saM. gamo'pyAkaMThaM uktavAn, rAtrau ca tasya visUcikA jAtA, tato mRtvA sAdhudAnapuNya yogena sa rAjagRhanagare godanAmavyavahAriNaH sunadrAnAmanAryAyAH kukSau putratvena samavatIrNaH, phalitazA likSesvapnadarzanatastasya zAlinadra iti nAma dattaM, anukrameNa sa vidyAmabhyasya yauvanaM prAptaH, pitrA ca dvAtriMzatkanyAnAM pANigrahaNaM kAritaH, tato gobhadrazreSTinA zrImahAvIrasamIpe dIkSA gRhItA, nirmalaM For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA| cAritraM ca pratipAbya sa devaloke gataH, tatrAvadhijJAnena zAlinaI dRSTvA mohavazena tatpUrvapuNyA nAkarSaNena vA pratidinaM sa divyavasvAnaraNAni zAlibhadrAya preSayati. tanmadhye trayastriMzatpeTA nAnAbha raNAnAM, trayastriMzatpeTA vastrANAM, trayastriMzatpeTAH sugaMdhavyANAM, evaM sadaiva navanavatipeTAH samuttaraMti. evaM dvAtriMzadaMtaHpurIniH saha sa sukhAni bhunakti. athaikadA keciTyApAriNo ratnakaMbalAni lAtvA rAjagRhe samAgatAH, tadratnakaMbalamekamapi zre Nikena celaNArAjhyA mArgitamapi no gRhItaM, rAjhA cA'gRhIte sati anyenApi kenApi na gR. hItaM. tataste vyApAriNo viSaNA jAtAH, pazcAtte vyApAriNaH zAlibhadragRhasamIpe samAgatAH, subhajyA pRSTaM yuSmatpArzve kimasti ? tairuktaM ratnakaMbalAni saMti. punastayA pRSTaM kiyaMti? tatastairuktaM So. maza. tayoktaM stokAni, tairuktaM kathaM stokAni? tayA proktaM mama dvAtriMzaddadhvaH saMti, kasyai dIyate | kasyai no dIyate ? ityuktvA teSAM mRdayaM pRSTaM, tairaktaM sapAdaladasauvarNikA ekaikasya mUvyamasti. ta. | yApi tadaMgIkRtya sarvANi ratnakaMbalAni gRhItAni, tenyazca yathoktaM mRdayaM dattaM. tavRttAMtaM zrutvA ce. | kSaNA kupitA, zreNikena tAM tathAnRtAM jJAtvA svapradhAnAH zAlinadragRhe kaMbalaikamArgaNAya preSitAH, For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- taistatra gatvA subhadrApArzve ratnakaMbalaM mArgitaM, tayoktaM mayA tu tAnyardhamadhaM kRtvA me hAtriMzaddadhUtyaHsa. marpitAni, tAbhizca svacaraNadAlanAnaMtaraM taizcaraNapramArjanaM vidhAya gRhakhAlamadhye nidiptAni, tato yadi tajjIrNakaMvalebA bhavettarhi sukhena gRhNIta ? tatastairAzcarya prApya zreNikasamIpe samAgatya sarvavRttAMtaH kathitaH. hRSTena rAjhA proktaM taM zAlinadramatrAnIyatAM yathAhaM tadarzanaM karomi. tato yadA te pradhAnAstadAnayanArtha tatra samAgatAstadA subha'yA kathitaM zAlinadrastu kutrApi vahirna gati, rA. jaiva madgRhaM pAvanaM karotu, tatastaiH sucadroktaM zreNikAya kathitaM. tatazcitritaH zreNikaH sadyastatrAgataH, sunadrA svagRhacaturthaRmikAyAM siMhAsane rAjAnaM sthApayAmAsa. tataH sA saptaRmikoparisthazAlinadrapArzva samAgatya taM kathayAmAsa he putra! rAjA gRhe samAgato'sti, atastvamadhastAuttara? zA. ligaNoktaM he mAtI kathaM pRbasi ? tatkrayANaka maMdire pradipa ? tataH sA prAha putra svaM sukhalI. no na kimapi vetsi, tatkrayANakaM nAsti, kiMtu rAjA zreNiko'sti yasya banagayayA vayaM sukhena tiSTAmaH, tata zrutvA zAlinazciMtayati dhiksaMsArasukhAni yanmamApyupari svAmI vartate, ato mayA sukRtaM na kRtaM, tataH sa nATakaM tyaktvA mAtrA prerito dvAtriMzatstrIsahitazcaturthanamikAyAM samAgato rA For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA-| ze ca praNAmaM kRtavAna. zreNikastamAliMgya nijotsaMge sthApitavAna, paraM rAjJaH zarIrasparzena sa vyA - kulInRtaH, tadA sunadrayA proktaM he rAjana! bhavatpratApaM zAlinadro na sahate atastaM muMcata? rAjhA tathaiva kRtaM, zAlibhadro'pi bhAryAsahitaH punaH saptama RmikAM prAptaH, vismito rAjApyadhastAduttIrNaH, tadA sugaDayA vijJaptaM svAminnadha yUyamatraiva bhojanaM kuruta? anekAgraheNa rAjhApi tatsvIkRtaM. aya sunadrayA sugaMdhitailAdinA rAjho mardanaM kArayitvA snAnasAmagrI vihitA. snAnaM kurvato rAjJo hastAdvahumUlyamuDikA gRhamadhyasthakUpe patitA. tadA svayameva rAjA tAM gaveSayituM kUpapAce samAyAtaH, tatra tvanekAnyamUlyaRSaNAni patitAni tena dRSTAni, tanmadhyegArasadRzAM svamudrikAM dRSTvA vismitena rAjhA pRSTe sati dAsyoktaM zAlinadrasya ca tadvAtriMzatstrINAM dinaMdinaprati nirmAbyavRSaNAnyatra kUpe nidiptAni saMti, taizcAyaM kUpo bhRto'sti. atha rAjA ciMtayati nUnaM dhanyo'yaM yasya puNyenetAdRzAni viSaNAni nirmAbyAni samuttaraM ti. tato tanmadhyAtsvakIyamudikA tena gRhItA. snAnaM kRtvA pavitravastrANi paridhAya sukhAsane sthi| tvA rAjhA bhuktaM, sunnadrayA ca tasya bahunnaktiH kRtA. tataH zreNikaH zAlibhadrarDimanumodamAno gRhe For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA samAgataH. atha zAlina'H saMsArAvirakto'nRta. itastatra kecit sthavirasAdhavastava samAgatAsteSAM vaMdanArtha zAlibhadro gato dezanAM ca zrutvA sa pRjati he svAmina kena puNyena zirasi svAmI na | navet ? guruNoktaM yo nirmalaM cAritraM pAlayati ma trijagatsvAmI bhavati. zAlinaNoktaM nagavana | mAtaramApRcchyAhamapi cAritraM gRhiSyAmi. tato'sau gRhamAgatya mAtaraMprati kathayati, adya mayA dha. rmAcAryA vaMditAH zrutazca dharmo rucitazca me, mAtrA kathitaM dhanyastvaM yasya zrItIrthakaradharmo rucitaH, | punastenoktamahaM cAritraM gRhISyAmi, yAjJAM pradehi? tato duHkhaM vahaMtI mAtA prAha he putra cAritraM viSamaM lohacaNakarvaNopamaM, tvaM ca prakRtyA sukumAlastataH prathamamatra gRhe sthita eva parISahAna sahakha yena te cAritraM sukhArAdhyaM syAta, tataH zAlija'H pratidinamekaikAM nAryA tyaktuM lamaH. itastasminneva nagare zAlinadranaginIjartA dhanno nAmA vyavahArI parivasati. ekadA tasya nA. ryA dhannasya kezapramArjanaM karoti, tadA svakIyatrAtRvairAgyavArtAsmaraNataH sA rodituM lamA, dhanena pRSTaM kathaM rodiSi? tadA tayA sarvA rudanavArtA kathitA. tadA dhanenoktaM tava jAtA kAtaraH, tayA proktaM | he svAmin tahAAkaraNameva sulAnaM, kartuM tu durlabhameva. kiMca yadyevaM tadA yUyaM kathaM na yajata? ta- | For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- taH sAhasinA dhannenoktaM he priye tvaM dUrIbhava ? mayA samakAlamaSTAvapi bhAryAsyaktAH, tadA tA a TAvapi bhAryAH samAgatya taM vaMditvA kathayati he svAmin hAsyAspade kathaM viSAdaH? dhannenoktaM mama kazcidapi kalaho nAsti, me manasi zudhavairAgyamasti, saMsArabedanAya codyato'smi, tato dhannena dharmopadezaM datvA tAH sarvA api pratibodhitA dIdAM lAtuM ca parAyaNA jAtAH, tato dhanaH zAlinadragRhe samAgatya taM kathayati no tvaM kAtaratvaM mA kuru ? bhAryASTakasahito'haM dIdAM lAtuminAmi, | tvamapi sarvAstyaja ? AvAM saMyama lAtvA saMsArakhedaM kariSyAvaH, zAlinajeNApi tatpratipannaM. atha zrImahAvIro'pi tadaiva tatra samavasRtaH, tadA nijannAryAsahitadhannena zAlibhajeNa ca pranorane dIdA gRhItA. sunadrA cAzrupAtaM kurvatI putraguNAna smaraMtI ca dAtriMzadhUsahitA gRhe sthitA. zrImahAvIreNAnyatra vihRtaM. aya dhannazAlinI sidhAMtAbhyAsaM kRtvA tapAMsi kartu lago, durbalazarIrau ca jA tau. athaikadA zrImahAvIro viharan dhannazAlinadrarSisahito rAjagRhanagaramalaMcakAra, rAjhA prajAdinjizca bhaktyA vaMditaH, dhanazAlibhaDau mAsadapaNapAraNake zrIvIramAmaMtrya rAjagRhe gato. tadA zrImahA| vIreNoktamadya mAturhastena navatpAraNakaM bhaviSyati. tathetyaMgIkRtya dAvapIryAsamitiM zodhyamAnau bha For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- dAgRhe samAgatau paraM kenApi nopaladitau, nadrAgRhe tu zrImahAvIravaMdanotkaMThayA sarvo'pi parivAro vyagracitto'nut, daNamekaM sthitvA tau pazcAdalito, nagarapratolInirgamanAvasare ekayA thAnIrayA thA naktipUrvakaM tAnyAM dadhidAnaM dattaM, tallAtvA zrImahAvIrasamIpamAgatya tau pRvataH, he svAmin ! mAtu 3e hastena pAraNaM kayaM jJAtavyaM ? tato bhagavatoktaM zAlinadrasya pUrvabhavamAtA dhanyAnAmAbhIrI, zAlima drasya tvayaM dvitIyo navo'sti, dhanyAyAstvadyApi sa eva navaH, tato jagavatA sarvo'pi tatpUrva navasaMbaM. dhaH kathitaH. tatastAnyAM tenaiva danA pAraNakaM kRtvA prahamApRcchya vaicAragirizikharazilopari pAdopagamanasaMstArakaH kRtaH, tadA sunnadrayA hAtriMzadhUsahitayA pratuM vaMditvA pRSTaM svAmin me putrajAmA tarau ka gatau ? svAminoktaM tAnyAM vainAragirAvanazanaM kRtamasti. tataH zreNikasahitayA tayA tatra gatvA tau vaMdito. tayostathAsvarUpaM ca dRSTvA sA'tyAnaMdanapUrvakaM rodituM lamA he putra gRhAgatastvaM mayA mUDhayA nopalakSitaH, etAdRgvilApAna kuvaitI tAM dRSTvA zreNikenoktaM he sunna ! tvaM tu ratnagarnA si, tava putro mahAsubhaTo vIrAdhivIro jJAtavyaH, atastvaM kAtaratAM mA kuru ? tataH zreNikasubha gR | hamAgate. dhannazAlibhadrAvapi mAsaikAnazanaM kRtvA sarvArthasighau gatau, javAMtare ca modaM gamiSyataH, For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 40 vRtti dAnA | dhannasyaSTau striyo'pi saMyamaM pratipAlya sadgatiM gatAH // iti dAnakulake zAlibhadrakathA saMpUrNA // gAthA - jammaMtaradANA | ullasiyA puva kusalakANAnaM // kayapunno kayavanno / jogAeM jAyaNaM jAnuM || 10 || vyAkhyA-janmAMtare pUrvanave supAtre dAnaM dattaM tasmAt, ullasitaM vA pUrva manoharaM kuzalaM zunaM dhyAnaM tasmAt kRtapuNyo'sau kayavannAbhidho jogAnAM bhAjanaM jAtaH // 10 // yathAsya kathA-- rAjagRhanagaryo zreNiko rAjA, abhayakumAro maMtrI dhanAvadaH zreSTI, sujadrA nAryA, tayoH putro vinayAdiguNopetaH kayavannakaH tasya cittaM pramadAkRta hAva nAva vikrama vilAsairnAnumodate, paraM dharmazAstrapaThanapAThanAdipUrvakaM sAdhusevAdaraparaM jAtaM. pitrA ciMtitaM yauvanaprApto'pyayaM jogatRSNAvimukho'sti iti vicArya zreSTinA tasya mitrAyoktaM yadasya saMsAra saMbaMdhisarva kalAstvayA zikSApaNIyAH, tatastena tasya sarvA vyapi viSayakalAH zikSApitAH, vezyAyAM cAsako vihitastato'sau tatraiva Acharya Shri Kailassagarsuri Gyanmandir gRhe tiSTati, zreSTyapi tatra dhanAdikaM preSayati. kAlAMtare pibAhRto'pi sa tadAsaktatvena nAyAti. pitarau vRddhau jAtau, putraviraheNa ca mRtau dhanaM dINaM, ekadA kayavannena dhanArtha dAsI svagRhe mocitA, tayA ca kayavannanAryApArzve dhanaM mArgitaM, tayoktaM dhanaM tu sarve dINaM paraM madIyAnuSapaNA For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- ni gRhANa ? yato yathA priyasya saMtoSo navettathaiva kulavadhvA kartavyaM. dAsyApi tadAnuSaNAni gR nAhItvA vezyAyai samarpitAni. akayA putryai proktaM nirdhano'yaM jAto'to niSkAsanIyaH, anyaM dhanavaM | taM puruSamAnayiSyAmi. putryA proktaM he mAtaH supuruSo'yaM kathaM niSkAsyate? tayoktamasya nirdhanasya 41 | radaNebA nAsti. tato gRhapramArjanamiSeNa tayA taM bahiniSkAsya gRhakapATau niyaMtrito. kayavanno' pi tadabhiprAyaM jJAtvA ciMtayatyaho vezyAjAtirIdRzyeva javatIti vicArya tata nabAya rathyAyAM namana svagRhasamIpaM prAptaH, tatra jIvitahAraM patitapratolIkaM sthAne sthAne butAtaMtuvaSTitaM nijagRhaM pravizatA tena galanyastahastA'dhomukhI viSaNarahitA nijanAryA dRSTA. tadA tasyA api vAmAMga sphu. ritaM, tatkAraNaM ciMtayaMtyAstasyA dArAgatapriyatamo dRSTIgocarIvatva. tayA tatkAlamubAyAnimukhI nya tasmai sanmAnapUrvakamAsanaM datvA vinayo vihitaH, dvayornayanenyo'zrudhArA patitA, pArzvavartisaMbaMdhino'pi militAH, mAtApitrormaraNaM zrutvA kayavanno vilApaM kartuM lamastadA tayA proktaM svAmina vilApaM mA kuru ? yadbhAvyaM tadbhavatyeva. tatastayA tasya naktipUrvakaM snAnaM kArayitvA bhojanaM kAritaM, sukhena ca to tiSTataH. kayavannena nijapriyAMpratyuktaM he priye mayaitAvaMti divasAni tavAnAdaraH kRtastattvayA For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 42 vRtti dAnA | datavyaM tayoktaM he svAmin eSa me karmaNAmeva doSo na tu javataH, evaM kiyatkAlaM tatra sthitvaikapriyAMprati kathitaM he priye dhanaM nAsti tadvyApAraH kathaM kriyate ? taddinA ca gRha nirvAho' pi kathaM vet ? prato'haM videzaM dhanArjanakRte gamiSyAmi tat zrutvA sA kathayati he svAmin yUyaM vrajati kathaM kathyate ? paraM yuSmAbhiH zIghramAgaMtavyaM, padamapi ca garjieyasmi chAtra tasminneva dine sArtho videze gavan zrutaH, tadA saMdhyAyAM tau daMpatI nagarAdahistatsArthe samAgatau, tataH statpatnI tasmai caturmodakAn datvA taM ca maMcake saMsthApya praNAmaM kRtvA gRhe samAgatA. kayavanno maMcakopara suptaH san pramIlAM prApa. pratha tatra yajjAtaM tava zrUyatAM tasminneva rAjagRhanagare kazcinavAn vyavahAryasti, tasya vRA mAtA catasro vadhdhvazca yatha tasyAmeva nizAyAM sa vyavahArI zUlaro Acharya Shri Kailassagarsuri Gyanmandir mRtastatastAzcatasro vadhdhvo rodituM lamAH zvazrUH kathayati yUyaM mA rudadhvaM, paputrakatvAdrAjA dhanaM gRhiSyati. enaM me mRtaputraM garttAyAM dipata ? vyaparaM puruSamahaM samAnayiSyAmi tatastAH kayayaMtisma he mAtaH kathamiyaM vArtA niSpadyate ? zvazrUH kathayati yuSmAsu yA kAciddadiSyati tAmahaM gartA - yAM nikSepsyAmi tato bhItAstAH kimapi na jalpati tataH sA tAbhirvadhUbhiH saha puruSagaveSaNArthaM pra For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | sthitA, nagarAdahiH kayavannAMtike samAgatA, maMcakasuptaM taM samIcInaM puruSaM dRSTvA caturvidhUbhirmacakavRtti sahitaM tamutpATya svagRhe yAnItaH, tatra ca sa maMcAtsukhazayyAyAM muktaH, dIpakAca kRtAH, canatro'pi vadhvastatpAdatale zuzrUSAM kartuM lagnAH, niDAMte kayavanno jAgaritaH sana utsarvaM devaloka sadRzaM vIkSya 43 ciMtitavAn kimadaM devaloke'vatIrNaH ? kiMvA svapnamidaM ? tAvattAniH sarvo'pi vRttAMtaH kathitaH, tat zrutvA sa pramodamApannastAniH saha jogAn bhunakti. kAlAMtare tAsAM caturNAmapi ekaikaH putro jAtaH, evaM dvAdaza varSANi vyatikrAMtAni tadA sA vRddhA vazrarvadhUH kathayati he vadhdhvaH pUrvaM yasmAtsthAnAdayamAnItastatraiva punarmocanIyaH, tAniruktaM he mAtaryena saha snehaH kRtaH sa maraNAMte'pi na motranIyaH, tat zrutvA zvazrUH kathayati yadi yUyaM tasya mocanaM na kariSyatha tarhi yuSmAnapi gRhAdahaM ni. kAsayiSyAmi tadA jItA nistAnistathaiva sa maMcakasupto nagaravahirmuktaH, tasyohIrSake ca sapAdako TimRbyopetaratnacatuSTayayuktacaturmodakAH sthApitAstathA svacittAni kayavannakapArzve muktvA tAH svagRha mAgatAH. patha dvAdazavarSAnaMtaraM sa sArtho'pi tasminneva dine tatra sthAne samAgataH zrutazca tadvRttAMtastadbhAryayA, tataH sA tatrAgatya pazyati, tadA tasminneva maMcake tasyAmevAvasthAyAM sthitaM nijanataraM For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- dadarza. nApi striyaM dRSTvA saMtuSTaH, parasparaM kuzalaM pRSTaM, kayavannena sarvApi vArtA kathitA, tato dA nAvapi maMcakaM gRhItvA gRhe samAgato. tatra sa hAdazavArSikaM nijaputraM khotsaMge sthApayAmAsa. putreNo ktaM he pitarmahyaM sukhabhadikAM dehi ? pitrA tanmodakenya ekastasmai dattaH, putrastaM lAtvA pAThazAlA | yAM paThanArya gataH, tatra modakabhakSaNAttasmAnaM niHsRtaM, tena ratnena sa ramayituM lamaH, to nika TasthaikakAMdavikena tatkarasthaM tadratnaM dRSTaM, tajjidatA tena tasmai bAlakAya sukhajadikAM datvA tad gRhItaM. ito'kasmAttadratnaM tasya hastAUlakuMmikAyAM patitaM, ratnapranAvatazca taLAlaM diyA jAtaM, jJA taM ca tena taGAlakAMtaratnamiti yatnato raditaM. itaH zreNikanRpapaTTahastI sarasi jalapAnArtha gatastatra jalajaMtunA tasya pAdo gRhItastena sa bahinissarituM na zaknoti. rAjJA nagaramadhye paTahodgho. SaNA kRtA, yaH kazcimajaM baMdhanAnmocayettasmai matputrIM bahugrAmAMzca dAsyAmi. tadA sa kAMdaviko paTa. haM spRSTvA ratnaM cAgre kRtvA sarasi praviSTaH. tadA jalApanayanato jalajaMturhastinaM tyaktvA jalamadhye lI. no hastI ca zIghaM baMdhanAbhAvato bahirnissaritaH, rAjhA ciMtitaM kathamasmai putrI dIyate ? me vacana mapi ca vitathaM na bhavet ? bAnayakumAreNoktaM he rAjan ciMtAM mA kuru? sarva bhavyaM caviSyati. a For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- thAbhayakumAreNa kAMdavikaH pRSTaH kutastvayedaM ratnaM prAptaM ? tenoktaM mama gRhe eva vartate, tatastarjanAnaM taraM tena satyaM kathitaM yatkayavanaputrapArthAnmayaitadadhigataM. tatastadratnaM lAtvA'bhayena kayavannakaH samAhUtaH pRSTazca he vyavahArin tava pArzva IdRzAni kiyaMti ratnAni saMti ? tenoktaM catvAri, tanmadhyAde| kaM navatpArzve'sti, ityuktvA tena zeSatrINyapi darzitAni. hRSTena rAjhA tasmai putrI pariNAyitA bahu grAmAzca dattAH, ratnasuvarNAdi bahudravyaM ca dattaM. tatastasyAnayakumAreNa saha bahuprItirjAtA, kayavanena tAzcatasraH striyo na vismRtAH. ekadA tenAjayakumArAya sarvodatapUrvakaM kathitaM mama catasro nAryA zcatvArazca putrA atraiva rAjagRhe varttate tatprakaTIkRtya mahyaM dehi ? tato'bhayakumAreNa sUtradhAramAhRyaikaH prAsAdaH kAritastanmadhye ca kayavannasadRzI yadamUrtiH sthApitA, nagare cetyudghoSaNA kAritA yadadya sarvastrIniH svasvaputraiH sahAtra yAtrArthamAgaMtavyaM, yA ca nAgamiSyati tasyAH putrasyAyaM yado'zonanaM kariSyati. tato'nayakayavannau tatra guptau sthito. atha nagaramadhyAdanekastriyastatra samAyAMti, anukrameNa tAzcatasro'pi sriyo nijaputraiH saha tatra samAgatAH, kayavannena copaladitAH kathitaM cAbhayaH | kumArAya tatsvarUpaM, tAH striyo'pi tAM yadAmUrti dRSTvA parasparaM kathayituM lamA yena puruSeNa sArdha dAH | For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA-| dazavarSANi yAvadviSayasukhamasmAbhirmuktaM tatsadRzIyaM mUrtidRzyate, abhayakumAreNApi tAsAmayamAlA paH zrutaH, te catvAro vAlA thapi tasya yadasyotsaMge sthitAH saMtaH kathayati he pitastvametAvati di. "| vasAni ka gato'nuH ? kathaM na bravISi? tairevamuktvA tasya zmazrRNyAkarSitAni, tato'nayakumArasyA pi vizvAsaH samutpannaH, tatastAnyAM prakaTInya putrasahitAstAH striyaH zreNikapAdhai samAnItAH, kathitazca sarvo'pi vRttAMtaH, rAjhApi tatstrIputradhanagRhAdIni kayavannAya samarpitAni, vRSzvastu pRthageva tiSTati. atha yadAkayA kyavano gRhAbahiniSkAsitastadAditaH sA vezyA pativratAdharma pAlayati, tavRttAMtamapi kayavannenAnayakumArAya kathayitvA svadravyasahitA sApi gRhe samAnItA. punaH kena ciTyavahAriNA bahudravyadAnapUrvakaM kayavannasya svakIyA mahArUpavatI putrI pariNAyitA. evamaSTanAryAyutakayavanno viSayasukhAni canakti. sarvadA vividhahAvanAvopetanATakAni vilokayan sa gatakAlamapi no jAnAti. ayaikadA zrImahAvIrastatra samavasRtaH, zreNikAnayakumArAdibahulokAH pratuM vaMdituM gatAH, kyavanno'pi svAminaM vaMdituM samAgataH, dezanAMte kayavannena pRSTaM svAmina mamAMtaritA RtiH kena kaH | For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA maNA prAptA? pratuNoktaM tvaM pUrvabhave gopAlo'traH, ekadA tvayA nijamAtuH pArzve dorAnnaM mArgitaM, tadA nirdhanatvena tattunyaM dAtumasamarthayA tayA rudanaM kartumArabdhaM, prAtivezmikasrobhirdayayA dIrAnasAmagrI tasyai dattA, tataH dIrAnaM niSpAdya tayA tunyaM pariveSitaM. to mAsadapaNopavAsI sAdhustatra samAgatastvayA zubhabhAvapUrvakaM ciMtitamasmAdadha dinAga vA sAdhave'rpayAmIti viciMtya sthAvyAM rekhA vihitA, punarnAvavRStistvayA sakalamapi dIrAnaM sAghave dattaM. pUrva rekhAvidhAnatastavAMtarAyo jAtaH, pazcAca sakaladAnena tava saMpUrNaHi prAptA. yAniH prAtivezmikAbhiH dIrasAmagrI dattA, tA etA aSTAvapi tava nAryA saMjAtAH. evaM svapUrvanavavRttAMtaM zrutvA kayavanena jAtismaraNaM prApya vairAgyato gRhabhAraM jyeSTaputrAya samarpya bahudravyaM saptakSetreSu datvA nAryAsahitena dIdA gRhItA. nirmalacAritraM prapAbya strIsahito devalokaM gatastatabhyutvA modaM gamiSyati. // iti dAnakulake kayavanakakathA // gAthA-ghayapUsavabApUsA / maharisiNo dosalesaparihANA / / lakI sayalagaDo-vaggahagA suhagaI pattA // 11 // vyAkhyA-gRhasthagRhaM gatvA ghRtamAnIya tena yo gaNaM poSayati sa sAdhuvrata| puSyaH kathyate, evaM vastrapuSyo'pi, etAdRzau yau RSIzvarau doSalavenApi rahito, labdhyA ca sakala For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 dAnA| gavasya bhaktikArako zubhagati prAptau. etAdRzAH sAdhavo'ne ke jAtAH saMti, gAyAmadhye sAdAnAma kasyApi nAsti, ato'tra kathA no likhitA. graMthAMtarAdavaseyA. gAthA-jIvaMtasAmipamimAe / sAsaNa vidharikaNa bhattIe / / pavazkaNaM siho / nadAyaNo caramarAyarisI // 15 // vyAkhyA-jIvaMtasvAminaH zrImahAvIrasya pratimAyAH pUjAnimittaM naktyA grAmAdi datvA prAMte dIdAmAdAya modaM gata nadAyinAmA prAMtarAjarSiH // 12 // vistarArthastu kathAnakAdavaseyo yathA-caMpAnagaryA kumAranaMdinAmA svarNakAro vasati, tena dhanabalena paMcazatastrINAM pANigrahaNaM kRtaM tathApi viSayenyo'saMtuSTaH, tatra nagare nAgilanAmA zrAvako'sti, sa tasya suvarNakArasya mitratvAttasmai viSayatyAgopadezaM dadAti, paraM sa nAMgIkaroti. atha samudramadhye paMcazailanAmni parvate hAsApahAsAkhye he vyaMtaradevyau tiSTataH, te iM'sya sevakatvena iMdro yadi naMdIzvaraddIpe'STAhni kAmahotsavaM karoti tadA tatra nRtyataH, tayoH piturviAnmAlI ca tadA mRdaMgaM vAdayati. sa caikadA mRtastadA tAnyAM ciMtitamatha nau ko nartA caviSyati ? tatastAnyAM kumAranaMdI viSayAsakto dRSTas / smai ca svakIyaM rUpaM tAnyAM darzitaM, tayoH svarUpaM vIdaya vihvalInatena tena pRSTaM yuvAM ke sthaH ? tA. | For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA ) jyAM nijavRttAMtaM nivedya proktaM yadi tavAsmadIyavAMnA cettarhi tvayA paMcazaile samAgatavyaM ityuktvA te dRzyate sa tu tadrUpamohitaH san rAi yAjJAmAdAya nagaramadhye pratyudghoSaNAM dApayAmAsa, yaH ko'pi paMcazailaddIpaM darzayettasya kumAranaMdI ladaikaM suvarNa dadAti. ekena vRddhanA vikena svaputra - sukhakRte nijamRtyumapyaMgIkRtya ladasuvarNaM gRhItvA tadaMgIkRtaM. nAgilAdinirnivArito'pi sa kumAranaMdI tatsArthe pravahaNasthaH prasthitaH katiciddivasAni yAvatsamudragAhanAnaMtaraM dRSTastAnyAM samudramadhye eko vaTavRkSaH, tadA tena vRdyanAvikena taMprati proktaM yadIdaM pravahaNamasya vaTavRkSasyAdhaH prayAsyati tadA samudrAMtaHsthazailoparyAsphAvyedaM pravahaNaM jaMyati tvayA tu tatkSaNamevAsya vRkSasya zAkhAyAM vilayo gaMtavyaM, rAtrAvatra jAraMDapakSiNaH samAgamiSyaMti, tanmadhyAdekasya pAde vilagya tvayA paMca. le gaMtavyaM mama ca nUnaM maraNamevAtra. itastatpravahaNaM vaTavRkSAdhaH prAptaM janaM ca kumAranaMdI tu zAkhAmAlaMvya vaTopari sthitaH, rAtrau nAraM pAdalamaH paMcazaile prAptastava maMca hAsAprahAsAbhyAM dRSTa dhyAnItazca svAvAse dattAni ca tasmai jojanAyAmRtaphalAni tataH kAmAturo'sau jogaM prArthayituM samastadA tAnyAM proktametena tavaudAra For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- kazarIreNAvAbhyAM saha gogo na javiSyatItyuktvA tAnyAmutpATya punarasau caMpAyAM muktaH. kiMtu taH | jatamAnasatvena tasya zAMtina jAtA, vahnipravezena maraNecchara nRt. nAgilamitreNAgatya proktaM he baMdho tvaM cAritraM gRhItvA jinadharma pAlaya ? yena tava devalokaH sulago naviSyati. mUDhena tena tanna svI| kRtaM, nidAnapUrvakaM vahnimaraNaM kRtvA vidyunmAlI nAmA hAsAgrahAsApatiH sa jAtaH. tAnyAM saha ca sukhAni bhunakti. vairAgyAnnAgilo'pi cAritraM prapAvya dAdazame devaloke gataH. athaikadA sarvadevA iMdrasahitA mahotsavArtha naMdIzvaraddIpe militAstadA tAnyAM svapataye proktaM tvaM kaMThe mRdaMga sthApaya yathAvAM nRtyAvaH, sa tu lajjitastathA na karoti tAvanmRdaMgaH svayameva tatkaMThe lamaH. tena niSkA. syamAno'pi na nirgabati, duHkhitenApi tena mRdaMgo vAditastAnyAM nartitaM ca. tadA tatrAgatanAgiH lajIvadevena tamupalakSya pRSTaM no vidyunmAlin tvaM mAmupaladayasi? tenoktaM svAmina bhavaMtaM ko no. paladayati ? tenoktaM mahataH sarve'pi jAnaMti. tadA tena svakIyaM mUlarUpaM darzayitvoktaM re pAmara ya. dA mayA proktaM tadA tvayA na mAnitaM, dharmo na kRtastena tvaM durgatau patitaH, tatastena tatpAdau nip| yoktaM mAM samughara? nAgiladevenoktaM saMprati zrImahAvIro gRhasthAzrame varttate taM vaditvA tadAkArAM For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- caMdanamayI tatpratimAM kRtvA tAM siMdhudeze vItajayanagare muMca ? sA pratimA tatra pUjayiSyate tatpuNye. | na tava ca bodhivIjaM sulanaM caviSyati. tatastenApi tathaiva kAyotsargasthazrIvIraprabhoH pratimA kRtA caMdanamayapeTAmadhye ca nihitA. a. 51 | tha tasminnavasare kasyaciTyavahAriNaH pravahaNaM samudrotpAte SaNmAsaMyAvata patitamAsIta. tatra tAM peThAM samudropari taraMtI kRtvAkAzasthena vidyunmAlinA taM vyavahAriNaMprati proktaM tvametAM peTAM pravahaNamadhye gRhANa ? yenAyamutpAtaH zamiSyati. tato vItabhayapattane gatvemAM peTAM catuSpathe muktvevaM tvayA vAcyaM yadasminmadhye devAdhidevo'sti, yastaM prakaTIkaroti sa eva gRhNAtu. inamuktvA devo'dRzyo jA. taH, tena vyavahAriNApi tathaiva kRtaM, samudraH zAMto jAtaH, dANAdeva sa vItanayapattane prAptaH, tatra tAM peTAM catuSpathe muktvA tena devoktavacanaM kathitaM. sakautukA lokA nijanijezvaranAmoccAraNapUrvakaM peTAM kuThArAdinirudghATayituM lamAH, paraMtu sA nodghaTitA pratyuta kuThArA namAH, tApasabhakto rAjA| pi tatrAgatya bahUpAyAna kartu lamo madhyAhaM jAtaM, nojanAyAkArito'pi rAjA nAgatastadA prabhAvatI | rAjhI tatrAgatya snAnaM kRtvA pavitravastrANi parighAya tAM peTAM caMdanAdiniH pUjayitvA gAthAmimAmu For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 dAnA | vAca -- gayarAgadosamoho | savannU pA Diherakayasoho || devAdidevarUvo / gharo me daMsaNaM dena vRtti // 1 // ityukte sati tatkAlameva peTAsaMpuTaM pRthagjAtaM, sarve'pi nAgarA dhyAzcarye prAptAH, tatra ca kA yotsargasthazrI vIraprabhoH kalpavRkSapuSpAlaMkRtAM pratimAM dRSTvA sarve'pi hRSTAH, bahnAmaMbareNa gRhe samAnIya sA devAlaye sthApitA. sA paramazrAvikA ceTakarAjaputrI prabhAvatI rAzI tAM pratimAM pratidinaM trikAlaM pUjayati. udA yirAjJA ca tatpratimApUjAnimittaM grAmaM dattaM tathApi sa tApasanakkalaM na ja hAti. ekadA tatpUjAM kRtvA prabhAvatI tadagre nRtyati, rAjA ca vINAM vAdayati, tadA rAjJA tasyA mastakaM no dRSTaM tadvyagracittasya rAjJo hastAhINA skhalitA, tadA rAjJyA pRSTaM svAmina kimidaM jAtaM ? rAjJoktaM priye nRtyatyAstava mayA mastakaM no dRSTamadhunA tu tad dRzyate. prabhAvatyA ciMtitamaya mamAyuH stokamasti punarekadA snAnAMte tayA dAmIpArzve zvetavastrANi mArgitAni, tayA tAnyevAnIya ta dattAni paraM dRSTibhrAMtyA rAjhyA tAni raktAni dRSTAni, prataH krudhyA tayA dAsyupari svAdarzaH dipto marmasthAnaprahArataH sA mRtA, tato rAjJyA tAnyeva vastrANi zvetAni dRSTAni pazcAttApaparayA rAiyA rAjJe kathitaM svAminnadaM dIkSAM gRhItvAnazanaM kariSye, yatyAgraheNa rAjJA tatpratipadya tasyaika For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA thitaM he priye yadi tvaM devaloke vrajestadA mama satyadharmastvayA pradarzanIyaH, rAjhyA ca tatpratipannaM. tataH sA dIdopetAnazanaM kRtvA mRtvA saudharmadevaloke gatA. atha devadattA nAmnI kujA dAsI tAM pratimAmaharnizaM pUjayati. prabhAvatIjIvadevena rAjJaH pratibodhAyAne ke napAyAH kRtAH, paraM sa na pratibudhastadA devena tasmai tApasarUpaM vidhAya svAduphalAni dattAni, tathAvidhAnyaphalaprAptibubdhakaM ca rA. jAnaM vidhAya sa taM vATikAmadhye samAnItavAna. tatra ca tena vahavastApasA vikurvitAH, yAvadAjA vR. dAphalAni gRhNAti tAvate sarve tApasAstaM tAmayituM yaSTipANayaH pradhAvitAH, praNaSTo rAjA dUrasthajai. namunInAM zaraNaM gataH, sAdhubhizca madhuravAkyaistaccittaM zAMtaM kRtaM. tato devena prakaTInaya jainadharma tasya manaH sthirIkRtaM, zubsamyaktvadhArI ca sa saMjAtaH, devena tasmai kathitaM punarapi kAryAvasare'haM smaraNIyaH, tataH sa devo devaloke gata nadAyI ca sukhena rAjyaM pAlayati. ayaiko gAMdhArAnnidhaH zrAvako'nekatIrthAni vaMditvA zAzvatajinacaityavaMdanArtha vaitAbyasamIpe samAgataH, paraM tadupari gaMtumasamartho'nt, tadA tena pratijhA kRtA yadi zAzvatajinacaityAnAM meM vaMdanaM bhaviSyati tadaivAhamAhAraM kariSye. evaM paMcadivasAnaMtaraM tattapasAkRSTazAsanadevatayA tasya manorathaH For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- pUrNIkRtaH, dattAzca tasmai rUpAdivAMritArthadA aSTottarazataguTikAH. atha gAMdhArastanmadhyAdekAM guTikAM | pani mukhe pradipya ciMtitavAnahaM vItajayapattane gatvA jIvaMtasvAmipratimAM vaMdeyaM, evaM ciMtanata eva sa ta "tra prAptaH, tatra devAdhidevaM pUjayitvA sthitaH, tato daivayogAtsa mAMdyaM gataH, kubjikayA sAdharmikatve 54 / na tasya paricaryA kRtA, paraM svasyAyuH dINaM jJAtvA tena sarvA api guTikAstatprajAvakathanapUrvakaM ku. bjAyai datvA kAlaH kRtaH, kujikayA guTikAmekAM jadayitvA rUpaM mArgitaM, tatkAlameva tasyAH kubjatvaM gataM manohararUpaM ca jAtaM, tataH sA suvarNaguliketi nAmataH prasidhA jAtA. atha tayA ciM. titaM me manoharaM rUpaM puruSaM vinA niSphalaM, ayaM ca rAjA mama pitRtulyaH, tatastayA caMpradyotanaM manasi kRtvaikA guTikA naditA, tadaiva caMmpradyotenApi tasyA rUpaM zrutaM, tadAhAnArtha ca dutaH preSitaH, taMprati tayA proktaM yadi caMmpradyotaH svayamevAyAti tadAhaM samAgagami. tatastatrAgataM caMmpradyotaMprati suvarNagulikayA kathitaM tvamekAmIdRzIM navAM caMdanamayoM devAdhidevapratimAM kAraya ? yathA tAM navAM pratimAmatra sthApayitvA purAtanI ca sArthe gRhItvAgabagami. tadA caMDapradyotaH punarujjayinImA gatya tathArUpAM prahapratimAM kArayitvA tasyAH kapilakevalipArzve pratiSTAM kArayAmAsa. atha kapilake For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- valisaMbaMdho yathA kauzAMbyAM jitazatrurAjA. tasya purohitaputraH kapilaH, bAlye eva tasya pitA mRtaH. rAjJA ca | navInaH purohitaH sthApitaH, ekadA tasya navInapurohitasyAmbaraM dRSTvA kapilamAtA manasi dunA vi lalApa, kapilena tatkAraNaM pRSTA sovAca te vAvyajAvatastava pitRpadamayaM junakti tena me manasi duHkhaM jAyate. atastvaM zrAvastyAM gatvA tava pitRmitraMdradattasya pArzve vidyAM paThitvAtra samAga ? yayA te pitRprAsaH punaH samAgaceta. kapilastarNa gatvA paThituM lamaH, zAlibhadranAmA zreSTI tasya nojanaM dadAti, karmasaMyogata ekayA dAsyA saha tasya saMbaMdho jAtastena sA garnavatI jAtA, tadA tasyAH poSaNAdikRte sa dravyaciMtAyAM patitaH, atha tannagararAjA pratidinaM pragAte prathamAgataM dvijaM himASa. mitaM svarNa dadAti. kapilastadgRhaNArtha manovihvalatayA'rdharAtryAmeva gRhAnirgata dhAradakaizca dhRtvA | prabhAte rAjho'gre nItaH. tatra satyakathanatastuSTena rAjJA mano'bhISTadravyAdimArgaNAya sa proktaH, tena kathitaM vicArya mArgayiSye. tato'sAvazokavATikAyAM gatvA vicArayan lonodadheH pAramaprApnuvan vai. rAgyaM prApya dIdA jagrAha, anukrameNa jAtismaraNaprApteranaMtaraM kevalajJAnaM prApya paMcazatacaurAna prati. For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAtta dAnA- bodhya svaziSyAna kRtvoUAyinI samAgatya tAM pratimA pratiSThApitavAn. // iti kapilasaMbaMdhaH // atha caMpradyotena sA pratimA suvarNaguTikAyai samarpitA, sApi tAM pratimAM jinAlaye sthApayitvA jIrNA ca gRhItvA'nilavegagajoparisthA caMmpradyotasahitomAginI prAptA. prajAte devAdhide. vapratimAM vaMdituM samAgatenodAyirAjhA tatrasthapuSpANi mlAnAni dRSTvA sUkSmadRSTyA vilokitaM jhAtaM ceyaM mUlapratimA nAsti. itastena suvarNagulikApi no dRSTA, anilagatihastyAgamanacihnAni ca dRSTAni, tato dAsIpratimayorapahArakaM caMDapradyotaM jJAtvA caturaMgasenAmAdAya sa naU yinIprati gataH, tatra yujhe caMDapradyotaM jIvataM gRhItvA tasya lalATapaTTe mama dAsIpatirityadarANi tena likhitAni. tato yAvadrAjA pratimAmutpATayati tAvadAkAze vANI jAtA yaddItanayapattane rajovRSTinaviSyati te. nAhaM tatra nAgamiSyAmi, tato rAjA tAM vaMditvA pazcAjataH, pathi meve varSati tatra nagaraM sthApayitvA sthitastaddazapurAnidhAnaM nagaraM jAtaM. atha tatra paryuSaNAparvaNi samAgate nadAyinA pauSadhaM kRtaM, no janAyAhRtena caMDapradyotena ciMtitamadyAyaM mama bhojane viSaM dAsyati. iti vicArya tena sUdaMprati / proktaM mamApyadyopavAso'sti. tavRttAMtaM zrutvodAyinA sAMvatsarikapratikramaNe taM sadharmiNaM dAmayitvA For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- tadadArAbAdanArtha paTTabaMdhaM datvA baMdhanamuktaH kRto gato'pi ca sa nijanagarI. ayodAyinRpo'pi ni. janagare gatvA tAM pratimAM pUjayana sukhena rAjyaM karoti. ekadA rAtripauSadhe sa dharmajAgarikAM kurvan manasi ciMtayati yadyatra zrIvIrapratuH samAgabettadahaM cAritraM svIkaromi. vIrapraNApi jhAnena tallAnaM jJAtvA tatra vihRtaM mArge tRSAdipIDitaiH paMcadazazatasAdhubhiH kAlaH kRto jAtAzca te sarve'pyArAdha kAH atha zrIvIraprannau tatra samAgate sati rAjhA mahatAmaMvareNa tasya pravezotsavaH kRtaH, dezanAM zru. tvA vairAgyamApannena rAjJA hastau niyojya kathitaM he svAmin javadbhiratrAnAryadeze'pi samAgatya mamopari mahatI kRpA vihitA. prabhuNoktaM he rAjan tvamaMtimo rAjarSirasi, ataH kRpAyogya eva. tata zrutvA rAjhA gRhe samAgatya ciMtitaM yadyahaM putrAya rAjyaM dAsyAmi tarhi sa cAritramaprApya saMsAre bramiSyati, iti vicArya tena nijabhAgineyakezikumArAya rAjyaM datvA bahuparivArayutena dIdA gRhI. tA. atha tenaikAdazAMgAni paThitAni, kAlAMtare zarIre rogAH samutpannAH, svAmyAjhyA vihRtya vItajayapattane sa samAgataH. tatra gokule sthito daTyAhAraM karoti, tena tasya rogopazAMtirjAtA. eka| dA tasya pUrvavairiNA sAmaMtanAmnA pradhAnena kezinRpAyoktamayaM rAjarSiste rAjyaM gRhItuM samAgato'- ) For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtta dAnA- sti. tacanato duSTInatena rAjhA gokule gatvA viSamizritaM dadhi munaye dApitaM munirapi viSavyAptaM / svazarIraM jJAtvA dapakazreNimArUDhaH kevalajhAnaM prApya modaM gataH, tataH kupitena devena nagaropari rajovRSTivihitA, nagaraM ca tannaSTaM. // iti zrIdAnakulake ndaayiraajrssikthaa.|| | gaathaa-jinnhrmNddiyvsuho| dAnaM shraannukNpnttidaannaaii|| tibappanAvagarehAM / saMpatto saMparAyA // 12 // vyAkhyA-jinaprAsAdairmamitA vasudhA kRtA yena saH, datvA anukaMpAdAnaM nakti| dAnaM ca tIrthaprabhAvakarekhAM saMprAptaH saMpratirAjA // 12 // yasya saMbaMdho yathA-kauzAMbyAM nagaryA zrI. thAryamahAgiridhAryasudastinau samAgato, varSa ca tadurnidamAsIt. zrAvakAzca sAdhUnAM bahubhaktiM kuvaiti. ekadA maharDikazrAvakasya gRhe sAdhavo nAnAprakArANi nojanAni gRhNati, tadA kenApi raM. keNa tad dRSTvA teSAM sAdhUnAM kathitaM bho mamApyannaM deyamiti vadana sa teSAM pRSTe lama napAzraye samAgataH, gurubhiAnopayogatastaM laghukarmANaM bhavAMtare ca zAsanaprabhAvakaM jJAtvA tasmai proktaM he bhadra yadi tvaM yatitvamAzrayasi tadA vayaM tubhyaM bhojanaM dAsyAmaH, tenApi tatsvIkRtaM. tata AryasuhastisU. rinistasmai cAritraM datvA yatheSTaM bhojanaM dattaM. rAtrau visUcikAtaH zumadhyAnavazaH sa kAlaM kRtvoUA For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- yinyAM trikhamAdhipatiH saMpratinAmA rAjA nRt. athaikadA zrIsuhastisUraya najjayinyAM samAgatAH, gavAdasthena saMpratinA tAn dRSTvA jAtismaraNaM prAptaM, zIghaM gavAdAduttIrya gurunnamaskRtya tenoktaM he svAmin mAM kimupadAvaM ? guruniniM ee prayujya sa napalakSitaH atha saMpratigurUna prati kathayati he mvAmin mayA yadidaM rAjyaM prAptaM tatpU jyAnAmevAyaM prasAdaH, ato'haM kiM karomi tadAdizavaM? guruniruktaM zubhAdhyavasAyato jinazAsanaprabhAvanAM kuru ? tataH saMpratirAjena samyaktvamUladdAdazavatAnyaMgIkRtya jinazAsanakabatramaMDitaM nijarAjyaM vidhAya pUrvabhavasvAnunRtadInajanaduHkhollasitakaruNAImanasA sthAne sthAne saMsArasAgarAddInaja noharaNapravahaNatulyA dAnazAlAH sthApitAH, jagAnoraNaikaladANAM zrImadarhatAM ladottarapaMcavi. zatisahasramitaprAsAdairmamitaM trikhaMjha vihitaM, tanmadhye patriMzatsahasranUtanaprAsAdAH kAritAH, zeSai. konanavatisahasrajinaprAsAdAnAmapArasaMsArasAgaranimajjanijAtmodharaNAyeva jIrNodhAro vihitaH, sapAdakoTimitA jinapratimA nirmApya pratiSTitAH, anekalokAnAM jinadharme sthirIkaraNapUrvakaM vi. | vidhaprakAropetaM khAmivAtsavyaM ca kRtaM, anAryadeze'pi sAdhuveSamaMDitAnnijasevakAna pUrva preSya tadde. For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- zamanuSyAnapi jhAtajainasAdhvAcAravicArAna kRtvA tatrApi jainamunijanavihArayogyasulagatA kAritA, | saMsArApArapArAvArapravahaNopamatIrthAdhirAjazrIzatrujayatIrthasyApyughArastena vihitaH, evaM zrIjinazAsanonnatipUrvakaM zuddhazrAdharmamArAdhyAyuHdaye sa devalokaM gataH, anukrameNa ca modaM yAsyati. // - ti dAnakulake zrIsaMpratirAjakathA. // gAthA-dAnaM saghAsujhe / sujhe kummAsae mahAmuNiNo // sirimUladevakumAro / raUsiri pAvina garuyAM // 14 // vyAkhyA-datvA zradhyA jAvena zuhAna nirdoSAn kuTamASAna mahAmunIzvarastha, zrImUladevakumAro gurvI rAjyaladamI prAptaH // 14 // tatkathA ceyaM-pATalIputranagare jitazatrurAjA, tasya mUladevAbhivaH kumAraH sarvakalAnipuNo'pi pUrvakarmadoSeNa tavyasanAsakto'nRta, pitrA bahu vArito'pi sa tasmAnna nivRttaH, taM durvyasaninaM jJAtvA rAjJA dezAniSkAsito bhramannuUyinyAM sa gataH, mArge kenacisimpuruSeNa tasmai rUpaparAvartanaguNopetA guTikA dattA, tatpranAvato'sau vAmanarUpaM kRtvA nagaramadhye paribramati. atha tasminneva nagare devadattAbhidhaikA mAninI gaNikA va. / sati, sa kenApi puruSeNa sArdha na ramate. mUladevastAM vazIkartuM tadgRhasamIpe'tyaMtamadhurasvarairgAyanaM | For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | kartu lamaH, tajJAnamohitayA vezyayA tadAhAnakRte svIyaikA kubjA dAsI preSitA, dAsyA tatsamIpe samAgatya vinayenoktaM yuSmAna mama svAminyAhvayati. tenoktamahaM vezyAsaMgaM ne bAmi, dAsI tu ta. mAgraheNa haste gRhItvA cacAla, mArge mUladevena vidyAbalena tasyAH kujatvaM dUrIkRtaM. devadattayA ciMtitametAhakalAvato'sya kubjavaM kathaM ? to gatakubjatAM dAsI vilokya tayA pRSTaM kena te ku. jatvaM dUrIkRtaM ? tayoktamanena supuruSeNa nijavidyAvalato me kubjatvaM durIkRtaM. tat zrutvA hRSTA ve. zyA vismayaM prAptA tasya vividhAM paricaryA vinayapUrvakaM kartu lamA. zastatraikaH puruSo vINAM vAdayana samAgatastasya vINAvAdanakalAto raMjitayA vezyayA mUladevaH pRSTaH kimanena vINA samyagvAditA na vA? mUladevena ziraH kaMpitaM pRSTaM ca tayA tatkAraNaM, mUladevo jagau vaMzamadhye karkaro'sti. tuMbakAvapi sagau staH, tadA kautukatastayA vINotkalitA dRSTaM tanmadhye tathaiva. punastAM vINAM sajjIkRtya mUladevena tathA sA vAditA yathA vezyA hRSTA satI tasyopari sarAgA jAtA. nojanavelAyAM vezyayA proktaM snAnAnyaMgAdi kRtvA tujyate, muladevenoktaM cettavelA tarhi tava zarIre'haM mardanaM karomi, vezyayA tatpratipanaM, tena ca tasyAH zarIre tathA maInaM kRtaM yathA sA kAmAturA satI ciMtayAmAsa, For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- nUnamayaM sihapuruSo vidyayaiva kubjInato'sti, tataH zIghaM mUladevena nijarUpaM prakaTIkRtaM. vezyAtyaMta / na hRSTA, bhojanAnaMtaraM tAMbUlAdi bhadAyitvA snehAlApAna vadaMtyA vezyayA tasmai proktaM he svAminnadyAva dhi kenApi puruSeNa me mano no raMjitaM tvayA cAdya vazIkRtaM, atha tvayA mama gRhe sadaivAgaMtavyaM, | mUladevastavacanaM svIkRtya pratidinaM tatrAgatya tayA saha vilAsaM karoti. vezyayA tasmai gatavyasana tyAgopadezo dattaH paraM tena tanna tyaktaM. ekadA vezyayA rAjJaH puro nRtyaM kRtaM mUladevena ca mRdaMgo vAditastuSTena rAjhA vezyAyai varamArgaNAya proktaM, tayoktamavasare'haM varaM mArgayiSyAmi. atha tatraiko'calanAmA sArthavAho vasati, tena tayA vezyayA saha prItikaraNArtha pUrvamanekAjaraNAdIni tasyai dattAnyAsan. tena tasyA vezyAyA gRhe mUladevAgamanaM vilokya dveSaM vahatA'kAyai tadAgamananiSedhAya proktaM, tato'kayA nijaputryai proktaM vinA'calamanyapuruSasya saMgaM vaM mA kuru? ve. zyayoktamahamekAMtadhanarAgiNI nAsmi, guNarAgiNyapyasmi, yAdRgguNA asminmUladeve saMti tAdRgguNAH kasminnapi puruSe na saMti. akayA proktamasya dyUtakArakasya madhye guNAnAmasaM nava eva, acalastu dhanikatvAjuNavAneva. devadattayA proktamAvAM tayoH parIdAM kurvaH, devadattoktayA tato'kyA'cala For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- pArzve IkSayaSTimArgitA, tena tadANamevekSubhRtazakaTaM preSitaM, devadattayA'kAyai proktaM kimahaM hastinya. smi? yattenekuzakaTaM preSitaM. tato devadattayA dAsI preSya mUladevapArzve IyaSTirmArgilA. tena cotta mekSuyaSTimAdAya nistvacaM ca vidhAya zakalIkRtya karpUrAdinA ca saMskRtya manoharabhAjane saMsthApya komalavastreNa cAgadya tadIkucAjanaM dAsyA hastena preSitaM. tadA devadattayA proktaM he mAtaH pazya guNyaguNinoraMtaraM. bakkA camatkRtApi lobhArthinI ciMtayati yadyayaM mUladevo'tra nAyAti nadA varamiti viciMtya tayA'calAya jhApitaM yadi mUladevo'pamAnaM prApnuyAttadA sa to gacheta. athAcalo grA. mAMtaragamanamiSeNa prabannaM sthitaH. saMdhyAyAM mUladevo'calaM grAmAMtaragataM jhAtvA devadattAgRhe samAgataH, akayA saMketito'calo'pi zIghaM tatrAgataH, devadattayA mUladevo maMcakAdho guptIkRtaH, akAyAH kathanato mUladevaM maMcakAdhaHsthitaM jJAtvA'calena devadattAyai proktamadya mama maMcakoparyeva snAnaM kartumibAstItyuktvA sa pAnIyamAdAya yAvanmaMcakopari snAnaM katu lamastAvanmUladevo kubdhaH, acalena zI. ghaM mUladevaM kezeSvAkRSya proktamadhunA tava kiM karomi ? mUladevenoktaM yattatyaM rocate tatkuru? acalena ciMtitamasya rUpacAturyAdiniyite yadayaM ko'pyuttamapuruSo'sti, iti vicArya tenoktamadhunA For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA tu tvAmahaM mucAmi paramadyaprabhRti tvayAtra nAgaMtavyaM, punaryadi kadAcinmamoparyapi etAdRgApadApatet hi pratyupakArastvayA kAryaH, tato mUladevo bahirnirgatyApamAnato dUnazciMtayati dhyatha mayA videze gaMtavyamiti vicArya sa videzaprati cacAla pathi militena pRSTena naimittikena tasmai proktaM vennAta gatasya tavodayo bhaviSyati, tato'yaM tatra calito'nukrameNa dvAdazayojanImavIM saMprAptaH, mArge cai. vRtti 64 trAhmaNastasya militaH, madhyAhne brAhmaNena svapArzvasthaM pAtheyaM nakSitaM. kiMtu mUladevAya stokamavi tasmAnna dattaM evaM dinatrayaM yAvattena dvijena tathaiva kRtaM, bujuditenApi mUladevena na kiMcittasmai mArgitaM, caturthe dine dayoH paMthAnau ninnau jAtau tadA mUladevena brAhmaNAya tadabhidhAnaM pRSTaM tenoktaM mamAbhidhAnaM nirghRNazarmeti mUladevenoktaM yadi kiMcitkArya samutpadyate tadA tvayA bennATe sa mAgatya me mRladevasya nAma pRSTavyaM patha mUladevastatazcalannekaM grAmaM prApto bubhukSitazca grAmamadhye nikSArthaM gataH, tato nikSAyAM khandhAn kulmASAn gRhItvA bahirnadItaTe samAgatya ciMtayati yadyadhunA ko'pyatithiH samAgacchettarhi tasmai yatkiMciddatvAhaM bhojanaM karomi itastatraiko mAsopavAsI sAdhuH samAgataH, sadyastenAnyuchAyAdarapUrvakaM kathitaM he svAminnidaM gRhItvA mAM nistAraya ? sAdhunA'tilA For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA | naM jJAtvA tasmai proktaM he mahAnubhAva ! tasmAtstokAnnaM deyaM kiM tu zubhAvollasitamAnasena mUladevena te sarve'pi kulmASAH sAdhupAtre nikSiptAH, hRSTazca saH ' dhannANaM khu narANaM / kummAsA huMti sAhupAraNae ' iti dvipadImuccarannRtyati tadaiva vanadevatayA prakaTIya tasmai kathitaM tava supAtradA65 nenAhaM tuSTA, yasyA gAthAyA ghatanapAdaye yattvaM mArgayiSyasi tadahaM tunyaM dAsyAmi, tato mUladevena gaNitaM ' galiyaM ca devadattaM / habisahassaM ca ra ca devatayoktaM tatsarva te bhaviSyati. anukrameNa sa benAtaTaM prAptastatraikadevakule rAtrau sa suptaH strame ca pUrNa caMdraM pItaM dRSTavAn prabhAte kasmaicidrAhmaNAya tena tatsvapnaphalaM pRSTaM, dvijenoktaM prathamaM tvaM bhojanaM kRtvA madIyAM rUpayauvanasaMpannAM putra pariya? pazcAdahaM tava svapnaphalaM kathayiSyAmi tena tathAkaraNAnaMtaraM dvijenoktamitaH saptamadine nagarasya rAjA viSyasi, bahavo rAjAnastvatsevAM kariSyati, panekarAjaputrIH pariNeSyasi paraM mama putryAstvayA kadApi prItijaMgo na kAryaH, patha sa mUladevo hRSTaH san tatra zvazuragRhe tiSTati saptama dine nagarAdvahizcaMpakavanatarutale supto'sti itastannagarAdhipo'putratvena mRtaH, paMcadivyAni zRMgAritAni, hastinyA nagarAdahirAgatya mUladevopari kalaza: siMcitaH, jayajayazabda For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vArA dAnA- muccrhittailokairvessttito gajaskaMdhAdhirUDho mUladevo rAjaghAre samAgataH, pradhAnapuruSaizca tasya rAjyAniSeko vihitaH, anekarAjaputrIH pariNIya sa tatra sukhena rAjyaM pAlayati. ayaikadA tasya devadattA gaNikA smRtipathamAgatA, tatastenokAyinInagarAdhipativicAradhava| lAbhidharAjhA saha prItiH kRtA, atha mUladevasyApamAnakArakAcalaMprati ruSTA devadattA vezyovAcAre duSTa tvaM dUrInavAhaM te pariNItA cAryA nAsmi, ataHparaM tvayA mama gRhe nAgaMtavyamiti nirsito. calaH svagRhaM jagAma. devadattA ca mUlade vaikalInacittA samayaM gamayAMcakAra. athaikadA mUladeveno. jjayinIpataye lekhaH preSito likhitaM ca tasmin navatAM nagaramadhye yA devadattAbhidhAnA vezyAsti, tasyAzca mama bahuprItirvartate, tato yadi tasyA mama pArzve samAgamanehA navettarhi sA mocanIyA, rA. jhA devadattAmAhaya jhApito lekhavRttAMtaH, tat zrutvAtyaMtaM hRSTA sA bennAtaTe gatvA mUladevAya mili. tA, mUladevo'pi tasyAH saMgamenAtyaMta saMtuSTaH. ayaikadA calo vyApArArtha bennAtaTe samAgatya maNi. muktAphalAdyupahAraM rAjJe dattovAca he svAmina rAjabhAganimittaM bhavataH sevakAna preSaya ? mUladevena | sa upaladitaH paramacalena mUladevo nopaladitaH, rAjJA jaNitaM kiM krayANakamasti ? tenoktaM pU. For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA | gIphalamaMjiSTAdikamasti rAjhoktaM zreSTin tvayArtha eva rAjajAgo deyaH paramahaM svayameva tatrAgatya tavakrayAkaM vilokayiSyAmi ityuktvA rAjA tatrAgatya tattrayANakAni dRSTuM lamastadA maMjiSTAdimadhyAtsuvarNarUpyaratnAni niHsRtAni dRSTvA ruSTena rAjJA sa caukhadrahaH, taddavyopari ca khasevakAH sthA61 pitAH, zreSTI ca rAjagRhe samAnItaH rAjJA'calaMprati proktaM tvaM mAmupalakSayasi ? tenoktaM he mahAbhAgavAM ko nopaladAyati ? rAjhoktamAvayoH pUrvamelApakaM yadi saMsmarasi tadA vada ? tenoktaM svA minnahaM na smarAmi . rAjJA devadattAmAhUya proktaM tvamenamacalasArthavAhamupalakSyasi ? tadA'calena devadattopalakSitA. devadattayoktaM jo cala so'yaM mUladevo'sti yasya tvayA pUrvaM bhaNitaM mamApada u kAraH kartavya iti calenApi mUladevamupalakSya proktaM svAminnasyA yApado mAM samuhara ? mUladevarAjJA kRpArDamanasA tatsakaladhanasamarpaNapUrvakaM sa mukto gato nijanagaraM prati chapathAnyadA sa nirghRzarmA brAhmaNo mUladevaM nRpatItaM zrutvA tatrAgatya praNAmaM kRtavAn rAjJA tahAsagrAmastasmai dattaH, punaryena kulmASAnnaM dattaM tasmai vyavahAriNe'pi tadAsagrAmo dattaH, evaM bahukAlaM yAvadrAjyaM pAlayannanekapAdAnatIrthayAtrA jinazAsanonnatiM kRtavAn yaya tasminnagare caurANAmupadravo vaDhava, sarvAH For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA| prajA militvA rAjho'ye samAgatya kathayAmAsuH svAminagaramadhye cauropadravataH sthAtuM na zakyate. rA jhA durgapAlamAhUya kathitaM zIghameva cauraM prakaTIkuru ? tenoktaM svAmina sa sijhavidyazcauro mama vazaM nAyAti. tato rAjA svayaM kArpaTikaveSaM vidhAya rAtrau sAzaMkaM vilokamAna ekasmin jIrNadevakule suptaH, tadA tatra cauraH samAyAtaH, pRSTaM ca tena rAjJaHprati ko'si tvamiti. rAjhoktamahaM kArpaTikoDasmi, caureNoktaM samuttiSTa tava dAridya khaMDayAmi. tatastau nagaramadhye samAgato. tatazcaureNa vidyAralena kaMcininaM nidrAM datvA tasya gRhAdrahudhanaM gRhItvA rAjJaH zirasi tadAragraMthiM muktvA calitaM dUra re'TavImadhye nRmigRhe tadrvyaM sthApitaM. atha tasya caurasyaikA rUpavatI jaginI vartate, tAMprati tenoktamasya prAghUrNakasya caraNadAlanaM kuru? tayA tatrAgatya sukumAlazarIraM manohararUpaM ca rAjAnaM nirIkSya proktaM he satpuruSAhaM tvAM dRSTvA hRSTAsmi. atra caraNadAlanamiSeNa bahavo janA mayA kUpamadhye nidiptAH saMti, paraM tvaM tUrNa nirgacha ? rAjA tato'nyubAya praNaSTo gRhe samAgataH, prabhAte rAjA nagaramadhye niHsRtastatra vyavahAriveSa| dharaM bhramaMtaM taM cauramupalakSya sanmAnapUrvakaM nijasabhAyAmAnItavAna, dattA ca tasmai tena nijapradhAnapa.. For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA devI, caureNApi rAtrI milito nRpa napalakSitaH, tato rAjJA proktaM tava bhaginIM mahyaM dehi? caure NApi sA rAjJA saha pariNAyitA, tyaktaM ca svakIyaM cauravyasanaM. katicidivasAnaMtaraM rAjAjhyA te. na sarvamapi dhanaM saMsmRtya saMsmRtya lokAnAM samarpitaM. evaM mUladevarAjA bahUnAM lokAnAmuparyupakAraM kRtvA samyaktvAdiguNaM nirmalaM pratipAvya dAnamahimnA devaloke gatastato'nukrameNa ca modaM gami pyati. // iti dAnakulake mUladevarAjakathA samAptA. // ___ gAthA-azdANamuharakaviyaNa-virazyasayasaMkhakavavicariaM // vikkamanariMdacarizthaM / tha jjavi loe pariSphura // 15 // vyAkhyA-atidAnena kRtvA mukharA vAcAlA ye kavayaH paMmitajanAstairviracitAni yAni zatasaMkhyamAnAni kAvyAni, tairvistRtaM prasRtaM zrIvikramAdityanareMdracaritaM ta dAdi yadyaprabhRti loke parisphurati. // 15 // zrIvikramanareMdracastriM siMhAsanadvAtriMzikAdigraMtheSu vi stArayuktamasti, tathApi tasya svalpaH saMbaMdho'tra likhyate-mAlavadeze naU yinyAM nagaryA bhartRha rirAjA rAjyaM karoti, tasya laghunAtA vikramAdityanAmAsti. athakadA sa jyeSTavAlA saha krodhaM kR. tvA paradezaM gataH, bhartRhare rAjho'naMgasenetyabhidhAnA'tyaMtavalsanA paTTarAiyasti. sA caikena meMThena saha For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti go dAnA ! vyabhicAraM sevate. vAtha tatraikena dvijena javanezvarI devI samArAdhitA, tayA saMtuSTayA tasmai jarAmaraphalaM dattaM dijena phalamAdAya gRhaM samAgatya ciMtitaM mayA yAcakenAjarAmarInRtena kiM ? yadi rtRharirAjA'jarAmaratvaM prApnuyAttadA varaM iti vicArya tena rAjJastatphalaM prAbhRtIkRtaM phalamAhAtmyaM ca kathitaM. saMtuSTena rAjJA tasmai bahudhanaM dattaM dhyatha rAjJA vicAritamidaM phalaM prANapriyarAzyai deyaM, iti vicArya svazena tena tasyai tatphalaM dattaM rAjJyA ca svaprANapriyAya meMThAya tatphalaM dattaM, tenApi ciMtitaM mama vezyA sada prItirasti tato mayA tasyai evedaM deyaM, iti vicArya tena kAmalatAbhidhavezyAyai taddattaM tayApi ciMtitamane kapAtakakhaninutayA mayA'jarAmarInRtayA sRtaM bahulo kopakArakArakabhartRharinRpayogya me vaitatphalaM tatastasmai eva deyaM iti vicArya tathA tatphalaM rAjJe prAbhRtI - kRtaM. rAjJA tatphalamupalacya vezyAye pRSTaM kena tavedaM phalamarpitaM ? tayoktaM bhavataH paTTahastipakena mamadattaM hastipakamAhRya bahupahArAMzca datvA yadA pRSTaM tadA tena mAnitaM yanmamAnaMgasenayA rAjyA dattamasti tat zrutvA sAvaryaH khito rAjAMtaHpure gataH kathitaM ca tena rAjJyai yadamaraphalaM samAnaya ? rAiyA proktaM mayaitatphalaM nakSitaM, tato'tyaMtaM kruddhena rAjJA tasyA kazAprahArA dattAstadA tayA satyaM ka For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA thitaM, atha rAjho vairAgyamutpannaM, kathitaM ca tenedaM kAvyaM-yAM ciMtayAmi satataM mayi sA virktaa| nayA sApyanyamibati janaM sa jano'nyasaktaH / / asmatkRte ca parituSyati kAcidanyA / dhik tAM ca taM | ca madanaM ca mAM ca mAM ca // 1 // atha tena rAjyaM putraMvinA zUnyameva tyaktvA yogo gRhItaH, pazcAttata zUnyaM rAjyamagnikavIravetAlenAdhiSTitaM. yaH ko'pi gotriyo rAjye niSIdati sa mriyate. dezAMtaragatena vikrameNeyaM vArtA zrutA, tadAsAvujhAyinyAmAgatya sAmAnyaveSeNa pradhAne tyo militaH, tasya satvAdhikyena turmatribhiH sa rAjye sthApitaH, athAsau rAtrau nijazayyAyAH parito balivAkulAdInikSipya svayaM jAgaramANaH suptastAvatA karAlarUpo'mivetAlastatra samAgatastatra surajivaliM vIdaya tatparimalaM gRhNana saMtu. To'sau jagAda tvayA pratidina milameva kartavyamahaM tavAjayadAnaM dAsyAmi, ityuktvA sa pazcAdalitaH, prajAte rAjAnaM jIvaMtaM dRSTvA pradhAnapramukhA hRSTAH, athaivaM tena dinatrayaM yAvadalidAnaM kRtaM. tRtIyadi. ne vetAlena saha prItiM kRtvA tena pRSTaM he vetAla madIyamAyuH kiyata? tena jhAnabalena jJAtvoktaM tavAyuH zatavarSamitaM varttate. vikrameNoktaM he vetAla mamAyuSo varSekaM nyUnAdhikaM kRtvA tvaM tahizUnyaM For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | kuru ? vetAlenoktaM varSamekaM tu dUre'stu kiM tu divasaikamapi nyUnAdhikaM kartuM nAhaM samartho'mmi. tata . zrutvA vikramaH saMtuSTaH. atha caturthadine tena balina kRtastataH kupito vetAla navAca are adya tvayA baliH kiM na kRtaH? yadi tvaM mamAyu!nAdhikaM kartuM samartho nAsi tarhi kathamahaM baliM karomi? ityuktvA saMgrAmArtha khAmutpATya sa nabitaH, evaM tatsAhamaguNena tuSTena vetAlenoktaM varaM mArgayasva? rAjhoktaM tvaM manuSyaM mA mAraya ? kiMca mayi saMsmArita tvayAgaMtavyaM madIyaM ca kArya kartavyaM, tathetyu tvA sa svasthAne gataH, vikramAdityazva sukhena rAjyaM pAlayati.. athaikadA ko'pi yogI rAjJaH samIpe samAgayovAca he satpuruSa ! mayaikA vidyA sAvayitavyAsti tatastvayottarasAyakatvena jAvyaM, rAjA tatsvIkRtya kRSNacaturdazyAM rAtrau zmazAne yogipArzva ga taH, thAmivetAlenoktamayaM yogI kapaTI vartate tatastvayA sAvadhAnatayA stheyaM. athottarasAdhakatvaM kuvan rAjAzAhRtivelAyAM yoginaH kudRSTiM dRSTvA tamevotpATyAmikuMDe nidiptavAn. rAjJaH puNyaprabhAveNa sa yogI suvarNapuruSarUpaH saMjAtaH, pracAte mahotsavapUrvakaM rAjJA sa gRhe samAnItaH. atha tasyAM na | gayI pUrva zrIavaMtisukumAlaputreNa zrIpArzvanAthaviMyutaM mahAkAlAnidhAnaM tIrtha sthApitamAsIt. For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 73 dAnA. kAlAMtare mithyAtvibhirjinavimadho nikSipya tatra zivaliMgaM sthApitama nRta. tadA zrIsiddhasenasUri bhistatrAgatya tabivaliMgasphoTanapUrvakaM jinavi prakaTIkRtya punastattIrtha vAlitaM vikramazca pratibodhitaH paramazrAvakazca kRtaH, tato vikramo'nekatIrthayAtrAH zatrujayatIrthoghAraM ca kRtvA zrIjinazAsanapra. nAvanAM kRtavAn. kAlAMtare suvarNapuruSaprasAdena tena samastA pRthvI RNarahitA kRtA, svakIyaH saMvasarazva sthApitaH, vikramanRpakRtadAnAdivarNanaM graMthAMtarAdavaseyaM. // iti vikramanRpakathAnakaM // ____ gAyA-tiyaloyabaMdhavehiM / tapbhavacarimehiM jiNavariMdehiM // kayakiccehiM vi dinnaM / saMvatrariyaM mahAdANaM // 16 // vyAkhyA-svargamRtyupAtAlaladANAnAM trivanAnAM baMdhavaiH paramasahodaranRtaiH retAvatA trijagatikArakaiH, punaH kIdRzaistadbhavacarimaistasminneva nave modagAminiretAdRzairjinava| reMjaistIrthakaraiH, punaH kIdRzaiH kRtakRtyaiH sarvakAryasighibhistIrthakarairdattaM sAMvatsarikaM mahAdAnaM. // 16 // tIrthakaravArSikadAnavidhiryathA-prathamaM devA nagarAdrAhidAnamaMDapaM racayaMti. tanmadhye svarNasiMhAsanaM maM. mayaMti, tatra sUryodaye nagavAnAgatya pUrvAbhimukhastiSTati, devatAH sarvagrAmanagarAdau yadipsitaM tanmA| rgayadhvaM ' ityAdyudghoSaNAM kurvati, svAmI tu sarveSAM vAMjitaM pUrayati, pratidivasamekAkoTIraSTau ladaM / For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- ca suvarNa prabhurdadAti. evaM vidhA sarvatIrthakarANAM sthititivyA. sana gAthA-siriseaMsakumAro / nisseghassa sAmina kaha na hoI // pAsuthadANapavAho / pa yAsina jeNa narahami // 17 // vyAkhyA-zrIRSabhadevasya prapautraH zreyAMsakumAro niHzreyasasya mo dasya svAmI kathaM na bhavati? yena prAsukadAnapravAhaH prakAzito'smin bharatakSetre // 17 // asyAM | caturviMzato yena jaganmadhye'nnadAnaM prakAzitaM sa zreyAMsakumAraH prasiddha eva. dAneSvanadAnamapi pra. dhAnamasti, annadAtuH purastIrthakarA api hastaM prasArayaMti. atra viSaye zrIRSabhadevasadRzaM pradhAna pAtraM zreyAMsakumArasya nirmalo jAvaH, nirmalekusadRzaM ca dAnavastu, evamuttamottamaursanavikasaMyogo banava. zrIzreyAMsakumArAtsAdhUnAM dAnavidhiH pravartitAsti, tasya vistRtavRttAMtastu zrIyAdinAthacaritrAdavaseyaH // gAthA-kaha sA na pasaMsijja / caMdaNavAlA jiNaMdadANeNaM // ummAsiyatavatavina / ni. vavina jIe vIrajiNo // 17 // vyAkhyA-sA caMdanavAlA jineMdradAnena kathaM na prazasyate ? yayA | SaNmAsatapastapitaH zrIvIrajinaH saMtoSitaH. // 17 // tasyAH kathA ceyaM-caMpAnagayo dadhivAhanarA For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA jA, tasya dhAriNInAmnI priyA, tayorvasumatInAmA putrI vartate. ekadA kauzAMbIpatizatAnIkarAjhA pani caMpAnagarI bhagnA. dadhivAhano naSTastadA zatAnIkarAjJa naSTpAlakena vasumatIpahitA dhAriNI gRhI. tA. zatAnIkaH sainyayuto nijanagarIprati pazcAdalitaH, mArge tena naSTpAlena dhAriNIprati proktamahaM tvAM mama bhAryA kariSyAmi, vasumatI ca catuSpathe vikrayiSyAmi. tat zrutvA dhAriNI manasi tI. bakhedaM dadhAnA mRtA. atha kauzAMbyAmAgatya tena duSToSTpAlakena catuSpathe vasumatI vikrItA gRhItA ca dhanAvahazreSTinA bahudravyadAnena. gRhe samAgatya zreSTI vasumatI pRbati he putri ! tvaM kasya kule samutpannAsi ? lAyA vasumatI kimapi na jajalpa. zreSTinA nijabhAryA yai mUlAyai kathitaM vasumatI. mAvayoH putrIsthAne jJAtavyA, sA ca sarvadA caMdanavata zItalavacanAni brUte tena tasyAzcaMdanabAleti nAma dattaM. ekadA mUlayA ciMtitamasyA manohararUpamohitaH zreSTI enAM putrI kathayitvApi nUnaM bhA yo kariSyati, tenAhaM ca jIvanmRtaiva, iti viciMtya sA tasyA mAraNopAyaM ciMtayati. ekadA sA vi. nayavatI caMdanA gRhAgatasya zreSTinaH pAdadAlanaM kartu lagA, tadavasare tasyA namau patito veNIdaMmaH | zreSTinotpATya svotsaMge dhRtastad dRSTvA mUlayA ciMtitaM nUnaM madadhyavasAyaH satyo jAtaH, thaya zreSTI / For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | tu gojanaM kRtvA haTTe gataH. tato duSTamUlayA mastakamumanapUrvakaM caMdanavAlAM nigaDitacaraNadayAM vi | dhAya zUnyagRhamadhye nikSipya tatkapATakaM datvA tAlakaM dattaM, kathitaM ca parivArenyo yaH ko'pi zreSTinametadvRttAMtaM kathayiSyati tasya jIvitasaMzayo jJAtavya iti tarjanAM datvA sA duSTA pituhe ga tA. gRhAgatazreSTinA pRSTaM caMdanA ka gatA? kathaM na dRzyate ? ityAdi zreSTinA pRSTo'pi parivAro mU lAjItyA kimapi na prajalpati, zreSTinA jhAtaM vahI ramamANA naviSyati. dvitIyadivase'pi zreSTinA tathaiva pRSTaM paraM ko'pi tavRttAMtaM na kathayati. tRtIyadine zreSTinA krudhna pRSTaM, tadaikayA vRdhabhojana kArikayA mUlAyAH sarvA vArtA prakAzitA, duHkhInatena zreSTinA zIvameva tAlakaM naktvA kapATAvu dghATito. tatra muMmitamastakAM nigaDitapAdAM kutdAmakudI svakarmadUSaNadAnatatparAM namaskArapadamuccara tImazrRjalAvilanetrAM tAmutpATya zreSTI bahirAnItavAn, tAmAzvAsya dayArDacetAH zreSTI tasyAH kRte gRhamadhye nojanaM gaveSayituM lamaH, paraM uSTamUlayA yuktyA gopitamuktaM tat kApi na labdhaM, mahiSyAdikRte sUrpakamadhyasthAna vAkulAn dRSTvA tadA tu tatsahitaM tatsUrpakaM tasyai pradAya zreSTI svayaM nigama | bhaMjanakRte lohakArAnayanArtha gataH, tadA caMdanayA ciMtitaM mayA yadi puNyAni nyUnAni kRtAni ta. For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA deyamIdRzI me vipattiH samAyAtA, adhunApi yadi ko'pi pAtramatrAyAti tadA tasmai vAkulAnamidaM / sadatvA nojanaM karomIti ciMtayaMtI sA sthitAsti. ztazca zrImahAvIrapanuH SaNmAsAjigrahadhArI tatra samAyAtastadA sA hRSTA satI ciMtayatyayaM ko. | 'pi mahAmunirjagamatIrtharUpo madbhAgyavalenAta samAgata ti viciMtya sarva phuHkha vismRtya hRSTA satI prakhaMprati bAkulAna dAtuM lagA, tadA praNA svAnigraho vicArito dravyato mASAnnaM sUrpakoNake sthitamasti, kSetrato gRhadehalImadhye pAdamekaM bahirekaM cAMtaH kRtvA sthitAsti, kAlatastRtIyapraharo'pi vartate, bhAvato rAjaputrI, vikrItA, dAsItvamApannA, kumArikA, muMmitamastakA, nigamitacaraNA, bu. aditA satyapi rodanaM na karoti, tataH svAminA karo na prasAritaH, tadA aho mamA'nAginyA hastAdayaM munirapyAhAraM na gRhNAtIti ciMtayaMtI sA rudanaM cakAra. tadA svAminA nijaM sarvamapyabhigraha saMpUrNI-taM vijJAya hastau prasAritau, caMdanAdattavAkulAn gRhItvA paMcadinonapAemAsItapaHpAraNaM kR taM. tatra paMca divyAni prakaTitAni, tatpadayasthitaM nigamaM truTitvA svarNamayaM jAtaM, zirasi kezapA zo jAtaH, sarvogeSu ca ratnAnAmAbharaNAni jAtAni. aho dhanyamahodhanyamiti vadaMto devAstatra nR. For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA tyaM cakruH, pranoH pAraNakaM jAtaM zrutvA rAjAdayo bahavo lokAstatrAgatAH, saudharmeMdro'pi tatra smaag-| pani taH, tAvatA dhanAvahaH zreSTyapi tatAyAtaH pazyati svagRhaM rAjAdini taM, zRMgAritAM ca caMdanAM dRSTvA hRSTaH, tataH saudharmeMdraH zreSTinaM kathayati, zyaM dadhivAhanarAjJaH putrI caMdanA pranoH prathamasAdhvI javi. vyati, tato rAjA lonAkRSTastatsarva dhanaM gRhItuM lagastadeMNa nivAritaH, naktaM ca caMdanA yaMprati ka thayiSyati sa eva taghnaM gRhiSyati. tatazcaMdanenoktena dhanAvahazreSTinA tatsarva dhanaM gRhItaM. punariMDeNoktamiyaM nogatRSNAparAGmukhI bAlabrahmacAriNI caramazarIriNI vartate'taH sukhena pAlanIyA. zyaM ca tIrthasthApanAkAle dIdAM lAsyatItyuktvA saudharmeMdraH svasthAne gataH, tataH zreSTinA sA duSTA mUlA gRhAbahirniSkAsitA mRtvA ca narakaM gatA. svAminaH kevale samutpanne sati dvitIye samavasaraNe caMdanayA cAritraM gRhItaM, krameNa ca modaM gatA. // iti zrIdAnakulake caMdanavAlAyAH kathA // ____gAthA-paDhamAiM pAraNA / akArasu kati taha ka rassaMti // arihaMtA bhagavaMto / jesiM gha. re tesiM dhuvA siThI // 15 // vyAkhyA-dIdAM lAtvA prathamapAraNakamanekatIrthakarAzcakruH saMprati ca | kurvati punaH kariSyaMti cAhato nagavaMto yeSAM gRhe te gRhiNo dhruvaM nizcitaM sidi modaM yAsyaMti For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org dAnA | tasminneva nave tRtIyanave vA // 109 // vRtti gAthA - jiNabhavaNatriMtrapucaya - saMghasarUvesu sattakhittesu // vavi dhapi jAya / sivapha layamahoNaMtaguNaM || 20 || vyAkhyA - jinanavanaM jinaprAsAdaH, biMbaM jinapratimA, pustakaM bha gavatyAdisiddhAMtaH, saMghazcaturvidhaH sAdhusAdhvIzrAvaka zrAvikArUpaH, evaMvidheSu saptakSetreSu yanaM vasaMta ho tyAnaMtaguNasukharUpamoda phaladAyakaM navati // 20 // iti prathamaM dAna kulakaM samAptaM // ---- Acharya Shri Kailassagarsuri Gyanmandir // atha zIla kulakaM prArabhyate // gAthA - sohaggamahAnihiNo / pAe paNamAmi nemijievaiNo || vAle jayabaleNaM / ja NaMdaNo jeNa nikiNinaM // 1 // vyAkhyA - vAlenApi bAlyatve vartamAnenApi yena prabhuNA jabalena svakIyahastavIryeNa janArdanaH zrIkRSNo nirjitastasya saubhAgyamahAnidhervAlabrahmacAriNaH zrI neminAthasya nipatezcaraNau praNamAmi // 1 // tasya saMkSepatazcaritramitthaM - jaMbUdIpe naratakSetre'ca puranagare vikramarAjA rAjyaM karoti, tasya dhAriNI bhAryA, sA ca sakala strIguNairalaMkRtA. vyanyadA For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org on dAnA | rAtrau suptayA tayevaM svapnaM dRSTaM, prathamaM tayA sahakAratarurdRSTastataH kenApi puruSeNa tatrAgatya tasyai ka vRtti thitaM sAMprataM mayaiSo vRkSastavAMgaNe vapto'sti, tataH kasmiMzcitkAle'haM taM vRkSamanyava vAsyAmi, nayA tyA navavAhametaM vRkSaM vapasyAmi tathaitatphalAdikaM dinaM dinaMprati vRddhiM prayAsyati iti svapnaM ha TvA dhAriNI jAgRtA, prabhAte ca tayA tatsarvasvanavArtA rAjJo'gre kathitA, rAjJA svapnapAThakenyaH pRSTaM, taiH proktaM putro naviSyati, paraM navavArasyArthaM vayaM na jAnImahe . tato dhAriNyA zubhadine putra pra sUtaM rAjJA ca mahotsavapUrvakaM tasya dhana iti nAma dattaM yatha kusumapure zrIsiMharAjJo vimalAni - dhAnA rAjJI, tayA dhanavatI nAmA putrI prasUtA sA catuHSaSTikalA nipuNA yauvanaM prAptA. ekadA sAsakhIsahitA vane kI mAM kartuM gatA. tatra tathA kasyacitpuruSasya kare citrapaTTo dRSTaH, tasmiMzcitritAMma noharAM puruSamUrti vIkSya tayA taMprati proktaM kasyedamAzcaryakAri manoharaM rUpamasti ? puruSeNoktamaca. lapuranaspativikrama nRpaputradhanakumArasyaitaDUpamasti tataH kumArI taM rUpaM punaHpunarvilokamAnA kAmapIDitA satI nijasakhyai kama linyaiprati jagAda he sakhi mayaitAdRgmanoharaM rUpaM kutrApi dRSTaM nAsti, idaM rUpaM dRSTvA me manasi harSotkarSaH samutpadyate tataH sakhyA sArdhaM dhanavatI gRhe gatA, paraM manovi Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnAH halatayA na kenApi saha jampati, na cAnAti na ca svapiti ca. tAM tathAvasthAM dRSTvA kamalinyo / na ktaM he sakhi tvaM ciMtAturA kathaM dRzyase ? iti bahuvAraM pRSTApi dhanavatI lajjayA na kiMcidapi vada ti, tadA caturasakhyA tanmano'bhiprAyaM jJAtvA tasyA mAtuH puraH sarvA vArtA kathitA, mAtrA ca dhanavatI sAlaMkArAM kRtvA nRpAgre mocitA, tAM dRSTvA rAjho manasi tasyA varasaMbaMdhiciMtA samutpannA. jJastasyAH puNyayogena vikramarAjJaH kazcidbhUto rAjakAryArtha nRpAgre samAyAtaH, tena manohararUpAdyalaM. kRtAM rAjaputrIM vilokya kathitaM, he rAjan ! taveyaM putrI vikrama nRpAMgajadhanakumArasya yogyAsti. rA. jhA proktaM bho dRta nUnaM tvayA me manaso vArtA jhAtA. atha yathA tabArtA saphalIbhavettathA kuru ? tato rAjhA kuMkumapatrikA likhitvA tena sArdha kanyAdAnArtha svakIyo dUtaH preSitaH, dRtena tatra gatvA vikramarAjho haste natipUrvakaM kuMkumapatrikA muktA, vikramanRpeNApi harSatastatpratipannaM yatha dhanakumA reNApi dhanavatyartha muktAphalahAro lekhazca prabannaM tena dUtena sAdha preSito. dutena tatra gatvA dhanavatyai hAralekhau samarpito. dhanavatI lekha vAcayitvAtyaMtaM pramuditA satI taM hAra svakaMThe sthApayAmAsa. atha vikramarAjA gajaturagAdisakalasainyasahito mahatAmbareNa putrayutaH kusumapure samAgataH, zunadi For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | vase ca mahotsavapUrvakaM daMpatyoH pANigrahaNaM jAtaM, zrIsiMharAjJA karamocanAvasare dhanakumArAya bahuda. pani vyaM dattaM. tato dhanavatI gRhItvA dhanakumAraH parivArayuto nijanagare samAgatya tayA saha viSayasukhAni bhuMjAnaH sukhena kAlaM gamayati. athaikadA vikramarAjA dhanadhanavatIsahito gajeMdramAruhya vanakrImAM katu gatastatra vane catunidharaM zrIvasuMdharAcArya vIdaya vaMdanAM kRtavAn, muninA dezanA dattA, dezanAMte vikramarAjhA munaye pRSTaM he svAmin yadAyaM dhanakumAro garne samAgAtastadA tasya mAtrA svapne thAmratarusahita ekaH puruSo dRTaH, tena puruSeNa coktamahamaSTavAraM tavAMgaNe maM sahakArataraM vapsyAmi, tasya ko'rthavizeSaH? sAdhunoktaM he rAjan ! tena devena tadasya bhavasvarUpaM kathitaM, navame bhave cAsau modaM yAsyati. tat zru. tvA saMtuSTo rAjA muni vaMditvA parivArayuto gRhe samAyAtaH. athAnyadA dhanadhanavatyau krImArtha vane samAgato, tatraikaM sAdhu mUrSayA nizcetanIya patitaM vIdaya zItalajalavAyuyogena taM sacetanaM cakra tuH, tatastaM sAdhuM to svagRhe samAnayAmAsatuH, pRSTaM ca tAnyAM tasmai he jagavana yUyaM nizcetanIya kathaM patitAH ? sAdhunoktaM paramArthato'haM saMsArAta khinno nRtvA patito'nRvaM, 'vyatazca me vRttAMtaM zR. For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- gutaM nAmnAhaM municaMDo'smi sArthAbruSTo bubhuditazca patitaH, pazcAdhuvAnyAmupacAraM kRtvAhaM sacetanI vRtti kRtaH, tato dhanadhanavatInyAM tasya muneH pArthaM samyaktvamUladAdazavatAni gRhItAni. vikramarAjAvi ni. jarAjyaM dhanakumArAya datvA cAritraM jagrAha. dhanarAjhApi kiyaMtaM kAlaM yAvadrAjyaM pAlayitvA nijapu. vajayaMtAya rAjyaM datvA dhanavatyA saha dIdA gRhItA. prAMte ca mAsikI saMlekhanAM kRtvA to hAvapi saudharmadevaloke sAmAnyeMdratvaM prAptau. zati dvitIyo navaH 1. tatra hisAgaropamAyurbhuktvA vaitAbyaparvate | uttarazreNyA suratejanagare sUranAmA vidyAdharo vidyunmatInAryA, tayoH putratvena dhanajIvazcitragatinAmA banava. dhanavatIjIvastu dakSiNazreNyAM anaMgasiMhanRpazazipranArAiyo ratnavatInAmaputrItvenotpannaH, tathA tau dAvapi svasvanagare yauvanAvasthA prAptI. athaikadAnaMgasenarAjhA nijaputryA varArthameko nai mittikaH pRSTastenoktaM he rAjana yughAvasare yastava karavAlaM gRhiSyati punarnadIzvaraddIpe yasya masta. | kopari puSpavRSTinaviSyati sa tava putrInartA bhaviSyati. tato rAjJA dAnapUrvakaM naimittiko visRSTaH, |ztazca jastakSetra vikramapure sugrIvAbhidho rAjA tasya yazasvInadAkhye he bhArye, tayoH sumitrapadmAbhi | dhAnau yathAkramaM dvau putrau jAto. nadrayA ciMtitaM yazasvIputrasumitreNa satA matputrasya rAjyaM na mi For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA liSyati. iti viciMtya tayA sumitrAya viSaM dattaM, yAvatA sumitro vyAkulInatastAvatA tatra rAjA samAyAtaH, ghanekamaMtrataMtrAApacAre kRte'pi sa na sajInataH, loke'pi tatprakaTInRtaM yatrayA su mitrAya viSaM dattamiti zrutvA nadrA praNaSTA, rAjA sumitraprati dharma zrAvayAmAsa. tazuNAna saMsmRya ca sa rodituM lamaH, ztazcitagatividyAdharo vimAnasthitastannagaropari samAyAtaH, paurAna rAjAnaM ca duH khinaM vIdayAdho'vatIrya lokamukhAttabArtA zrutvA maMtritavAriNA sumitraM pradAlayAmAsa, tataH sumitraH svasthItrayAvadata kathamete lokA mAM pariveSTya sthitAH saMti ? rAjJA sarvo'pi vRttAMtaH kathitastadA sumitrastUrNa samudAya citragatiM natvA kathayati he satpuruSa tvayA mamopari mahopakAraH kRtaste naiva tavottamakulaM jhAtaM tathApi svakulaM tvaM prakAzaya ? tadA citragatisevakaistasya kulAdivArtA prakAzitA. itastatra suyazAnAmA kevalI samAyAtaH, nRpAdisarve'pi taM vaMdituM gatAstatra ca kevalimukhAca. ma zrutvA citragatinA samyaktvaM svIkRtaM. atha sugrIvena pRSTaM he jagavan ! sA bhadrA sumitrAya viSaM da tvA ka gatA? kevalinoktaM bhadrA naSTA cauraMdhutA, tasyA vastrAgaraNAni gRhItvA tairakasmai vaNije vi. | krItA, tatpAdipi praNaSTA vane davadagdhA mRtvA prathamanarake gatA, tato'pi niHsRtya tajjIvo bahusaM. / For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnAsAraM bhramiSyati. tat zrutvA vairAgyamApannena sugrIvarAjhA sumitrAya rAjyaM datvA dIdA gRhItA, citragatirapi svasthAnake gataH to'naMgasiMhaputreNa kamalavidyAdhareNa sumitranaginyapahatA. tadA sumitreNa saha nijaprIti vi. e jhAya citragatinA kamalena saha saMgrAmo maMmitaH putrasne henAnaMgasiMho'pi tatrAgataH, tadA citragati nAMdhakAra vikuLa tasya khago'pahRtaH, saMgrAme ca to vijitya citragatiH sumitranaginIM gR. hItvA gRhe samAyAtaH, sumitrastu naginIviraheNa vairAgyataH putrAya rAjyaM datvA cAstriM gRhItavAn . navapUrvANyadhIya gurvAjhAmAdAya magadhadezagrAmAdahiH kAyotsargeNa sthitaH, tatra padmastaM vIkSya veraM saM. smRtya bANena jaghAna, sumitrarSiH zunadhyAnato mRtvA paMcame devaloke gataH, padmastu sarpaNa daSTo mR. tvA saptamanarake gataH, yaya sumitrarSamaraNaM jJAtvA citragatirmanasi duHkhaM vahamAno yAtrArtha naMdIzvare samAyAtaH, tadA ratnavatIsahito'naMgasiMho'pi tatra samAgataH, atha citragatirjinapUjAM kRtvA stuti ka rnu lamastadA sumitrajIvena brahmadevalokAdAgatya tasyopari puSpavRSTiH kRtA, tahIdayAnaMgasiMhena naimitikoktaM saMsmRtya svaputrIratnavatI citragatinA saha tatraiva pariNAyitA. navAMtarasnehatastau daMpatI sva For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- sthAne samAgatyAvarNanIyapremaparau sukhena kAlaM gamayAMcaRtuH, prAMte puraMdarAbhidhaputrAya rAjyaM datvA pani nirmalacAritraM prapAbyAnazanaM kRtvA tau caturthe mAheMdradevaloke devatvenotpannau. iti caturtho javaH. 4. atha pazcimamahAvidehe padmavijaye siMhapuranagare harinaMdarAjA, priyadarzanA paTTarAjhI, tasyAH ku. dau mAheMdradevalokAccyutazcitragatijIvo'parAjitanAmA putatvenotpannaH, sarvAH kalAstenAnyasitAH, ekadA sa maMtriputravimalabodhasahito'zvaM vAhayan vane gataH, yorapyazvau vakraziditAva nRtAM bahudUre'. TavIM prApya tau dvAvagyazvau rudhiraM vamaMtI mRto. tatastau dau sarasi jalaM pItvetyaciMtayatAM yadadhunAjavAM dezAMtaradarzanebAM saphalAM kariSyAvaH, iti vicArya tau yAvadane prasthitI tAvadrada rakSeti vadan ko'. pyekaH puruSaH kaMpamAnastayoH zaraNaM prAptaH, itastatra rAjapuruSA thAgatya kumAraM kathayAmAsurayaM taskaro bahulokAzcAnena mupitAstata enaM vayaM mArayiSyAmaH, tadA kumAreNoktaM yadyapi cauro'yaM tathApi za. raNAgatatvAnna vadhAIH, tat zrutvA te rAjapuruSAstaM kumAraM hetuM dhAvitAH, paraM kumAreNa tAmitAstato naMSTvA te nijanRpasamIpe gatAstato rAjhA nijasainyaM tatra preSitaM tadapi kumAreNa nirjitaM. tato rA. | jA svayaM tatrAgatya maMtriputrAya pRSTavAn kasyAyaM kumAro'sti? tena sarvo'pi vRttAMtaH kathitastatastu For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- Tena rAjhoktamaho eSastu mama mitraharinaMdiputra ityuktvA taM gRhe samAnIya nijakanakamAlAnidhAnA na putrI tena saha pariNAyitA. atha kumAraH kiyatkAlaM tatra sthitvA dezAMtaravilokanakutUhalatayA maMtriputrAnvito nirgataH, mArgamulaMdhya tAvekanagarasamIpamupAgato. zastatra vane kasyAzcistriyo ruda. | naM zrutvA tababdAnusAreNa tatra gato. tadA tatAmikuMbhasamIpe ekAM striyaM khajapANiM caikaM puruSaM dRSTvA kumAro babhANa, are urAtmannetA striyaM muMca no ceGguThaM kuru? yuktvA kumArastaM vidyAdharaM nirji tavAn. itaH prajAte tatkanyAjanako rAjA tasyAH zodhanArtha tatrAgataH, kumAreNa sarvo'pi vRttAMtasta smai kathitaH, hRSTena rAjJA tasyA ratnamAlAyAH pANigrahaNaM tena kumAreNa saha kAritaM. aya tatrApi kiyatkAlaM sthitvA prabannalayA sa nirgataH, kuMDalapurasamIpe samAgatya tAnyAM kevalina napadezaM zru. tvA pRSTaM kimAvAM javyau vA agavyau? kevalinoktaM yuvAM dAvapi bhavyau, puna kumAra vaM tu taH paMcame bhave bharatakSetre zrIneminAthAnidhastIrthakaro naviSyasi. tavAyaM suhRca tavAdyo gaNadharo navi Syati. tat zrutvA harSitau tau dAvapi tata AnaMdapure prAptau, tatra jitazatrurAjA, dhAriNI rAjhI, ta syAH kudo mAheMdradevalokAccyuto ratnavatIjIvaH prItimatInAmaputrItvenotpannaH, sakalakalAkalApaka For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA-litayA tayA yauvanAvasthAyAM pituH pura iti pratijhA kRtA yo mAM kalayA jeSyati sa me gartA bha. viSyati, iti zrutvA pitrA svayaMvaramaMmpo maMDitastatrAnekanRpacarakhecarAH samAyAtAH, aparAjitaku mAro'pi guTikApannAvato rUpaparAvartanena kArpaTikarUpaM vidhAya tatra samAyAtaH, aya pratihArIyuktA EE manoharavaramAlAmaMDitahastA rAjakumArI tatra samAgatA, tayA pAdapUrtyarthaM samazyAkAvyAni proktAni paraM ko'pi teSAM pUrtI samartho nAnRt. yadA sarve'pi rAjakumArAdayo diGmUDhA jAtAstadAparAjitakumAreNa staMbhaputtalikAmastakopari svakaraM nyasya tasyA mukhena sarvA thapi samazyAH pUritAH, tad dR. STvA kumArIrAjanyAdayaH sarve:pi citteSu camatkRti prAptAH, pUrvabhavasnehAkRSTayA kumAryA tatkAlameva ta. kArpaTikaveSabhRtkumArakaMThe varamAlA diptA. tathA nRtaM vIkSya tatra militAH sarve'pyanye rAjakumArAH zastrANi sajIkRtyAparAjitakumAraMpati dhAvitAH, paraM kumAreNa nijarUpaM prakaTIkRtya siMhanAdastayA kRto yathA te sarve'pi mRgavatpalAyitAH. atha tatrAgatasomaprabhAnidhena tasya mAtulena kumAramupala. daya sarvo'pi tasya kulAdivRttAMtaH kathitaH. tato hRSTena jitazatrunRpeNa zugalame tayovivAhaH kAri. | taH, maMtriNA ca vaputrI vimalabodhAya pariNAyitA. atha harinaMdanRpeNa tavasthaM kumAraM jhAtvA sva. For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA maMtriNaM kIrtirAjaM tatra preSya kumAra zrAkAstiH, kumAro'pi maMtrimitrabhAryAdiparivArayuto nijanagare prAptaH, tato rAjA kumArAya rAjyaM datvA svayaM dIdAM gRhItvA zudhracAritraM prapAbya modaM gataH, tato' vasare'parAjitarAjApi padmaputrAya rAjyaM datvA sakalalo dIdAM gRhItvA prAMte cAnazanaM kRtvA dhAraNajae devaloke sAmAnyeMdro jAtaH // iti paMcamaSaSTau bhavau. // yaya jaMbUddIpe bharatakSetre hastinAgapuryA zrISeNarAjJaH zrImatIcAryAkudau zaMkhasvamasUcito'parAjitajIvaH zaMkhanAmakumAratvenotpanno'nukrameNa ca sa sakalakalAkalApayato yauvanaM prAptaH. athaka dA nagaralokA rAjho'gre samAgatyeti procuH, he svAmin vizAlazRMgAdhiparvatavAstavyaH samaranAmA pallIpatirasmAkaM dravyAdi hRtvAsmAna duHkhIkaroti. tata zrutvA zaMkhakumAraH sainyayuto rAjAjhayA tatra gatvA tena saha yuddhaM kRtvA taM badhvA kASTapaMjare nidiptavAn. yeSAM yeSAM ca dhanAni tenApahRtAni teSAM teSAmupalakSya kumAreNa punaH samarpitAni. tataH pazcAdalitvA pathi rAtrau sukhasuptena kumAreNa kasyAzcistriyo rudanaM zrutaM, tababdAnusAreNa kumArastatra gatvA tAM striyaM rudanakAraNaM pRjati. tayo| ktaM magadhadeze caMpApuryA jitArirAjA, kIrtimatI priyA, tayoH putrI yazomatI, sA yauvanasthA zrISe For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA| parAjaputrazaMkhakumArasya rUpayauvanAdiguNAn zrutvA taMpratyatirAgavatI jAtA. tAM vArtA zrutvA rAjhA ha / stinAgapure tasyA vivAhArtha pradhAnajanAH preSitAH, to maNizekharanAma vidyAdhareNa sA'pahA. tasyA yahaM dhAtRmAtA'paharaNasamaye bAhulamA yAvadana samAgatA tAvatsa duSTo balAtkAreNa me hastaM duH rIkRtya tAmAdAya kApi gatastasyA virahaduHkhenAhaM rodimi. tata zrutvA kumAreNoktaM tvaM mAkaMdaM ku. ru? ahamadhunaiva taM khecaraM hatvA tAM kanyAM pazcAdAlayiSyAmi. ityuktvA sUryodaye kumAro yAvadi. zAlazRMgaguhAdAre samAyAti tAvattena kanyAM prArthyamANaH sa vidyAdharo dRSTaH, zaMkhakumAreNa khani. kAsya proktaM re purAtman parastrIpAtakaphalamadhunA vilokaya ? ityuktvA tena pAdaprahAreNa sa mau pAtitaH. atha vidyAdhareNoktaM he satpuruSa adyaprabhRtyahaM tava sevako'smItyuktvAsau kumAracaraNayolamaH, dayAbunA kumAreNApi sa jIvanmuktaH, hRSTena vidyAdhareNa tasmai rimaNimuktAphalavastrAcaraNAdInya. rpitAni. atha kumAreNa sA yazomatI jitArinRpAya samarpitA, jitAriNApi mahA sA zaMkhaku mArAya pariNAyitA, tAM gRhItvA zaMkhakumAro mahatAmaMvareNa hastinAgapure samAyAtaH. aya zrISeNa| rAjA tasmai zaMkhakumArAya rAjyaM datvA svayaM cAritraM gRhItvA kevalajhAnamAsAdyAnyadA hastinAgapure For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA | samAyAtaH, zaMkharAjA sAMtaHpurastaM vaMdituM samAgataH, dezanAMte rAjJA pRSTaM he bhagavan ! mama yazomatyAcaitAvAn snehaH parasparaM kathaM ? kevalinA tayoH pUrvabhavavRttAMtaM kathayitvoktaM he rAjan ! patha navame nave tvaM manAyAkhyo dvAviMzatitamastIrthakaro bhaviSyasi, yazomatI ceyaM rAjImatI javiSyati. tat zrutvA zaMkharAjA vairAgyamAsAdya puMDarIkaputrAya rAjyaM datvA yazomatyA saha dIkSAmAdAya viMzatisthAnaka yArAdhya tIrthakaranAmakarma vadhvA prAMte'nazanaM kRtavAn tatastau dvAvapyaparAjitavimAne de. vatvenotpanna. (1 tata prAyaH dAye jaMbUdvIpe naratakSetre zaurIpuranagare yAdavavaMzIya samudravijayarAjJaH zivAdevIrAiyAH kukSau kArtikakRSNadvAdazyAM zaMkhajIvo jJAnatrayayutaH putratvenotpannaH, rAjhyA caturdazamahAvanAnidRSTvA teSAM phalaM rAjJe pRSTaM, samudravijayenoktaM he priye tIrthakaro vA cakrI tava kudAvutpanno'sti. prabhAte rAjJA svamapATha ke nyastatphalaM pRSTaM, tairuktaM dvAviMzatitamastIrthakaro bhaviSyati krameNa saMpUrNasamaye rAyA zrAvaNa zukla paMcamyAM putraH prasRtaH, iMdrAdinizva tasya janmamahotsavaH kRto dvAviMzatkoTisuvarNAnAM ca vRSTiH kRtA, tata iMdrAdayo devA naMdIzvaradvIpe samAgatyAhnikAmahotsavaM kRtvA svasthAnaM For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | prAptAH, atha prAtaH priyaMvadayA dAsyA rAjJe putrajanmavardhApanikA dattA, hRTena rAjhA tasyai pAritoSi vana| kadAnapUrvakaM mahatAbareNa putrajanmotsavaH kRtaH, sarve'pi baMdino mocitAH. evaM dazadivasaM yAvanma hotsavaM kRtvA ekAdazame dine sUtikarma samApya dvAdazame divase sarvakAtiparivArAdIna bhojayitvA gatAriSTatvAdariSTanemIti tasya nAma dattaM. atha paMcadhAtRbhiH pAvyamAnaH prabhui~hiM prApnuvana samayaM ga. mayAMcakAra. to mathurAnagaryAmugrasenarAjA, tasya dhAriNI rAjhI. tasyA garnakAle nijabharturmAsA. svAdanadohado'nRta, pradhAnadhyatayA tasyA dohadaM praparya rAjA jIvana rakSitaH. patrajanmAvasare rA. jAdinizciMtitaM yadeSo garnastho'pi yadi pitRsaMtApakArako jAtastadA vRhiM gataH kiM na kariSyatIti vicArya tasyAMgulyAM rAjanAmAMkitamudrikAM nyasya kAMsyapeTAyAM nikSipya sa yamunAyAM pravAhi taH, sA peTA nadyAM vahamAnA prabhAte zaurIpurapArzva samAgatA, dRSTA caikena vyavahAriNA gRhItA ca, gRhamAgatyodghATitA dRSTazca tasyAmeko jAtamAtro bAlaH. tadaMgulIgatamudrikA prabannaM radayitvA tena saH putravatpAlito dattaM ca tasya kaMsa zyanidhAnaM. atha vRddhiM gato'yaM kaMso rAjavIjatvAd 'rdAtaH | sana anyavyavahAriputrAna saMtApayati, tatprajApUtkAro rAjho'gre gataH, rAjhA taM vyavahAriNamAhRya pR. For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- TaM, bhItena tena tanmudrikAdAnapUrvakaM kathitaM svAmitraiSa me putraH, samudravijayena mudrikAtastamugrasenarAvatti| japutraM vijJAya svasamIpe raditastatra kaMsavasudevayoH parasparaM prItirjAtA. atha jarAsiMdhanAmA prativA | sudevo rAjagRhe rAjyaM pAlayati, tenaikadA samudravijayAyAdiSTaM yaH ko'pi siMhastharAjAnaM badhvAna e3 | yiSyati tasyAhaM mama putrI jIvaya zAM dAsyAmi. tadA prayANodyataM samu'vijayaM niSizya laghubhrAtA vasudevaH kaMsasArathisahitaH sainyayutaH siMharayaM jetuM pracacAla. siMhastho'pi sanmukhamAyAtaH, dvayoH saMgrAmo jAtastadA siMhasyaM namo patitaM badhvA kaMsayuto vasudevaH svanagaraMprati prayANamakarot. 3 to naimittikenaikenAgatya samu'vijayAya jhApitamiyaM jIvayazA viSakanyA zvasurapitRkulayoH dayakAriNyasti. atha vasudevo yadA siMhasthayuto nagare samAyAtastadA samudravijayena naimittikoktA vArtA tasya kathitA, vasudevenoktaM jarAsaMdhasyAgre'haM siMhasthabaMdhanakArakaM kaMsa nivedayiSyAmi. atha vasudevo siMhasthayuto jarAsaMdhapArzve gatvA siMhasthabaMdhanakAraka kaMsaM nivedayAmAsa. tadA hRSTena jarAsaMdhena kaMsAya jIvayazA pariNAyitA, karamocane ca tasmai mathurAnagarIrAjyaM dattaM. vasudevo'ya zauripure samAgataH, kaMsena mathurAyAM gatvA svapitA pUrvavaireNa kASTapaMjare diptaH svayaM ca rAjyaM cakAra. For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dAnA www.kobatirth.org itaH zauripure vasudevo jAtRvirodhena videze gatastatra zatavarSamadhye nijaparAkrameNa tena hA vRttisaptatisahasrakunyAH pariNItAstato rauhiNyAH svayaMvaramaMDape sa samudravijayAdInAM militaH, tato de varAjaputrI devakIsvayaMvaramaM pe sarve yAdavAH kaMsasahitAH samAgatAH itaH pazcAnmathurAyAM jIvayazAmuktakarSirAhArArthaM samAgato devaratvena conmattayA jIvayazayA saMtApito'vadadare jIvayaze ! tvaM garva mA kuru ? yasyAH svayaMvaramaMDape te svAmI gato'sti tAM vasudevaH pariNeSyati, tasyAH saptamo gazca te bhartAraM pitRparivArayutaM saMdariSyatItyuktvA munirnirgataH, tat zrutvA jIvayazayA khedaM prApya mathurA jagatAya kaMsAya sarvApi vArtA kathitA, tato jItena kaMsena munivAkyaM vyartha karttuM vasudevo mathurAyAM rakSitaH, kRtA ca tena sAImatiprItiH pathaikadA vasudevena kaMsaMprati kathitaM yattvaM mArgayasi, tadehaM te dAsyAmi, vacanaM gRhItvA kaMsenoktaM he svAmin yuSmAkaM dAsaptatisahasrapramANAH striyaH saMti, to devakyAH sapta garnA mahyaM deyAH, vacanavadena vasudevena tatpratipannaM yatha devakI yadA prasavati tadA kaMsasevakAstatra tiSTaMti ito devakI yaM bAlaM prasUte taM bAlaM hariNegameSI devo bhaddalapure mRtavatsAyAH sulasAyA agre muMcati, tasyA mRtavAnaM devakIsamIpe muMcati. kaMsasevakA uy Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA ) staM mRtabAlamAdAya kaMsAya samarpayaMti, taM mRtamapi bAlaM kaMsaH zilAyAmAsphAlayati, tadA devakI - vRtti vasudevAvevaM jAnIto yadasmadbhAlAna kaMso mArayatIti yayAnukrameNa saptamo garbhaH saMjAnaH, pUrNe mAse bhAdrapada kRSNASTamyAM rohiNInadAtre saptasvapnasUcito devakyA putro'jani tatpuNyaprajAvAttadA kaM sasevakA nidrAvazaM gatAH tadA vasudevastaM bAlaM mastakopari vidhAya vastreNa cAbAdya naMdagopAlagRhe mocituM calitaH, pathi nagarapratolyAM kASTapaMjarasthenograsenena vasudevaM dRSTvA pRSTaM, svAmin! kimidamAdAya gaDhasi, vasudevenoktaM javato'smAkaM ca yasmAtsukhaM javiSyati tadgRhItvAhaM vrajAmItyuktatvA sa gokule samAgataH, daivayogena tadA naMdajAryayA yazodayA putrI prasRtAnta, tasyAH sthAne putraratnaM muktvA vasudevastAM putramAdAya pazcAddalitastUrNamAgatya ca tAM devakIsamIpe muktavAn itaH kaMsaprAharikA jAgRtAH putrI ca tAmAdAya kaMsasamIpe samAgatAH, tAM dRSTvA kaMsena hasitaM saptamo'yaM ga mAM kathaM haniSyati ? tasyAH karNanAsike bitvA strItvAjjIvanmuktA yatha gokulamadhye savasudevaputro vardhate, kRSNavarNatvAttasya kRSNa iti nAma dattaM yatha vasudevo jyeSThaputrAya balAya tadvatAMtaM kathayitvA taM kRSNasamIpe muktavAn, tatra tAvunau ramamANau sukhena kAlaM nirgamayataH. For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA ekadA kaMsena naimittikaH pRSTastenoktaM munivAkyaM naiva vRthA naviSyati, devakyAH saptamo gaH / baninastavAMtakArako vaIte paraM tannAmAhaM na jAnAmi, kiM tu yaH kAlinAgaM vaze kariSyati, tava padmo. ttaracaMpakAnidhau juSTagajau vyApAdayiSyati, zArGgadhanuSi vANaM yojayiSyati, sa tava zatrutivyaH. tataH kaMsena svavairiparIdAnimittaM svayaMvaramaMjhape zArGgadhanurmuktvodghoSitaM ya etadyojayiSyati tasyAhaM mama naginI satyanAmAM dAsyAmi. tadA tatrAne ke rAjAno militAstadA vasudevena valabhadrAyoktaM yuH vAnyAM svayaMvare nAgaMtavyaM, balanadreNoktaM yathA navyaM bhaviSyati tathA kariSyAmi, tato balabhaNa kapAya sarvo'pi vRttAMto niveditastat zrutvA kRSNaH kaMsopari thatyaMtaM kupitaH, atha vasudevena ni. vidyAvapi to dau madodhurau svayaMvare gaMtuM pracalito. pathi yamunAmadhye kAlinAgaM lokAnAmupajvakArakaM jJAtvA kRSNastaM vazIkRtya ta'pari sthitvA bahuvAraM ca taM brAmayitvA vimaMbitavAn. tato'naMtaraM pratokhyAM kaMsapreritAvunmattau padmottaracaMpakanAmAnau gajau tayomilito, padmottaraH kRSNena caMpakazca va. lagaNa mArito. tataH svayaMvaramaMjhape samAgatya maMcazreNimadhyAdekaM rAjAnaM dUrIkRtya tau tatra sthi| tau. atha tatra sarve rAjAno dhanuSi bANaM yojayitumanekAnupAyAna kurvati, paraM kenApi tadAropayituM For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA ) na zakyate tataH kRSNenocchAya TaMkAranAdavadhiritasakalasanAjanaM vANaM dhanuSyAropitaM tataH kaMsasaMvRtti ticAramuSTimA kRSNena saha yodhdhuM samAgatau, tUrNaM kRSNena cANUro mArito calanaDeNa ca muTillo vyApAditaH, tataH kruddhaH kaMsaH svayaM kRSNaMprati dhAvitaH kRSNastamapi kAkapadaM gRhItvA sa[dyo vyApAdayAmAsa paya samudravijayenograsenaM kASTapaMjarA niSkAsya rAjye sthApitastena ca satya. bhAmA kRSNAya pariNAyitA patha kaMsavadhAnaMtaraM jIvayazA jarAsaMdhapArzve samAgatya tadvRttAMtaM kathayAmAsa tadA kruddhena jarAsaMdhena samudravijayaM prati dUtaM preSayitvA kRSNabalabha mArgitau, samudravijayena ciMtitaM tasya pR'STasya putrau kathaM dIyete ? tatastena pRSTena naimittikenoktaM yuSmAnirna netavyaM kRSNastvayaM vikhaMDanoktA bhaviSyati, pazcimadizi samudropakaMThe zrIkRSNabhAryA satyanAmA yatra putrayugalaM prasavettatra nagaraM kRtvA stheyaM, tatra yuSmAkaM mahAnudayo naviSyati patha sarve'pi yAdavA ugrasenAdayazca nijasainyayutAH krameNa viMdhyAcala pArzve samAgatAH yatha kAlamahAkAlapramukhAH paMcazatajarAsaMputrAviSTAnAmapi yAdavAnAM mAraNAya niyamaM kRtvA tatra samAgatAH, zto yAdavakuladevyA mArge prapaMcaM kRtvA dAvAnalaM vikurvya vRddhastrIrUpaM kRtvA rudituM prAkhdhaM tadA tatrAgatakAla mahAkAlA For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA-nyAM tasyai pRSTaM he vRche tvaM kathaM rodiSi? tayoktaM yuSmanyAtsarve'pi yAdavA yatra prajjvalitA nyupani ktvA tayA devamAyayA'rdhajvalite kRSNabalabha'zarIre tAnyAM darzite. tad dRSTvA taiH paMcazatairapi sva niyamapAlanAya yAdavAn niSkAsayitumanau praviSTaM, tAn sarvAna jvalitAn dRSTvA teSAM sainyaM pazcAdalitaM. jarAsaMdhena tat zrutvA ciMtitaM putrAstu mRtAH, paraM yAdavadAyo'vRttadeva varaM jAtaM. atha yAdavAH krameNa samudropakaMThe samAgatAstatra satyanAmayA bhAnubhAmarAnnidhAnaputrayugalaM pra savitaM. aya tatra kRSNenopavAsatrayaM kRtvA samudrAdhiSTAyakasusthitadevaH samArAdhitaH, prakaTI nRtaM devaMprati kRSNenoktaM nagarasthApanAkRte sthAnaM samarpaya? deveneMdramApRccya samujjalaM pazcAdAkarSitaM, tato dhanadena dvAdazayojanavistRtA navayojanapRthulA ca dArikAnidhAnA nagarI tatra nirmApitA, kRSNasya ca rAjyAbhiSekastatra kRtaH, aya sarve'pi yAdavAstatra sukhena tiSTaMti. tazca kecidaNijo ratnakaMvalAni gRhItvA dvArikAyAmAgatAstatra punaH stokaM lAnaM jhAtvA tato rAjagRhanagaramupAgatAH, tatra jIvayazayA tAnyardhaladamauvyena mArgitAni, tatastairvaNigniruktaM ladamaulyena tvetAni dvArikAyAM | zrIkRSNarAjhyA mArgitAni tathApyasmAcirnArpitAni, tato'rdhaladamauvyasya tu kA vArtA ? tato jIva For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnAH yazayA proktaM kaH kRSNaH ? kA dvArikA ? tata zrutvA vaNijjiH sarvo'pi yAdavavRttAMto mUlataH kathi taH, tadA jIvayazA pUtkurvatI pituH samIpe gatA, kathitaM ca tayA tasmai yadadhunApi mama vairiNo jI. vaMtIti. tadA jarAsaMdhena tAmAzvAsya zIghrameva prayANanerI vAditA. tathA sahadevAdizataputraiH zizu. ee pAladuryodhanAdirAjasahastraizca sakalasainyaiH parivRto'pazakunarnivArito'pi sa pazcimadizi prasthitaH. | tasmina samaye nAradenAgatya kathitaM he jarAsaMdha vaM zrIkRSNaM jetuM sarvayA'samartha eva, evaM RSivAkyamapyavagaNayya sa tvagre calitaH. atha nAradena vyomavarmanA dArikAyAmAgatya jarAsaMdhasamAgamana. vArtA kRSNAya kathitA, tadA kRSNenApi prayANapaTaho vAditaH. tadA dazAIpAMmavAdayaH sarve'pi ni janijabalopetAstatra samAyAtAH, tadA zrIneminAthakRte saudharmeNa mAtalisArathiyutaH sarvAstrairalaM. kRtaH svarathaH preSitaH, atha tayoIyorapi sainyaM saurASTsImani paMcAsarAgre militaM. jarAsaMdhena cakra vyUho racitaH, kRSNena ca garumavyUhaH kRtaH, dvayoH sainyayomahAnayaMkara yuddhaM jAtaM. riMgajaturagaratha | sunnaTAnAM vinAzo jAtaH, jarAsaMdhena jarAvidyayA yAdavAnAM sainyaM nizcetanI nRtaM vihitaM. tadA zrI | nemiprabhovacanataH kRSNena dharaNedArAdhanaM kRtaM, dharaNe'Na prakaTIya kRSNAya zrIzaMkhezvarapArzvanAthapa For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 dAnA timA samarpitA, tataH kRSNena tatpratimApradAlanavAriNA sarva nijasainyaM sacetanIkRtaM. punaIyoH mai nyayoH parasparaM mahAyuddhaM jAtaM. atha jarAsaMdho nijamainyaM yAdavakRtaprahArato nirvatIvrataM vilokya kR eMprati svakIyaM jvAlAmAtAkarAlaM cakraM mumoca, tadA taccakraM kRSNaM pradakSiNIkRtya samAgasya kRSNa kare sthitaM. tadA kRSNenoktaM he jarAsaMdha adhunApi tvaM mama praNAmaM kuru? yayA tvAM jIvaMtaM muMcAmi, tat zrutvA jarAsaMdho'vadadare gopAla ! lohakhaMDenatena kiM garva karoSi? ityuktvA sa svayaM kRSNaMpra. ti dhAvitastadaiva kRSNena muktaM tacakraM jarAsaMdhasya mastakaM ditvA punaH kRSNahaste samAgataM. devairja yajayArAvapUrvakaM kRSNopari puSpavRSTirmuktA. navamazcAyaM kRSNo vAsudeva iti codghoSaNA kRtA. ya. thaivamanukrameNa khamatrayaM sAdhayitvA zrIkRSNaH parivArayuto dvArikAyAM samAgataH, mAtalisArathirapi zrIneminaM praNamya svasthAne gataH, evaM zrIkRSNavAsudevastatra sukhena rAjyaM pAlayati. atha jhAnatrayasahitaH zyAmavarNo dazadhanurdehadhArI shriinemiyovnaavsthaayaampi viSayaparAGmukho bacva. thayaikadA sAMvapradyumnAdikumArAna svasvastrIbhiH pariveSTitAnanekakrImAkurvANAna vIdaya zivAdevI zrInemiprati kathayati he vatsa tvamapyekAM striyaM pariNIya mama manorathaM saphalIkuru ? tat zrutvA For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- zrInemiruvAca he mAtarma'citAM kanyAM vilokyAhaM kathayiSyAmItyuktvA mAtaraM svasthIkRtavAn. aya mana yazomatIjIvo'parAjiddimAnAccyutvA zrInagrasenarAjanAryA dhAriNI. tasyAH kudo rAjIpatInAmapu. trItvenotpannaH, yathAkrameNa vardhamAnA sA yauvanaM prAptA. pitrA bahavo varAstasyA arthe vilokitAH, | paraM rAjImatyA manasi ko'pi nAyAti. athaikadA zrInemikumAraH kRSNAyudhazAlAyAM samAgataH, zArGgadhanugadyAyudhAMzvotpATayituM lamastadA tadAradakaiNitaM he svAminneSA krImA bhavadbhirna kartavyA, imAnyAyudhAni zrIkRSNaM vihAyAnyaH | ko'pyutpATayituM na zaknoti. tat zrutvAnaMtazaktiyutA zrInemiprabhuNA vinodArtha pAMcajanyaM zaMkhamu| spATya tathA pUrito yathA sarvamapi nagaraM kubdhaM, girizRMgANi patitAni, samudro'pi probalitakalo. lavyAkulo vava, sannAsthitakRSNavalanadrAvapi kubdhau. tataH kRSNena jayaM prApya tatkAraNagaveSaNaM kR. taM, jJAtA ca zrInemikRtakIDA, atha vividhajayaciMtanollikhitamAnaso nArAyaNo balabhadrAdisamanvi| ta yAyudhazAlAyAmAgataH, balasaMbaMdhinijahRdayagatasaMzayanivAraNArtha ca tena zrInemipratyuktaM he baMdho thAvAM nijanijabalaparIdAM kurvaH, tadA zrInemipranuH kRSNasyAniprAyaM jJAtvA tatpratipannavAna. tatasto For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | dAvapi balabhAdiparivArayutau yogyasthAnake samAgatau atha zrIneminA zastrAdibhiranyonyayutAni | virudhAni vijhAyoktaM he baMdho aAvayorbAhubalaparIdAvAnyAM kartavyA, kRSNenApi tatpratipatraM. balabha drAdyAH sarve'pi sAkSiNastasthuH. atha prathamaM zrIkRSNena svakIyo bAhuH prasAritastadA zrIneminA sa 102/ kamalanAlavahAlitaH, tataH zrIneminA nijabAhuH prasAritastadA kRSNastaM vAlayituM lamaH paraM no va litaH, tadA kRSNo hAnyAM nijabAhunyAM tatra vilamastathApi sa taM vAlayituM samartho nA nRt, pratyuta vRdazAkhAyAM kapikhi sa aAMdolanaM cakAra. atha kRSNaH sacamatkAraM khedaM prAptaH, tataH sarve'pi gRhe samAgatAH, kRSNaM khinaM jJAtvA balagaNoktaM he baMdho tvaM mA viSIda ? eSa nemistu chAviMzatitamastIrthakaro naviSyati, thata epa naiva rAjyAnilASukaH. athaikadA zivAdevIsamudra vijayAnyAM kRSNAyoktaM tvaM kathamapi prakAreNa vivAhArtha nemeH sammatiM saMpAdaya ? yenAvayormanovAMga saphalInavet. | itastatra vasaMta rAyAtA, tadA sarve'pi yAdavakumArAH zrInemipranusahitA vane krImArtha gatAstatra kR ThaNapreritA jAMbavatIsatyAmArukmiNIpramukhA rAzyaH zrIneminA saha hAsyavinodAnakurvata, blaatkaa| reNApi prabhoH pANigrahaNasammatimaviMdaMta, tatkAlamevograsenaputryA rAjImatyA saha pranorvivAho me For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 103 dAnA khitaH, zrAvaNazuklaSaSTyAM jyotiSiNA lAgnaM dattaM samudravijayograsenagRhe mahotsavA maMmitAH, yozca / vatti| gRhe kulAMganA gItAni gAyaMti. | atha zrInemiprana rathamArUDho dhriyamANabatrazvAmarai:jyamAno viSNuvalaga'pramukhayAdavavaM daiSTi taH zrInagrasenagRhasamIpe samAgatastAvatA pranuNA'nekazazakasUkarahariNapArApatakurkuTapramukhaprANinibhRto vATako dRSTaH, sarve'pi te prANinastatra mahAnaMdaM kurvati. tad dRSTvA praNA sArathiH pRSTaH, no sArathe kimarthamete prANino'tra samUhIkRtAH saMti ? sArathinoktaM he svAmin bhavadvivAhe gauravakRte yAdavAdInAM bhojanArthamete sarve prANino'tra sthApitAH saMti. tavRttAMtaM zrutvA dayArdramAnasena prabhuH NA duHkha prApta. ito gavAdasthA rAjImatyapi nikaTaprAptaM zrInemiprakhaM vIkSya svakIyAtmAnaM dhanyaM manyamAnA paramAnaMdollasitamAnasA jAtA. itastasyA dakSiNedaNaM sphuritaM, tataH kimapyamaMgalaM dhyAyaH tI yAvatsA sthitAsti tAvatkRpApareNa praNA sArathinamuktvA rathaH pazcAdAlitaH, tadA prabhumAtRpitRkRSNavalanadrAdisakalapasviorabahudhA nivAstio'pi zrInemikumAro vivAhakArya nAnumanyata, tadIya rAjImatyapi vajAhateva mUyA namau papAta, sakhIbhiH zItalajalApacauraiH sacetanIkRtA nAnAvidha For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA-| vilApAMzcakAra. atheto lokAMtikade vaistatrAgatya jayajayetizabdocArapUrvakaM pranordIdAsamayo jhA. | pitaH, prarapi vArSikadAnaM datvA zivikAmAruhya devamanuSyAdiparivAraveSTito girinArAcale sahasrA pravane samAgatya sahasrapuruSaiH saha zrAvaNa zuklaSaSThIdine paMcamuSTilocaM kRtvA dIdA jagrAha, ditIyadi. 104 ne ca varadattaddijagRhe praNA paramAnena pAraNaM kRtaM, tatra paMcadivyAni prakaTitAni. athetazcatuHpaM. cAzaddinAni prabhuNA badmasthatvena vyatikAMtAni, tata AzvinAmAvAsyAyAM sahasrAmravane pracoH kevalajhAnaM samutpannaM, catuHSaSTiniriH samAgatya tatra samavasaraNaM kRtaM, tadA varSApanikAdAtAraM puruSaprati zrIkRSNo dvAdazakoTiM rUpyakANAM datvA yAdavabaMdaparivRta nagrasenarAjImatIsahitaH prabhodanArtha ta. trAyAtaH, prano rdezanAM zrutvA varadattapramurdisahasranRpai rAjImatIpramukhAbhirbahubhI rAjaputrIbhirdIdA gR. hotA. prabhuNA ca tatrASTAdazagaNadharasthApanA kRtA, tataH zrIkRSNena pRSTaM he bhagavan gavatA saha rAjI. matyA etAdRzasya snehasya kiM kAraNa? bhagavatA svakIyaparvanavanavavattAMtaH kathitaH. aya kaSNeta dazanidazAzvograsenarAmAdibhizca zrAvakatvaM pratipannaM. zivAdevIrohiNIrukmiNInizca zrAvikAtva| mApanaM. evaM praNA caturvivasaMghasthApanA kRtA, prabhoH zAsane gomedhanAmA yadoM vikAkhyA ca devI / For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA) jAtA. evaM saptazatavarSANi kevalaparyAyaM pAlayitvA sarvAyuzca sahasaikavarSamitaM samApya raivatAcale za vRttitottarapadatriMzatiH sAdhubhiH sahASADhazuklASTamyAM prabhumAM gataH, rAjImatyapi ekavarSa chadmasthatvaM paMcazatavarSe ca kevaliparyAyaM pAlayitvA sarvAyurekottaranavazatavarSamitaM ktvA proH pUrvameva modaM gatA. 105 | zrInemi pitarau ca caturthadevaloke gatau. ghyathAgre prasaMgataH zrIkRSNaddArikAsaMbaMdhI lezataH pradarzyate - ekadA viSNunA zrInemaye pRSTaM he svAmin dvArikAyAH kenAMto bhaviSyati ? punaH kIdRgme maraNaM bhaviSyati ? praNoktaM madirAprayogekupitaH kRSNadvIpAyanarpirddhArikAM prajjvAlayiSyati, tava maraNaM ca te vRbhrAtRjarAkumArahastena naviSyati, tat zrutvA jarAkumAro videze gatvA vanamadhye sthitaH, madirA ca kRSNena dvArikAto va hirgirikaMdarAyAM nikSiptA. yathaikadA sAMpradyumnAdayaH kumArA nagarAdahiH krIDArtha nirgatAH, tRSAturaizca taiH kaMdarAsthamadirApAnaM kRtaM tenonmattI nRtaistaistatra tapastapyamAno dvIpAyanarSirdRSTaH, madirAtaH parakhazItaistaistaM dRSTvA ciMtitamaho'yaM khalvasmAkaM nagarIsaMhArako bhaviSyatIti viciMtya te sarve'pi saMnRya tamRSiM nirbhartya tato niSkAsayAmAsuH kruddho'ya sa dvArikAjvAlananidAnaM kRtvA mRto'gniku For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | mAreSu devo jAtaH, tata Agatya tena paemAsaM yAvad dvArikA jvAlitA. tasmin dAvAnale kRSvamaladevI vinA yAdavaprabhRti sarve'pi jvalitAH. atha kRSNavatadevau tato nirgasya yatra vane jarAkumA rastiSTati tatra javitavyatAyogena samAgato, kRSNaM tRSArta vIdaya baladevo jalArtha dUre gataH. zo 106 vanAMtamatA jarAkumAreNa vRdabAyAsuptakRSNapAdapadmaM hariNedaNavad dRSTvA taM hariNaM manyamAnena ka tAkRSTaM vANaM muktaM, tena viThaH kRSNaH pUccakAra, jarAkumArastUrNa tatrAgatya bANavikaM ca kRSNaM vi. jhAyAtyaMta viSAdaM kRtavAn. kRSNonoktaM zrInemipravAkyaM kathamanyathA bhavet ? atha vANaghAtavidhuro'pi kRSNo jarAkumAraMprati jagAda, atha tvamito putaM dUre braja ? no cedavAgato balabhaH krodhena tvAM vyApAdayiSyatItyuktvA tena svakIyaM kaustunaratnaM tasmai samAdiSTamatha tvayA pAMmavAya gatvA savo'pyayamudaMtaH kathanoyaH. thatha jarAkumArastato nirgatya pAMmumathurAyAM pAMmavAnAmagre prAptaH, kathitazca tena tenyaH sarvo'pi dvArikAdAhAdivRttAMtaH, darzitaM ca tatkaustujaranaM. tat zrutvA te paMcApi pAMDavA vairAgyaM prApya dIdAM gRhItvA mokSe gatAH. zo jarAkumAragamanAnaMtaraM raudradhyAnAdhirUDhaH kRSNo varSeka| sahasrAyuH samApya mRtvA tRtIye narake gataH. aya bala nadro jalaM.lAtvA yAvattatra samAyAti, tAvat / For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- kRSNaM tathAvasthaM vIkSya mUrjitaM ca taM manyamAno bahukAlaM yAvattabarIraM skaMdhe vahamAno vavrAma. kiya. tA kAlena sighArthadevena pratibodhitastacarIrasyAmisaMskAraM kRtvA vairAgyAhIdAM gRhItavAn. ekadA ma | balarSirAdArArtha nagaramadhye gataH, tatra balarSirUpamohitayA kayAcistriyA ghaTakaMThasthAne putrakaMThe dava107 | sko dattastadA tena muninA tAM striyaM pratibodhya tatkRtaM tadanartha dUrIkArayitvA svayaM ca tadAdito nagarAgamanAnigrahaM gRhItavAna. vanasthitena balajadarSiNA bahavastiryacaH pratiyodhitAsteSveko mRgo bhadrakalAvatayA suzrAvakavadralaja'sevAM karoti. ayaikadA tatra vane kazcidrayakAraH kASTaM cedayati. taM vIdaya sa hariNaH saMjhayA balarSi tatrAnayAmAsa. rayakArazva munaye jidAM dAtuM lamo hariNazca tatrastho tadanumodanaM karoti. ito'ditA vRkSazAkhA teSAM trayANAmupari patitA, trayo'pi kAlaM kR. svA zunadhyAnena paMcame devaloke gatAH // iti zIlakulake neminAyakathA / gAthA-sIlaM uttama vittaM / sIlaM jIvANa maMgalaM paramaM / / sIlaM dohaggaharaM / sIlaM sukANa kulabhavaNaM // 2 // vyAkhyA-zIlazabdena brahmacarya tamuttamaM pradhAnaM vittaM dhanaM, zIlarUpadhanasya cau. rAdikenyo'pi jayaM nAsti. punaH zIlaM paramamutkRSTaM maMgalaM, zIlarUpamaMgalaM kadApi na hIyate. punaH For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA| zIlaM daurbhAgyasya haMta, arthAttena zIlena prANI saunAgyavAn bhavati. punaH zIlaM samastAnAM su. sana khAnAM kulabhavanaM gRhamasti. // 2 // gAthA-sIlaM dhammanihANaM / sIlaM pAvANa khaMDaNaM jaNiyaM // sIlaM jaMtUNa jagati / aki 100 ttimaM maMjhaNaM neyaM // 3 // vyAkhyA-punaH zIlaM kIdRzaM? zIlaM dharmasya nidhAnaM. pApAnAM ca khamanaM kathitaM, punaH zIlaM jaMtUnAM jagati loke akRtrimaM maMjhanaM pravaramAnuSaNaM jJeyaM, anyAnyAnuSaNAni vighaTayaMti paraM zIlarUpazRMgAraH sarvadA sthirIbhavati. // 3 // gAthA-nirayavAraniraMdhaNa-kavADasaMpuDasahoyarabAyaM // suraloSAdhavalamaMdira-thAruhaNe pavaranisseNI // 4 // vyAkhyA-punaH kIdRzaM zIlaM? narakasya yad dAraM tasya niruMdhane kapATasaMpu. TasadRzaM, punaH suralokAnAM devalokAnAM yAni dhavalamaMdirANyAvAsAstatrArohaNe pravaraniHzreNisaha. zaM jJeyaM. // 4 // ___gAyA-siri jaggaseNadhUyA / rAIma lahana sIlavaIrehaM / / girivivaragana jIe / rahane | mI gavina magge // 5 // vyAkhyA-zrInagrasenarAjaputrI rAjImatI zIlavatInAM madhye rekhAM laga For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti 10[u dAnA | tu, yayA girivivare guhAmadhye prApto rathanemirmArge sthApitaH // 5 // rAjImatIkathA ceattarai zrImIzvarasya dIkSAgrahaNasamaye gRhasthayA rAjImatyA saha sthanemI rAgaM dha lagaH, tasyai ca vastrAlaMkAratAMbUlAdIna muMcati, rAjImatI tu taM patilaghuvrAtaraM manyamAnA nirvikAra tayA gRhNAti thaikadA tena zuzIlavatIM rAjImatImekAMte militvA kathitaM tvamadyApyapariNItA vartta tato mayA saha pANigrahaNaM kuru ? rAjImatyA ciMtitaM mayAyaM yuktyA pratibodhya iti vicArya tayoktaM tvaM mamAvAse bhoktuM samAgaccherityuktvA rAjImatI svAvAse gatA, ito rathanemirapi tatrAgatastadA rAjImatyA bhuMjamAnayA madanaphalamAtrAya vamanaM kRtaM tatastayA syanemaye proktaM tvamamuM mayA vamitamAhAraM pradAya ? tenoktaM he subhage kimahaM zvAsmi yaha mitAhAra nadayAmi ! tayoktamevameva mitAhArakhattava vRSAtrAhaM parihRtAsmi evaMvidhAM ca mAM tvaM kathaM vAMbasi ? tat zrutvA rathanemirla tiH san svagRhaM gataH itaH zrInemipranoH kevalajJAnaM samutpannaM tadA zrIkRSNaH parivArayuto ma hotsavapUrvakaM prabhuM vaMdituM samAgataH tatra rAjImatIrathanemiprabhRtinididA gRhItA. tryekadA varSAmahAmadhye kAyotsargeNa sthito'sti ito rAjImatI zrInemaye vaMdituM samAganaMtI mA For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | rge meghavRSTitastasyAmeva guhAyAM praviSTA. jalenA natAni vastrANi ca zarIrato durIkRya tayA guhApani yo mutkaralIkRtAni. tatra vistRtAMdhakAratastayA guhAmadhyasthito sthanemina jhAtaH, syanemistu tAM vi vasanAM nirIdaya madanasunnaTamuktavANadhoraNIbhirviko dhvastadhairyo vava. tato manmayonmAthitamAnaso rayanemistAMprati jagAda he jaDe prathamata evAvayorvahusneho varttate, tato'tra prathamaM bhogavilAsaM kRtvA manasi ca saMtoSamAdAya pazcAt zuddhaM cAritraM pAlayiSyAvaH. iti zrutvA mahAsatI rAjImatI vastrai nijadehamAbAdya tanmanonavamanobhavonmattagajeMDAMkuzaninaM ghanagaMbhIrabhAratyA vacanamuvAca, jo mahA nunAva ! prathamaM gRhasthAvasthAyAmapi mayA tvaM pratibodhitaH, punastvaM mahati kule samutpanno'si, tvayai tavacanoccAramapi kartuM na yujyate, yAvAnyAM jagavatsamIpe mahAvratAnyaMgIkRtya sarve'pi cogA vAMtAH saMti, vAMtanogebAM kurvANAH zveva jagatItale laghutAM prayAMti. ityAdisuvacanaiH pratibodhito rathanemI rAjImatIprati kathayAmAsa, he sati tvaM dhanyAsi, kupathagAminaM mAM tvayA pratibodhasujASitadavarakairAkRSya sanmArge samAnIta ityuktvA sa tato niHsRtya zrInemiprabhoH samIpe tatpramAdasthAnamAlocya | zuScAritraM prapAvya kevalajJAnaM prApya modaM gataH, rAjImatyapi zuSmanasA nikhadyacAritraM prapATya For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA kevalajJAnamAsAdya zivaM gatA. // iti rAjImatIkayA / vana gAthA-pajjalinavi hu jalaNo / sIlappanAveNa pANIdhe hoza // sA jayana jae sIyA / jIse payamA jasapamAyA // 6 // vyAkhyA-sA sItA satI jagati loke jayatu, yasyA yazaHpa. 111 tAkA prakaTA vartate, yato yAMprati prajjvalito dhagadhagAyamAno'pi jvalano'miH zIlaprabhAveNa pA nIyaM jalaM bhavati. // 6 // sItAyAH kathA cecaM-mithilAyAM nagaryA janakarAjA rAjyaM karoti. tasya videhAkhyA rAzI, anyadA tayA putraputrIyugalaM prasUtaM. tAvatA karmayogena pUrvagavavairiNA de. vena putraratnamapahRtya vaitAbyaparvate samAnIya muktaM dRSTaM ca tatratyadakSiNazreNisthasthanU puranagarAdhipaticaMdragatinAmarAjJA vanamAgatena. so'tha taM bAlamAdAya svapriyAyai caM'matyai bhAmaMDala zyanidhAnapUrvakaM putrIkRtya samarpitavAna. zratha janakarAjAdibhiH putrApaharaNaM jJAtvA zokapIDitaiH putrImukha vIdaya zItalIya tasyAH sIteti nAma dattaM. atha sA sItA'nukrameNa yauvanAvasthAM prAptA. to mAyUrazA lapurAdhipatirlebanRpo mithilAnagarI pariveSTya sthitaH. to'yodhyAyAM nagaryA dazarathAnidhAnorA jA rAjyaM karoti, tasya kauzavyAsumitrAkaikeyIsupranAnidhAnacaturmahiSIkudisamudbhavAH krameNa rAma For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- lakSmaNanaratazatraghnAbhidhAnAzcatvAraH putrA Asana. atha janakarAjJA dUtaM preSya dazarayAya nijazatruka taparAbhavadarIkaraNArya sahAyo mArgitaH, dazaratharAjApi svamitrasahAyArtha nijasakalasainyayutaH prayA NAbhimukho banava. tadA rAmacaMNa savinayaM praNAmaM kRtvA nijajanakAya kazritaM he pitaratra kArye 11 bhavadbhiH kRpAM vidhAyAhameva preSyaH, mahatAgraheNa rAjhA tatpratipannaM. zratha piturAjhAmAdAya salakSmaNo rAmo nijasainyayuto mithilAsamIpe samAgato mle caiH saha ca yuddhaM kRtvA tAna vijitya taddezAddUre niSkAsayAmAsa. atha rAmaparAkramollasitamAnasena janakena ciMtitaM mameyaM duhitA sItA rAmacaMDayogyaiva. iti vicArya janakena rAmamApRccya tena sArdha sItAyA nahAho melitaH. aya rAmaH sai. nyayutastato nivRttyAyodhyAyAmAgataH, to nAradarSijanakarAjhotaHpure samAyAtastadA tasya bhayAnaka rUpaM vIkSya bhItayA sItayAtraMditaM, tena ruSTo nArado vaitADhaye gatvA caMdragatiputrabhAmaMDalAya sItAyA rUpAdiguNAnAM prazaMsAM kRtavAn. tata zrutvA madanAturo nAmamalo vihvalatAM prAptaH, caMdragatigajhA tad vRttAMtaM jJAtvA nAmamalAyoktaM he putra tvaM khedaM mA kuru? te sItApariNayanamanorathamahaM saphalIka / riSyAmItyuktvA tena nijadUtA janakapArzve preSitAH, dUtaistatra gatvA bhAmaMDalakRte sItA yAcitA, kiM For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GIF dAnA tu janakastannAMgIkaroti. tataste janakaM gRhItvA caMdragatisamIpe gatAH, tatra caMdragatinA janakAyoktaM nasatvaM sItAM dehi ? tenoktaM sItA tu prathamata eva mayA rAmAya dattAsti, kiM cottamakulotpannaH svaka nyA tvekavArameva dIyate. tadA caMdragatinA vimRzyoktaM mama pArzve vajrAvarNivAvartAkhye he dhanuSI va. "te, tayorupari yo vANaM samAropayetsa sItAM pariNayatu. janako'pi tatpratipadya dhanuHsahito mithi lAyAM samAgataH. atha tena tatra svayaMvaramaMmpasamAraMjaH kRtaH, tatrAnekanucarakhecarAzca samAgatAH, rA. malakSmaNAvapi samAgato. tadA vividhAlaMkAravastrAbhirAmA ghanAlimaMmitA saudAminIva svakIyApAMgedaNaiH daNaM doNIbhRtAM manAMsi donnayaMtI sItApi svayaMvaramaMmape samAgatA, atha maMjhapamadhyasthApita vajrAvartadhanuSi bANamAropayituM vizvairapi rAjakumAraiH prayatnaH kRtaH. paraM ko'pi tamAropayituM samartho na banava. atha rAmacaMNa nijapiturAjhayA tanuH kamalanAlavadAmeDayitvA tasmin vANamAropitaM, militasakalarAjakumArahRdayavidArako vihitazca tena tasya TaNatkAraH, sthApitA ca tadANameva sIta. | yA rAmacaMdakaMThe varamAlA. tAvatA lakSmaNenApyubAyArNavAvartadhanuH samAropitaM, tadA tuSTairvidyAdharaistasmai svakIyASTAdaza kanyAH pariNAyitAH. ayaitatsvarUpamAlokya nAmaMDalo'tyaMta krudhaH, tazcaiko jhaanii| For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir utta 124 dAnA | sAdhustatra samAgataH, sarvezca vaMditaH, mAdhunoktaM sItA hi nAmaMDala naginI vartate. tata zrutvA sarveH vicamatkRtAstato muninA tasya devApahArAdiH sarvo'pi vRttAMtaH kathitastadA bhAmaMDalo laUyAtra natakAyaH svasthInya sthitastato gamaladamaNAdyAH sarve'pi sItAsahitAH svagRhe samAyAtAH / athaikadA dazaratharAjhA nijavRchanAvaM jJAtvA rAmacaMDAya rAjyaM dAtuM samAraMnaH kRtaH tadA ke keyI svAvasaraM jhAtvA pUrvadattaM varaM mArgayituM rAjJaH samIpe samAgatA. varamArgaNAya rAjhAdiSTA kaike. yI provAca. mama putrasya bharatasya rAjyaM dehi ? rAmazca vane vAsaM kuryAt. tat zrutvA dazarayo vajrA hata zva zUnyahRdayo banava. tadA rAmacaMNoktaM he pitarnarataH sukhena rAjyaM karotu, thahaM ca mama mAtuH kaikeyyAH sukhArtha vane sthAsyAmItyuktvA rAmacaMdro viSAdaM kurvatI nijamAtaraM yuktyAdiganita miSTavacanaiH pratibodhya dhanurgrahItvA sItAlakSmaNayuto vanaprati cacAla. tadA sakalanagaralokA api zokAkulAH saMjAtAH. atha rAmastAnyAM sahitaH zanaiH zanaiH paMthAnamulaMdhyAnukrameNa daMgakAraNyamAgatastatraiko mAsadapaNopavAsI sAdhurAhArArtha samAgataH. sItayA ca sa zujhAnnapAnAdibhirbhaktipUrvakaM pratilAbhito de vaizca sItopari puSpavRSTiH kRtA. tastatraikaH padI rogAjitaH samAgatya tasya mune. For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA zcaraNayolamaH, munipAdasparzataH pakSiNo rogA vinaSTAH, tadAzcarya vijokya rAmeNa sAdhaM vaMditvA / STaM he svAmin ko'yaM padI ? kayaM tasya rogA bavunaSTAzva. muninoktamatra pUrva kuMgakArakaTakAnidhaM nagaramAsIt , damakAbhiyo nRpaH pAlakanAmA ca tasya pradhAno babhUva. sa pradhAno'bhavyatvAd deSabuTyA115 'trAgatAna caraNakaraNodhatAna zamasaMvegAdiguNagaNamaMDitAn zrIskaMdhakAcAryapaMcazataziSyAna gurusa hitAna yaMtre niSpIDya vyApAditavAna, ziSyAstu sarve'pi zunadhyAnotpannadapaka zreNisamArUDhA aMta kRtkevalitvamAsAdya modaM gatAH, kiM tu tadSTakRtaziSyavijhavanataH kaSAyojhavanAtskaMdhakAcAryo ni dAnaM kRtvAmikumAreSu devatvena samutpannaH, sakrodhena tenAmikumAreNa taddezarAjAdi sarva jvAlitaM. tena caitadaMDakAraNyaM jAtaM. yazca daMjhakarAjho jIvo'vRtsa saMsAre'nekayoniSu brAMtvaiSa kuSTarogAkrAMtapa dI jAtaH, sa ca mAM vilokya jAtismaraNaM prApya jinadharmIgIkArato nIrogo jAtaH. ato he rAma caMdra ! ayaM jaTAyuHpadI tava sAdharmyasti, tat zrutvA rAmeNa taM jaTAyuSaM mitrIkRtya nijasAthai gRhItaH, atha te sarve'pi tataH prayANaM kRtvA dakSiNadeze godAvaryA napakaMThe prAptAH tatra lakSmaNo vanalIlA. kautukaM nirIdamANo vaMzajAlanikaTe khamakaM patitaM dadarza. nijadatriyajAtivanAvatastaM karAtaka For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vatta dAnA | khAlamAdAya tattaidaNyaparIkSArtha tena sA vaMzajAlizvinA. zastanAmikuMDopari avanatazirA dhUmrapA- | naM kriyamANo vidyAsAdhanaparaH ko'pi puruSastatkaravAlaghAtato vibunamastako bava. taM tathAvasthaM dR STvA dayayArthInatamAnaso lakSmaNaH zucaM gato vicArayAmAsa, hA mayA'narthadaMDarUpakrIDAmAtreNaiva ko 116 pi tapastapyamAno niraparAdhijano vyApAditaH. atha sa zucAkulamAnasastaM karavAlamAdAya rAmasa. mIpe samAgatya sarvamapi taM vRttAMtaM kathayAmAsa, rAmeNa khajamAlokyoktameSa khabu caMdrahAsakhajho'tastasAdhanaparaH ko'pi janastvayA krImAmAtreNa hataH, nUnamatra ko'pi tasyottarasAdhako javiSyati. itaH kharanAmA rAdAsaH pAtAlalaMkAdhipativa, tasya rAvaNaginI sUrpaNakhAnidhAnA priyAsti, tasya pu. tro vidyAsAdhanatatparo vaMzajAlimadhye tapastapyamAno'nRta. atha sA sUrpaNakhA svaputratapo'vadhikAlaM saMpUrNI nRtaM vijJAya tacchuTyartha tavAgatA, dRSTaM ca ta. yA nijaputrazarIraM zirovihIna. tato vividhAn vilApAna kurvatI padAnusAreNa sA rAmalakSmaNasamIpe samAgatA, jitakAmaM rAmarUpaM dUrAdeva vilokya manmayonmAthitahRdayA sA nijatanayamaraNodbhavaM | phuHkhaM vismRtya taMti haMta jogavilAsaprArthanAM cakAra. tadA rAmeNoktamahaM tu sacAryo'smi, ato For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA lakSmaNAMtike vraja ? tatastayA vRdatalAsInasya lakSmaNasya pArzva samAgatya tathaiva cogaprArthanA kRtA. | lakSmaNenoktaM prathamaM tvayA me jyeSTabaMdhuH prArthito'to me tvaM jananItulyAsi. tataH sItayA hasitvA tAMpratyuktamevaM prArthanAnaMgatastvaM kApi durlagaivAnumIyase. tat zrutvA krodhAnalAdhmAtamAnasA sUrpaNa khovAca samaye'haM tavApyanimAnamuttArayiSyAmItyuktvA sA nijapatikhararAdAsasamIpe gatA. kathitA ca zaMbUkamaraNavArtA. tato ruSTo'yaM khararAdAsazcaturdazasahasrasubhaTayuto yudyArtha tatrAgatastadA lakSmaNaH sItAradaNakRte rAmaM tatraiva muktvA sannadhaH svayaM taiH saha yodhuM pracacAla. rAmeNoktaM he baMdho tatra yadi kimapi saMkaTamApatettadA tvayA siMhanAdaH kArya iti brAturvacanaM pratipadya lakSmaNo sadAsasainyAnimukhamAgatya vividhAstraireko'pyanekIta zva rAdasAna pAtayAmAsa. lakSmaNaprahArato jarjarI nRtaM rAdAsasainyaM vilokya sUrpaNakhA trikUTaparvate nijatrAtRrAvaNasamIpe samAgatya sarva vRttAMtaM kathayitvA sItArUpalAvaNyAdiprazaMsAM cakAra. tat zrutvA madanavyathAvyarthI nRtamatiprAgjAro rAvaNastUrNa puSpaka vimAnamAruhya rAmasItApAdanyAsapavitrIRtasthAnamAsasAda. vidyayAdRzyIvrato rAvaNo rAmanikaTavarti nIM sItAmapahartu svamasamartha manyamAno niHsapatnIkamaMdiraM lakSmaNanAdanibhaM siMhanAdaM kRtavAn. For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA-| tata zrutvA rAmo nijasaMketamanusRtya sItAM tatraiva muktvA sannadhvastUNIro dhanuHpANistataH zIva la. | damaNasahAyArtha cacAla. tadavasaraM prApya kapaTaikapaTU rAvaNo dRtaM pUtkurvatI sItAmapahRya svakIyavimA ne ca tAM saMsthApya tatazcacAla. sItAkRtapUtkAramAkArya nikaTastho jaTAyurAkAze naDDIya svanakhai ga110 vaNazarIraM vidArayituM lamastadA ruSTena rAvaNena khAprahArato'sau padirAm namo pAtitaH, vimAnasthi. | tA sItA mahatA svareNa hA rAma hA lakSmaNa hA bhAmaMDala mAmasmAdduSTarAdamAda rakSeti pUcakAra. tat zrutvA gaganAdhvanA gabatA bhAmaMmalapadAtinaikena rAvaNena saha yuddhaM kRtaM, kRpANaprahArato rAvaNenAsAvapi mau pAtitaH, atha pathi rAvaNenAnekaprakAramiSTAlApaiH sItAmano vazIkartu prayatno kRtaH paramUSara namo dhArAdharadhoraNIva tasya vAgvilAsA niSphalA jAtAH. atha rAvaNo laMkAyAmAgatya pAharikaiH pariveSTitAyAmazokavATikAyAM sItAM raditavAn. tatra rAmanAmaikatAnamAnasA sItA rAmalakSmaNakuzalasaMdezalAnAvadhipatyAkhyAtAnapAnA jinadhyAnaparA nijakAlaM gamayAMcakAra. atha tatra gamAgamana nirIkSaNAdismayamApanno lakSmaNastaMpratyuvAca he baMdho na | vadbhistatraikAkinI satIsItAM vihAya kuto'tra samAgamanaM vihitaM, cakitena rAmeNoktaM he baMdho mayA For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prAtta dAnA- tu tvatkRtasiMhanAdamevAkaryAtrAgamanaM kRtaM, lakSmaNenoktaM mayA tu siMhanAdo naiva kRtaH, nUnaM kena citkapaTapATavakovidenAriNA'yaM prapaMco vihito'sti, atastvaM tUrNa tatra vaja? ahamapi tUrNa zatruna hatvAgabAmItyukto rAmo'vilaM tvastipadaistatra samAyAtaH, sItAM cAdRSTvA vajAhata zva mUrga prApa. kiyakAlAMtare surabhivanavAyunA sacetanInya sItAzuSTyarthamitastato vanamadhye vilokayAmAsa. to maraNAMtadazAprAptaM vizIrNapadajAlaM mau buvaMtaM jaTAyupakSiNaM vilokya sItAviyogApannimayo'pi rAmastaM namaskAramaMtaM dattavAna, tatpannAvato jaTAyupadI paMcatvamadhigatyApi caturthe mAhe'devaloke de. vatvenotpannaH, punaH smRtipathamAgatAM sItAM kutrApyanAlokya rAmo mUrjitaH, so viSanniSUdanolasitamAnaso lakSmaNastato nivRttya yAvattatra samAyAti tAvaDAmace kya khinamAnaso'nilajalAdiprayogeNa rAmaM sacetanIcakAra. sacetanI nRto rAmo'vocata he vrAtaH! sItAM muktvA yadAhaM tava samIpe rumAgatastadA kenApi balAnvaSiNAriNA sItApaharaNaM kRtaM. lakSma noktaM he bhrAtaradhunA vaM mA viSAdaM kuru ? dhAvAM zIghrameva sItAyAH zuhiM kariSyAvaH. zo vi. rAdhAnnidhaH pUrvapAtAlalaMkAdhipatistatrAgatya rAmalakSmaNau vaMditvAvadat he svAmin mayAdhunA zrutaM yaH | nAtro. For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- lakSmaNena mama vairI kharo hatastenAhamataH paraM bhavatsevako'smi. rAmalakSmaNAnyAM tamAzvAsya pAtAla vRtti laMkAdhipatiH syA taH kiSkiMdhAdhipatiH sugrIvo bahiH krIDArtha gatastadavasaraM prApya kenaciddidyAdhareNa svakIya110 vidyAbalataH sugrIvarUpaM vidhAya tasya rAjyaM gRhItvA tadaMtaHpure praviSTaM, tat zrutvA khedamupagataH satyasugrIvo rAmapArzve samAgatya nijavRttAMtaM kathayitvA vijJaptiM kRtavAna. he svAmin mamopari kRpAM vidhA ya vairiNaM niSkAsya mama rAjyaM dApayitvA mAM sevakaM sanAthIkuru ? tat zrutvA kRpAburAmeNa zIvameva tatrAgatya mAyAvinaM sugrIvaveSadharaM vidyAdharaM nirjItya satyasugrIvAya tadrAjyaM samarpitaM. tuSTo'ya sugrIvo nijASTAdazakanyAnAM pANigrahaNakRte rAmaM nimaMtrayAmAsa. rAmeNoktaM prathamaM tvaM sItAzuhiM samAnIya mama manaHsaMtApaM durIkuru ? pazcAttvayuktaM sarvamapyahaM kariSyAmi. tata zrutvA virAdhasugrIvo sItAzuvyartha vimAnasthitau calito. itastAnyAM rAvaNakRtakhAprahArato mau patito jAmamalapadAtiratnajaTIvidyA dharo dRSTaH, vedanAkrAMtenApi tena rAvaNakRtasItApaharaNAdisarvo'pi vRttAMtastAnyAM kathitaH, tata zrutvA | tau hAvapi tUrNa rAmasamIpe samAgatya tavRttAMtaM kathayAmAsatuH. For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA tato rAmAjhayA sugrIvo hanumaMtamAkArya rAmanAmAMkitamuDikayopetaM sItApravRttizuvyartha laMkA. nayAM preSitavAn. hanumAnapi rAmaM praNamya tato gutaM gaganAvanA laMkAyAM prAptaH, tatra vinISaNakuMnaka diparivArapariveSTitaM sanAsthitaM rAvaNaM namaskRtya tenoktaM he rAjana tvaM mahAsatI sItAM muMca ? no 11 cedrAmaH kamalanAlamiva tava mastakaM vedayiSyati. tat zrutvA krodhoThatena rAvaNena hanumadgRhaNArya nijasevakA AdiSTAH, to hanumAna rAvaNaM pAdaprahArato'vilaMbaM siMhAsanAdadho nipAtya svayaM prapalAyyAzokavATikAyAM samAgatastatrAzokavRdatale mukhamavanatIkRtya hastatalavinyastamastakA malInacIvarANi dadhAnA snAnAMgavilepanAdirahitoSNoSNaniHzvAsAnniSkAsayaMtI rAmanAmaikatAnalInA sI. tA tena dRSTA. tUrNa tasyAH samIpamAgatya tena tAM mahAsatI praNamya rAmanAmAMkitamudrikA tasyA ha. ste dattA kathitA ca rAmakuzalodaMtapUrvakaM sakalApi vArtA. mudrikAdarzanataH saharSa camatkRtA sItA nijahRdayagatanissImarAmasnehakadaMbakAvi vaM bahirniSkAsayaMtIva nijanayanAnyAM harSAzrUNi mumoca. hanumatoktaM he mAtaradhunA tvayA ciMtA na kartavyA, rAmo'dhunaivAtra sainyayutaH samAgamiSyati. vairiNaM | ca nihatya virahaduHkhitAyAstava zuhiM kariSyati. zyuktvA hanumAMstato niHsRtyAminA laMkAM prajjvA For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 dAnA- lyArAmAMzca ktvA dvArapAlAnihatya saharSI rAmasamIpe samAgataH, rAmaM natvA sarvodaMtapUrvakaM tena mI. na tAvRttAMto niveditaH. zraya rAmo'nekavidyAdharavadayuto jAmamalahanumat sugrIvavirAdhAdisu naTasahito truri sainyasaMkalito laMkAsamIpe samAgataH. to binnISaNena rAvaNAyoktaM he baMdho! adhunApi tvaM rAmaM praNamya sItAM samarpaya ? anyayAyaM rAmastava kuladayaM kariSyati, iti zrutvA kuchena rAvaNena sa nirbhaya' niSkAsitaH, so'pi rAmasa. mIpe samAgatya praNAmaM kRtavAn . rAmeNApyavasaraM jJAtvA tasmai bahumAnaM datvA proktamahaM laMkAyA rAjyaM tunyaM dAsyAmi. atha rAvaNo'pi nijasainyaM melayitvA samAgataH, parasparaM dayoH sainyayormahAyu pra. vartitaM. rAvaNena nijasainyaM bhagnaM vijhAya lakSmaNopari zaktiprahAro muktastena lakSmaNo nizvetanIya mau patitastadA zokAturo rAmo nAnAvidhAn vilApAna kartuM pravRttaH, rAmasainyaM sarvamapi zUnyaM jAtaM. itazcaMdravidyAdharaNAgatya rAmAya praNamya coktaM he svAmin ! zakkyA hato janaH sUryodayaM yAvI. | vati, tasya jIvanopAyazcaiko'sti. jaratamAtulasya vizavyAnidhAnA mahAsatI putrI vartate, tasyAH | karasparzanato lakSmaNo nUnaM zavyarahito caviSyati. tat zrutvA hanumatA proktaM tAM vizavyAM mahAsa- | For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- tI tajjanakadroNameghasahitAmahamadhunaivAtrAnayiSyAmi. tato rAmAjhAmAdAya jAmaMDalahanumaMtau viyapani nmArgeNa tatra gatvA taGAnakasahitAM tAM vizavyAbhidhAnAM mahAsatImAnayAmAsatuH tasyAH karasparzana to putameva sA zaktilakSmaNazarIrAd dUraM gatA, tadA rAmasainye jayajayArAvo jAtaH. pariNAyitA va 13 vizavyA DoNamegharAjhA lakSmaNAya. atha punarapi dvayoH sainyayormahAyudhAni banavuH. prAMte rAvaNena nijasainyaM sakalamapi prAyo naSTaM jJAtvA lakSmaNopari cakraM muktaM. taccakraM tu ladamaNaM pradakSiNIkRtya tasyaiva haste sthitaM. tadA ladamaNena rAvaNAyoktaM are rAvaNa ! adhunApi tvaM sItAM pratyarpaya ? no cedidaM cakraM te galanAlaM dayiSyati, evamukto'pi rAvaNo yadA raNAnna virarAma tadA lakSmaNena taccakraM rAvaNopari muktaM, tatazchinnamastako rAvaNo mRtyumAsAdya jyeSTakRSNaikAdazIdivase caturye nara ke gataH, de vaizva laTamaNo'yamaSTamo vAsudeva zyudghoSaNapUrvakaM tasyopari puSpavRSTiH kRtA. atha rA. maH parivArayuto laMkAyAM pravizya vibhISaNaM ca rAjye saMsthApya cirakAlavirahaHkhavihvalAmakhamita zIlA mahAsatI sItAM gRhItvA tato nivRttyAyodhyAyAM samAgataH, jaratAdinirmahatAmbareNa tasya pra. | vezamahotsavaH kRtaH, sugrIvahanumadbhAmaMDalAdyAH sarve'pi rAmacaraNau praNipatya nijanijasthAnake samA. For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | gatAH patha tava rAmaH sItayA saha viSayasukhAni bhuMjAno nijakAlaM gamayati. vRtti itaH sItAyAH kukSau garvotpattirjAtA, garbhaprajAvatazca tasyAH sammetazikharayAtrAyA dohadaH sa mutpannaH itastasyA dakSiNekSaNaM sphuritaM tAvatA nAgaramadAjanai rAmAgre samAgatya proktaM he svAmin! 124 khokA bhavato'pavAdaM bahu jalpati yaddhalAtkAreNApahanA sItA dhruvaM parastrIlaMpaTena rAvaNena uktaivanaviSyatIti tat zrutvA rAmo guptaveSeNa rAtrau nagaracarcA zrotuM nagaramadhye nirgataH pathi jamannekasya rajakasya gRhAgre samAgataH, zto rajako'pi kudhAturo vastragraMthiM mastake dhRtvA nadyAH svagRhe samAgataH, tasminnavasare tasya bhAryA gRhakapATe tAlakaM datvA kiMcitkAryArtha prAtivezmikagRhe gatAsIta. kurajake nijAkAraNArthaM pUtkAraH kRtastava zrutvA sA tUrNaM tatrAgatya gRhakapATamudghATa yitvA gRhAMtargatA. kruddhena rajakeA tAM pAdena nihatyoktaM re durAcAriNi etAvatkAlaM tvaM kula ga tAnaH ? nirgava mama gRhAt me kimapi te prayojanaM nAsti tat zrutvA striyoktaM re nirlajja khaM vicAraya? rAmeNa yadi SaNmAsaM yAvatparagRhe sthitA sItA punarAnIya svagRhe rakSitA, tarhi tvaM mAM kevalaM daNamAtreNaiva gRhAnniSkAsayasi ? rajakeNoktaM rAmastu strIvazo'haM tu strIvazo nAsmi. zyA For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA- dyAlApaM zrutvA rAmeNa ciMtitaM mAMprati dhika, lokApavAdastu mahAneva dRzyate, zrato mayA sItAyAH parihAra eva kartu yogyaH, iti vicArya tena lakSmaNAgre sA vArtA kathitA, lakSmaNenoktaM he vrAtaH! lokAstu durAcAriNaH paradoSAnveSiNaH saMti, svadoSAMstu ke'pi na jAnaMti, rAmeNoktameSa lokA. pavAdo mayA soDhuM na zakyate. tato rAmeNa nijasArathimAhRyoktaM tvaM sItAM syAdhirUDhAM kRtvA sammetazikhare vraja, tatra tasyA dohadaM pUrayitvA'raNyamadhye tAM vimucya tvayeyaM lokApavAdavArtA tasyai kathanIyA. atha sArathirapi tAM rathe samAropya sammetazikharaMprati calitastatra gatvA sItayA'tyaMtaM nA. vapUrvakaM jinavaMdanena tIrthayAtrA kRtA, tato vyAghuTya sthAdhirUDhA sItA yadyaraNyamadhye samAgatA tadA sArathinA hastau niyojya rAmokto vRttAMtastasyai kathitaH, tatastAmekAkinI vane tyaktvA rathiko ra. thamAdAyAyodhyAMprati calituMmanAH dANaM tatraiva tasthivAna. atha sItA tatra manasi mahAduHkhaM vahamAnA mUrSitA jamau patitA, kramAbItalAnilasaMyogataH sacetanIya vilApaM cakAra, he rAmacaM! yadi tvayA lokApavAdabhItenAhaM tyaktA tarhi lokapratyadaM mama parIdA tatraiva kiM na kRtA? aho rAma | tvayA me saga yA abalAyA api dayA manasi nAnItA, ityAdivividhaprakArAna vilApAna kRtvA For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 116 dAnA- sA ciMtayAmAsa, aho'trArtha rAmasya kiM dRSaNaM ? mamaiva prAkRtauSkarmaNAmayamudayo bava. ayana ; tvahaM parihatAH paraM jinokto dharmo mAM mA pariharatu. atha sItAM namaskRtya svAmyAjhaikapAlane ni. jasArthakatAM manyamAno rathiko manasi duHkhaM vahamAno'pi nayanAnyAmazrUNi muMcana sthamAdAyAyo dhyAMprati calitaH, itastatra paranArIsahodaratulyaH puMmarIkAnidhanagarAdhipativajrajaMghanAmA nRpastatra sa. mAyAtastena vilApAna kurvatI sItAMprati pRSTaM, he bhagini tvaM kAsi? kena duHkhenAtra gahanagahane samAgatAsi ? tahacanatastaM satpuruSaM jJAtvA saMtuSTayA sItayA svakIyaH sarvo'pi vRttAMtastasmai niveditaH, rAjA tAmAzvAsya nijanagaryAmAnItavAn, nijabhaginIkRtya cAvAsamadhye rakSitA, tatra tayA pu. trayugalaM prasavitaM, rAjJA ca mahotsavapUrvakaM tayorlavAMkuzAnidhAne datte, krameNa tatraiva ca tau vardhito. zto rathikenAyodhyAyAmAgatya sItAkRtavilApAdaMtakathanapUrvakaM sarvo'pi tavRttAMto rAmAya kathitaH, tat zrutvA pazcAttApaM kurvANo rAmaH sItAviyogaHkhavidIrNamAnaso rathinamAdAya tUrNa ta. va vane samAgataH, kRtaM ca tena sthAne sthAne paritramya tatra sItAyA gaveSaNaM, kiMtu nirnAgyavatA / raMkakuTuMbinA nidhAnamiva tena kApi sItAmukhaM no dRSTaM. tatastAM yUthabraSTAM mRgImivaikAkinI kAnana For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA. nivAsisiMhAdikrUrapANinihatAM manyamAnaH zokAnaladagdhahattRNakuTIro rAmaH kathaMcidayodhyAyAM sA rathiyutaH samAgatya, kRtvA ca tasyAH pretakAryANi, rAjakAryAdiparAGmukho lakSmaNAdintiH pratibodhyamAno'pi sItAdhyAnaikalInacetA mUDha va nijasamayaM gamayAMcakAra. aya tatra lavAMkuzau sakalakalAkalApakalito krameNa lalitalalanAhRdayAMbujahaMsalIlAyitAIvayasau jAto. tadA vajrajavena ni javadanalavaNimatiraskRtazazilekhAzaziculAbhidhAnA nijatanayA khavAya pariNAyitA, aMkuzArtha ca svamitrapRthurAjapAce tattanUjA mArgitA, pRthunA ca tadajJAtavaMzAdidRSaNadAnapUrvakaM tanna svIkRtaM. tadA saMgrAme pRthurAja vijitya parAkrameNa ca svakIyottamakulatA prakaTIkRtya prAMte ca sanmAnAdinA taM prIpayitvA lavaNimAdyagaNyaguNagaNamaMDitAM tasya putrImaMkuzaH pariNItavAn. itastatra kutuhalaikapriyeNa nAradenApyAgatya lavAMkuzayo rAmasInAMgajanmatvaM nivedya sarve'pyatulaharSollasitamAnasA vidadhire. a. tha lavAMkuzau nijajAvalena balavato'pi katicinRpatIn vazIkRtya prakaMpitAcalAcalaM riMgajaturaMgaspaMdanasunaTAnvitaM balamAdAyAyodhyAnikaTe samAgato. tata zrutvA rAmalakSmaNAvapi nijasainyamA | dAya sanmukhamAgato, dvayoH sainyayoH parasparaM khajAkhajizarAzari yuddhaM pravRttaM. tadA lavAMkuzAnyAM ka. For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- TapAMtakAlavikarAlaghanAghanadhArAdhoraNInisvi karNAtAkRSTadhanurmuktavANadhArAbhiH padmasainyapadmavanakhA na tathA vilomitaM yathA katiciDAjahaMsaistataH palAyitaM, padmo'pi padmamivAMtarvizarArutAM prAptastadA la. maNenAnanyopAyena jvalajjvAlAmAlAkarAlitaM cakraM tAnyAMprati muktaM. tacakramapi nisargato go. 12 | vighAtaparAGmukhI nRtatvAttanmuktazararAjinirjarjarInRtamiva jayAdapasRtya punarsadamaNakarasaMgataM jAtaM, ta. dA lakSmaNo viSAdaM prAptaH. to nAradena tatrAgayoktaM jo padma ! atra gatabhramaratanujAgamAvarNanIyaharSasthAne kathamiva tvayA svakIyaM hRdayaM zokapaMkena malinIkriyate? manovihvalatayA nAradoktazleSoktimajAnatA padmena nAradaH praznaviSayIkRto jo nAradamune ! adhunA tvahaM nijajayasaMzayApanno'nekatarkavitarkakalloloja litazokApArAkUpArapatito gatapoto vaNigiva niHzvasya vizvamapi vizvaM zokapAnIyamayaM nayanaviSayI karomi, na jAnAmi haMta tvayaitanme zokasthAnaM kathamiva harSasthAnIkRtya varyate ? tato nArado | lavAMkuzayoH sItAsatIkudisarojamaratanujotpattitvaM prakaTIkRtya padmaM ca viluptazokapaMkaM harSollAsa| vikasitaM ca vidhAya maratanUjAvAsarasAsvAdAdiyogyaM tasya hRdayaM cakAra. tata zrutvA harSollasita- / For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 dAnA | mAnaso rAmaH svaputra milanArthaM prasthitaH, tadAnImeva vinayaprAgbhAranamrInRtazarIrau lavAMkuzAvapi pi - tuH sanmukhamAgatya padmapadapadmayornijajramarAyitaM khyApayaMtau nematuH pravezamahotsavapUrvakaM tau nagare samAnIya rAmeNa ciravirahanijahRdayodnRtasaMtApastaddadana nirgatodaM tavAgjaladhArA nirupazAmitazca. - vRtti Acharya Shri Kailassagarsuri Gyanmandir lakSaNasugrIvapramukhAH zIghraM puMDarIkanagare gatvA tato mahAsatIM sItAmAnayAmAsuH, nagaravahiH sthitayA sItayoktaM prathamaM me zIlaparIkSAM kArayiSyAmi tato rAmAdisakalanagaralokasamUhA nagarakhadiH samAgatAH, tadA sItayA tava khadirAMgAradhagadhagAyamAnaikA khAtikA nirmApitA, praviSTaM ca tanmadhye svazIla parIkSAyai tatastasyAH zIlaprabhAveNa sAmikhAtikA nirmala jalakallolayutA saMjAtA, tasyAM -kamalopari haMsalIlAyitaM dadhAnA sItA sAdAllalIkhi rAmAdinikhilanagaralokamanogatasaMzayadAri dUrIcakAra. devairjayajayArAvapUrvakaM sItopari sumanovRSTirviditA, ghoSitaM ca nikhilajagAnajanitacamatkArasakallalanAlizikSaNIyAcaraNIyAcAra vicAreyaM mahAsatI sItA nirdoSaiva yatha lakSmaNAdayo vizve'pi nagaranivAsijananikarA sItAcaraNAraviMde namaskRtya nijAparAdhaM damayAmAsuH, mospi nayanAzrudhArAbadmanA nijAMtaHkaraNamAlinyaM dAlayana svakIyAparAdhaM damayAmAsa, kathitaM ca For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | vRtti sItA he priye'dhunA tava caraNanyAsaizvirotkaMThitAmimAmayodhyAM nagarIM pAvanIkuru ? sItayo - taM he rAma ! adhunA vairAgyAmRtarasAsvAdatRptI nRtaM me mAnasamasArasaMsArasukha viSAsvAdato vimukhInatameva. to'haM gatavRjina jinaikadhyAnaparA rAgAdyaMtaraMgAriparAjavaM zamasaMvegAdisunaTasahAyena pariha130 ya saMsArijananaMgurapremA jilApaparAGmukhI avarNanIyAvicalAbhaMguraikapremapAtraM cirotkaMThitAM muktisakhameva militumicchAmi. tat zrutvA'zrujalAvilanetro rAmaH svakIyAvicAritakAryaniMdanaparaH pazcAttApodadhimamo'nekaviprArthanAstasyai nagarAMtarAgamanAya cakAra sItayoktaM he rAjan saMprati tvayA saMsArasAgaranimAnaikaheturmama viSaye modo naiva kartavyaH, na ca kiMcidatraviSaye navatAmaparAdho'pi me dRSTIgocarI - vati, mama karmaNAmevAyaM doSaH, kiMca saMsAraghorAMdhakAre'nAdikAlato mohanIlikAMdhI nRtAMtarvilocanAnAM rAgAdicaurIyamANaratnatrayadhanAnAM pAmaraprANinAM nisargato dayAlutAnRtAMtaHkaraNA jJAtajinasiddhAMta rahasyatvena gItArthapadavIM prAptAH sugukho jJAnAMjanazalAkayA nevarogaM dUrIkRtya punazca ratnatrayadAnapUrvakamadAyAnaM tasaukhyaikanAMDAgArarUpaM modanagaraM prati tAnnayaMti, atastadAya sukhaprAptyarthama For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 131 dAnA- hamapi teSAmeva sugurUNAM zaraNamaMgIkariSyAmi, yato he rAjan mahyamAjhA dehi ? rAmeNApi tasyA atyAgrahaM vinizcityAjhA dattA. vairAgyaparaMparayA tayA bahuparivAreNa saha dIdA gRhItA. ghanaghAtika| medhanadahanakadAhaninAni vividhAni tapAMsi taptvA kAlaM kRtvA sA mAheMdrapadavI prAptA, tato'nukrameNa ca modaM yAsyati. tato dvAdazasahasravarSAyuHdaye lakSmaNaH kAlaM kRtvA caturthe narake gataH, zrI. rAmeNa virahAtureNa paemAsaM yAvanmRtaladamaNazarIramutpAvya vramitaM, tato devItajaTAyupadijIvena pratibodhito rAmastasyAmisaMskAraM kRtvA dIdAM gRhItavAn. ekadA kAyotsargasthitasya rAmasya parIdapakRte zakreNa sItArUpaM tasyAgre prakaTIkRtaM, paraM rAmastu nizcala eva sthitaH. prAMte zrIrAmarSiH zatru jayatIrthe samAgatya kevalajJAnamAsAdya modaM gataH, rAvaNaladamaNAvapi katicidbhavAMtare modaM gami. dhyaMti. // iti zIlakulake sItAkathA // ___gAthA-cAlaNIjaleNa caMpAe / jIe ugghAmiyaM vAratigaM // kassa na hareza cittaM / tI. e cariyaM subhadAe // 7 // vyAkhyA-cAlanikayA niSkAsitaM yajjalaM tena yayA caMpAnagaryA dA| ratrikaM samudghATitaM, tasyAH sunadrAyAzcaritraM kasya cittaM na vismApayati ? apitu sarveSAmapi citte For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- vismayaM karotItyarthaH // 7 // sunnaDAyAH kathA ce-vasaMtapuranagare jitazatrunAmA rAjAsti. tatra jinadAsAnnidhAnaH zreSTI vasati, tasya jinadharmakatatparA zIlavatyannidhA bhAryA, tasyAH kudizukti. samudbhavA muktAmayA vidyAdyanekakalAkalApAnirAmA jinadharmekacittA sunadrAkhyA tanayAvRt. tasyA vadanemAlokya nItamiva mithyAtvaghoratimiraM dUrInRtameva. itastatra caMpAnagarIvAstavyo budhdhamaikalIno budhdAsAnidhAnaH zreSTI vyavasAyArtha samAgataH, vyApArAdinimittaM gamanAgamanaprasaMgato jinadAsena saha tasya maitrI jAtA. ekadA vyApArArtha jinadAsagRhAgatasya budhadAsasya hRdayaM subhadrA vadanedaM nirIdaya cakoralIlAyitaM prAptaM. atha subhAgatamAnaso bujhadAso nijagRhe samAgataH, ta. tastenaikasmai svamitrAya svakIyAnilApo nivaditaH, mitreNoktaM he budhdAsa ! jinadAso jainadharmi| NaM vinAnyasmai kasmaicidapi svatanayAM na dAsyati, tat zrutvA bujhadAsaH kapaTazrAvakIya trisaMdhyaM jinapUjAparAyaNaH pratikramaNAdikriyAtatparazca saMjAtaH, sarvadA munivaMdanaM kRtvA dharmakathAvyAkhyAnAdi zRNoti. evaM budhdAsaM jainadharmaikacittaM vilokyaikadA jinadAsena hRSTena svayameva nijAMgajA sunadrA tasmai pariNAyitA. atha tau daMpatI tatra sukhena sAMsArikabhogAna bhuMjAnau tiSTataH. atha ka. | For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA ticidivasAnaMtaraM budhdAso bahu'vyamupAya' sunadrAsahitazcaMpAyAM gataH, tatra jinadharmaparAyaNAM suna / drAM vIkSya budhadharmAnuyAyI zvazuraparivArastasyA napari dveSamavahata. ataH subhadrA pRthaggRhe'vasata. subha drAM dRDhajinadharmAnurAgiNIM vijJAya jainamunayastasyA gRhe AhArAdyartha samAgabaMti. tasyAH zvazrRnanAM 133 | dRprabhRtiparivAraH sarvadA sAdho'rjana zva chidrANyanveSayati. ekadA budhdAsanaginyA budhdAsAya ka. thitaM he vrAtastava nAryA zuHzIlA jJAyate, tasya gRhe sarvadA jainamunayaH samAgacaMti, taiH saha saiSA | tava bhAryA hAsyavinodAdikutUhalAni karoti. tata zrutvA budhdAsena tAmavagaNayyoktaM mama nAryA duHzIlA naivAsti, yugaM sarve dharmavirodhatastasyA napari dvaSaM vahatha, kiMca jhAtacaraNakaraNadharmA jaina sAdhavo'pi kadApi puHzIlA na bhaveyuH. zrayaikadA ko'pi pANipAtro jinakalpI sAdhuH sunadrAgRhe thAhArArtha samAgataH, sunnadrayA ta. nmuninayanaM aMtaHpatitatRNavyAkulaM dRSTaM, niSkAsitaM ca lAghavato jihvAgreNa, tadA subhadrAlalATasthaM | kuMkumatilakaM munilalATe lamaM. kuMkumatilakAlaMkRtanAlaM muni subhadrAgRhAnissaraMtaM vilokya chidra | vilokanaikakAryayA nanAMjA bujhadAsamAkArya taditathamapi subhAuHzIlatvaM prakaTIkRtya tasmai darzitaM, For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | tad dRSTvA zaMkAkulacetA buddhadAsastasyA gRhe gamanAgamanaM tatyAja, vistRtA ca sA vArttAnilArUdeva vRttisakale'pi nagare patha subhadrA nijanimittaM jinazAsanamAlinyamupasthitaM jJAtvA hRdi khinnA satI kAyotsarge cakAra, gRhItazca tayetyabhigraho yadA mamoparitaH kalaMka midamuttariSyati tadaivAhaM kAyo134 sarge pArayiSyAmi atha tasyAH satItvamAhAtmyataH zAsanadevatayA pratyakSIya kathitaM he vatse prA tarahamasyA nagaryAH pratolI kapATAnniyaMtrayiSyAmi tvayA sUvataMtubaddacAkhinyA kUpAjjalaM niSkAsya pratokhI siMcanIyA, evaM kRte satyeva kapATAH samudghaTiSyaMti, jinazAsanApatrAjanA ca vilayaM yAsyati ityuktvA sA'dRzyatA. patha prAtarnagarapratovyanudghATanataH sarve'pi manuSya tiryaMco vyAkulInRya sthitAH rAjJApi tatrAgatya dastyAdiniH kapATA AkarSitAH paraM kenApyupAyena te no TitAH, tadA vyAkulIta nRpatistadaivikakopakRtyaM viciMtya snAnaM kRtvA zuddhavastrANi paridhAya gaMdhadravyayutavalidAnAdi vidhAya kathayAmAsa yaH ko'pi devaH kruddho javettena sarvopari kRpA kartavyA. tadA caMpAnagarIsthA kApi mahAsatI sUtrataMtuvaddacAlinyA kUpAUlaM niSkAsya yadi talena pratolIH siMcayiSyati tadaiva tasyAH zIlamAhAtmyataH pratodayaH samudgha TiSyaMtItyAkAzavANI jAtA. tato For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRti dAnA- rAjhA nijarAjhIH satIzekharA matvAhatAH kiM tu tAsvekApi tatkArya kartuM na zaktA jAtA, tato rA. jhA paTahodghoSaNA kAritA yanagaramadhye yA kApi satI navettayaitatkAryaM kRtvA nagarajanaduHkhaM durIka" tavyaM, paraM nagaranArImadhyAtkApi tatkArya kartuM samudyatA nAnRta. tadA sunaDayA kAyotsarga pArayitvA 135 zva_prati kathitaM he mAtaryadi navadAjhA cettadAhametatkArya vidhAya nagaralokAna saMkaTarahitAna kurve. tat zrutvA hRdygteyojaaraannisskaasyNtiiv sAvadat he satImanye mayA tu prathamata eva tava satItvaM jhAtaM, adhunA lokAnAM tadjhApane kimapi prayojanaM nAsti, ato gRhamadhyasthitaiva tava satItvaM pA. laya ? mAsmAnapi vImApAtraM kuru ? zrutA ca mayA pUrvamapi jainAnAM pAkhamAH, subhA tu maunamAdhAya tahacAMsyavagaNayya snAnaM kRtvA pavitravastrANi paridhAya paMcaparameSTidhyAnaM kurvatI nRpasamIpe prAptA. rAjhoktaM he bhagini nagaralokaM saMkaTavimuktaM kRtvA tava sakalasatIziromaNitvaM prakaTIkuru? tataH sA nRpAdinagaralokaparivRtA kUpopakaMThamAgatya sUtrataMtubaccAlinyA militalokotkaMThayA saha kUpAUlamAcakarSa. atha taGAlamAdAya pratolIpArzve samAgatya tayoktaM yadi mayA manovAkAyAnirakhaMmitaM zI. laM pAlitaM bhavettarhi pratolIkapATA udghadaMtu, ityuktvA tayA pratolIkapATau siMcitau tadaNameva co For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA ghaTitau vaM tayA pratolIvayakapATA udghATitAH, gaganAMgaNaNagatAgaNitadevavaM dairdudu ninAdapUrvakaM vRttijayajayArAvamuccarastisyA upari puSpavRSTirviditA. tatastayoktamaya caturthapratolI kapATayai yA kApi svakIyasatItvakhyApanotsukA caMpAyAM bhaviSyati saivodghATayiSyati. evaM tatsatItvaM dRSTvA'pArapramadolla 136 sitamAnasA nRpAdayo nagaralokA yAzvaryamAsAdya tasyAzcaraNau pUjayAmAsuH, zvazurAdayazca lAvanatavadanAH svakIyAparAdhaM damayAmAsuH, budhadAso'pi taddadaneDuM nirIkSya samudra va harSa kalloloDa - litamAnaso bava. tatastaddattadharmopadezAmRtadhArA siktA nRpazvazurAdinagaralokA gatamithyAtvAtapA jainadharmAnurAgiNo baDhavuH, evaM satIsubhadrayA zIlasalIlato nijakalaMkapaMka durIkRtya jinazAsanaprabhAvanA kRtA kiyatkAlaM gRhasthAvA se zrAvakatvamArAdhya prAMte cAritraM gRhItvA sunadrA buhadAsau svagatau // itizIlakula ke subhadrAsa tI kathA || gAthA - naMdana namayasuMdarI sA / suciraM jIe pAliaM sIlaM // gIdaDapi kALaM / sihiyA viNA vividA || 8 || vyAkhyA - sA narmadAsuMdarI cirakAlaM yAvannaMdatu, yayA kRtrimaM grethilyaM kRtvA vividhA nAnAprakArA vimaMbanAH kadarthanAH sahitAH, nirmalaM zIlaM ca pAlitaM // 8 // For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- tasyAH kathA ce-vardhamAnAnidhanagare saMpratinAmA rAjA, RSanasenAbhidhazca sArthavAhaH parivasati, tasya bhAryA vIramatI, tasyAH sahadevavIradAsAkhyo hau putrI, RSidattAnidhAnA ca putrI, krameNa sA "| yuvajanaspRhaNIyayauvanAvasthA prAptA, bahunniApArivanikapuraisargitAvi mithyAtvatimirAMdhatenya137 | stenyaH sA tatpitRnyAM na dade. anyadA caM'puranagarASTradradattAnidhaH kazcita zreSTI tannagare samAyaH yau. anyadA tena rudradattanAsatyamapi pramANavidAM dayayeva vyomAMbujodAharaNaM nijavadanAMnojena sa| tyIkurvatI nijaprAsAdagavAdasthA sA RSidattA dRSTA. tAM dRSTvA manmathazaraviko rudradatto gatacaitanya zva banava. tatastena svakIyamitrAya kuberadattAya svakIyAniprAyaM nivedya pRSTaM, no mitra rUpanirjita| nirjarAMganAgaveyaM kasya putrI? tenoktaM mitra zyaM jinadharmakatatparasya RSanasenasArthavADhasyAMgajAsti. kiM ca jainaMvinA so'nyasmai kasmaicidapi nijAMgajAM naiva dAsyati. tata zrutvA sa kapaTazrAvakIya nityaM jinapUjAsAdhuvaMdanAvazyakAdikriyAparaH samajani. atha RSabhasenastaM jinadharmaparAyaNaM nija. sAdharmiNaM jJAtvA tasmai nijatanayAM dadau. athAyaM rudattaH zvazuramApRccya RSidattAmAdAya bApuranagare samAyAtastyaktazca tena tatra ji For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- nadharmaH, krameNa RSidattApi bhartRsnehataH saMsargadoSeNa jinadharme zithilA jAtA. krameNaiSA garjiNI jAtA, saMpUrNasamaye tasyA mahezvaranAmA putro jAtaH, krameNa sakalavidyAnyAsaM kRtvA sa yauvanavayaH " saMprAptaH. itazca RSidattAyA vRSJAtA sahadevAnnidha yAsIt , tasya suMdaryAkhyA bhAryA vanava, tasyA ekadA narmadAyAM snAnakaraNAthai dohadaH samutpannastataH sahadevasArthavAhaH RyANakAni samAdAya suMdarIsahito narmadopakaMThe samAgatya tasyA dohadaM pUrayAmAma. tatra ca vyApAre bahulAnaM vijJAya tena narmadApurItyanidhAnaM nagaraM saMsthApyakaM jainamaMdiramapi nirmApitaM. krameNa saMpUrNasamaye tayaikA putrI janitA. zreSTinA putravattasyA janmamahotsavaM kRtvA narmadAsuMdarIti nAma dattaM. atha krameNa zazilekheva vardhamAnA sakalakalAkalApabaMdhurA sA yauvanaM prAptA. yathaikadA RSidattayA tasyA avarNanIyarUpalavaNimAdiguNAn zrutvA ciMtitaM cedeSA mama putrasya mahezvarasya pANigrahaNaM kuryAttadA me mano. 'bhilASaH saphalInaveta, paraM mAM jinadharmaparAGmukhI vijJAya mama nAtA tAM nijatanayAM mama putrAya naiva dAsyatIti ciMtayaMtI sA vilApaM kartu lagnA. tAvadradattena tatkAraNaM pRSTA sA nijahRdayagatAnni lApaM kathayAmAsa. tat zrutvA sopi ciMtAcAMtacittaH samajavata. atha pArzvasthena mahezvareNa tavR / For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 137 dAnA- tasyAH kathA cecaM-vardhamAnAnidhanagare saMpratinAmA rAjA, RSanasenAbhidhazca sArthavAhaH parivasati, tasya bhAryA vIramatI, tasyAH sahadevavIradAsAkhyau do putrau, RSidattAnidhAnA ca putrI, krameNa sA yuvajanaspRhaNIyayauvanAvasthAM prAptA, bahunniApAridhanikaputraisargitApi mithyAtvatimirAMdhatejyastenyaH sA tapitRnyAM na dade. anyadA caMpuranagarAjudradattAnidhaH kazcita zreSTI tannagare samAya. yau. anyadA tena rudradattanAsatyamapi pramANavidAM dayayeva vyomAMbujodAharaNaM nijavadanAMnojena sa| tyIkurvatI nijaprAsAdagavAdAsthA sA RSidattA dRSTA. tAM dRSTvA manmathazaraviko rudradatto gatacaitanya zva banava. tatastena svakIyamitrAya kuberadattAya svakIyAniprAyaM nivedya pRSTaM, no mitra rUpanirjitanirjarAMganAgaveyaM kasya putrI? tenoktaM mitra zyaM jinadharmaikatatparasya RSanasenasArthavAhasyAMgajAsti, kiM ca jainaMvinA so'nyasmai kasmaicidapi nijAMgajAM naiva dAsyati. tata zrutvA sa kapaTazrAvakI nya nityaM jinapUjAsAdhuvaMdanAvazyakAdikriyAparaH samajani. atha RSabhasenastaM jinadharmaparAyaNaM nija. sAdharmiNaM jJAtvA tasmai nijatanayAM dadau. athAyaM rudattaH zvazuramApRcchya RSidattAmAdAya caM'puranagare samAyAtastyaktazca tena tatra ji For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA-| nadharmaH, krameNa RSidattApi bhartRsnehataH saMsargadoSeNa jinadharme zithilA jAtA. krameNaiSA garbhiNI na jAtA, saMpUrNasamaye tasyA mahezvaranAmA putro jAtaH, krameNa sakalavidyAnyAsaM kRtvA sa yauvanavayaH saMprAptaH. ztazca RSidattAyA vRSJAtA sahadevAnnidha thAsIt , tasya suMdaryAkhyA bhAryA banava, tasyA 130 ekadA narmadAyAM snAnakaraNArtha dohadaH samutpannastataH sahadevasArthavAhaH RyANakAni samAdAya suMda. rIsahito narmadopakaMThe samAgatya tasyA dohadaM pUrayAmAsa. tatra ca vyApAre bahulAnaM vijJAya tena narmadApurItyannidhAnaM nagaraM saMsthApyakaM jainamaMdiramapi nirmApitaM. krameNa saMpUrNasamaye tayaikA putrI janitA. zreSTinA putravattasyA janmamahotsavaM kRtvA narmadAsuMdarIti nAma dattaM. atha krameNa zazilekheva vardhamAnA sakalakalAkalApabaMdhurA sA yauvanaM prAptA. thathaikadA RSidattayA tasyA avarNanIyarUpalavaNimAdiguNAn zrutvA ciMtitaM cedeSA mama putrasya mahezvarasya pANigrahaNaM kuryAttadA me mano. 'bhilASaH saphalInaveta, paraM mAM jinadharmaparAGmukhI vijJAya mama jAtA tAM nijatanayAM mama putrAya naiva dAsyatIti ciMtayaMtI sA vilApaM kartu lagA. tAvadradattena tatkAraNaM pRSTA sA nijahRdayagatAni lApaM kathayAmAsa. tat zrutvA so'pi ciMtAcAMtacittaH samajavata. atha pArzvasthena mahezvareNa tavR / For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA tAMtaM karNagocarIkRtyoktaM he pitarau yuvAM viSAdaM mA kurutaM, ahameva tatra gatvA kenApyupAyena tAM jana pariNIya samAgamiSyAmItyuktvA sa zIghrameva tatrAgatya mAtulAya militaH, tataH krameNa tena vina | yAdiguNagaNairmAtulAdInAM manastathAvarjitaM yathA te sarve'pi tasyopari harSollasitahRdayAH saMjAtAH, 13 mahezvaro'pi nityaM nijazudhanAvena devaguruvaMdanAvazyakAdikriyAnirjinadharmArAdhakaH sama nRt. aya taM tathAvidhaM jinadharmaparAyaNaM vijJAya mAtulena tasmai narmadAsuMdarI pariNAyitA. kiyatkAlaM tatra sthitvA sa zvazurAyA tAmAdAya nijanagare samAyAtaH, vadhUsahitaM nijatanayaM samAgataM dRSTvA pita. rAvatyaMta pramudaM prAptau. krameNa narmadAsuMdaryA zvazurAdIna pratibodhya mithyAtvaghorasAgare nimaUtaH sa. mudhdhRtya sarve'pi te jinadharmekayAnapAtre samAropitAH. ayaikadA sA narmadAsuMdarI gavAdasthA nijavadanato divApi nagarajanAnAM caMdrodayantramaM kArayaM tI tAMbUlaM carvatI niSTIvanaM cakAra. akasmAca tanniSTIvanaM pathi gabato jainamunerekasya mastakopari | patitaM. muninoktaM yadyevaM tvaM munInAmAsAtanAM karoSi tena tava bharturviyogo caviSyatIti nizamya | bhayasahitaM viSAdaM dadhAnA sA tUrNameva gavAdAuttIrya munezcaraNayonamaskRtyAnupayogato vihitaM ni. For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | jAparAdhaM kamayAmAsa. muninoktaM he mahAnunAva ! mama hRdaye manAgapi krodho nAsti, manmukhAdetapani hAkyaM vRSyaiva nirgataM tena tvaM khedaM mA kuru? atha narmadAsuMdarI svakarmaNAmeva doSaM dadatI gRhe sa. mAgatA. zrayaikadA mahezvaradatto vyApArArtha dIpAMtaraMprati prasthitastadA mohAkulamAnasayA striyA na. NitaM he svAmitrahamapi navatA sArdhameva samAgamiSyAmi, yato navadiyogaM soDhumahamazaktaiva. tasyA atyAgrahaM vijhAya so'pi tayA saha pravahaNArUDho dIpAMtarapati calito'vagAhitazca tena nRyAn paM. thA. athaikadA rAtrau pravahaNamadhye kenacitpuruSeNa gAyanaM kartuM prArabdhaM. tannizamya narmadayA bharturagre kathitaM he svAmin yo'yaM puruSo gAyati, tasya zabdAnusAreNAhaM jAnAmi yadayaM puruSo zyAmavarNaH sthUlahastapAdo durbaladeho maSAMkitaguhyasthAno dvAviMzativarSapramANo vizAla hRdayazcAsti. tat zrutvA na; ciMtitaM nUnamiyamasatI vartate, nocediya metAdRzI vArtA kathaM jAnIyAt ? atha prabhAte tena sa puruSo dRSTaH, pRSTazca tadA tatsarvamapi yathoktaM militaM. atha zreSTinA nijahRdayodtakodhAnalamavasarevaNanasmanAgadya sthitaM. - itaH katicidivasAnaMtaraM sadAsaddIpamAsAdya nAvikaiH kathitaM bho lokA ahamatra pravahaNaM sthiH / For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daanaa| tAtta rIkaromi, ayaM sadAsaddIpaH sabhAyAtaH, yaH ko'pi jaleMdhanAdigrahaNenavettena tata zIghrameva grAhyamityuktvA tena pravahaNaM sthirIkRtaM. sarve'pi lokAstatra zanaiH zanairuttIrya jalaMdhanAdisaMcayaM cakruH. zratha mahezvareNApi tayA narmadayA sahottIrya ciMtitaM kimahametAM puHzIlAM jaladhau nidhAnIkaromi vA viSaM datvA yamakiMkarItvaM prApayAmIti vicArayan sa tayA saha krImAbhiSeNa kadalIkAnane samAgataH, suptazca daNaM kadalIdalakomalazayyAyAM. atha tatra narmadAsuMdarI yAMdolitakadalIdalAliniH suranivanavAtaistUNe nighAM prAptA. evaM sukhasuptAM tAM tatraiva vimucya mahezvaradattastUrNaM tataH samudAya ra. nAkarataTamAgatya pravahaNopari samArUDhaH, kathitaM ca tena kapaTakuTilacetasA nAvikAdilokAnAM puro yanmama mahilA sadasaditA, ahaM ca kathamapi prapalAyyAgato'smi, nizAcaraprakarAzca pRSTe samA. gati, tata itastUrNa pravahaNaM sajjIkRtya vAhayata ? iti zrutvA nayAkulacetaso nAvikA putaM tataH potaM vAhayAmAsuH. atha potasthitena mahezvareNa ciMtitaM samyagjAtaM yadhyapagatalokApavAdaM mayaiH SA duHzIlA tyaktA. atha pavanapreritaH poto'yaM yavanadIpe prAptaH, kiyatkAlAnaMtaraM sa zreSTI tato va | hudhanamupAya' nijagRhe samAyAtaH, kathitaM ca tena nijaparivArAya rAdAsanadANAdi nijabhAryAsvarU For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- paM, zucaM prAptena parivAreNa ca tasyAH pretakAryAdi kRtaM, mahezvarazcAnyAM bhAryA pariNItavAna. aya ta. satra suptonitA narmadAsuMdarI tatra nijabhartAramadRSTvA hRdayAsphoTaM pUtkAraM kurvatI vividhavilApairvanavAsi jaMtUnapi rodayaMtI hA nAtha mAmihaikAkinI muktvA tvaM kathamavraja iti punaH punaH prajaTapaMtI naya 142 nAzrujalairvanavRdasaMcayAna siMcayaMtI vadanato dIrghoSNaniHzvAsAnniSkAsayaMtItastato'TatI taTinIpatesta TamAgatA. paraM tatrApi pravahaNamanAlokya hRdayodmRtAtIvaHkhato mUrga prAptA. surabhizItalAnilataH punaH sacetanIya nAnAvilApamukharIkRtakAnanaiSA ciMtayAmAsAyAnanyazaraNAyA mamAtmaghAta eva zaraNaM. punastayA ciMtitaM saMsArasAgarataraNaikayAnapAtranibhajinAgame pratiSidhvAlamaraNakaraNato na ma. mAtmanaH kApi zreyo'rthaprAptiH, kiM ca na jAne'hamatra naLa kathamekAkinI tyaktA ? nUnaM mayA tadA yA jainamunerAzAtanA kRtA tanme puSkarma nadayamAgatameva. iti vicArya sA mRttikAta ekAM zrIjinapratimAM kRtvA sarvadA tatra pUjayati vanaphalAdi ca nadayati. zcha sA namaskAradhyAnaparAyaNA sva. karmaniMdanatatparA dharmapracAvato vanavAsikarapANibhiranupachutA nijasamayaM gamayAMcakAra. / athaikadA tasyAH pitRvyo vIradAsAbhidhAno babarakulaMprati gabana jaleMdhanAdyartha pravahaNasthastatra For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 143 dAnA- samAgatastena ratnAkaropakaM bramaMtI narmadAsuMdarI vIdayopalAditA ca. vismayamApanena tena pRSTaM he putri tvamatraikAkinI kathaM samAgatAsi ? ityuktA sA nayanAnyAmaNi muMcatI sakalamapi nijavR ttAMtamAditaH kathyayAmAsa. atha vIradAsastAmAzvAsya nijapravahaNamadhye samAropyAgre calitaH, krameNa babbarakule samAgatya rAjhazva prAbhRtaM datvA sa sukhena tatra vyApAre samudyato'navata, narmadAsuMdaryapi tava sukhena tiSTati. atha tasyAM nagaryAmekA hariNyannidhAnA rUpajitanirjarAMganA vArAMganA vasati, tasyai saMtuSTena rAjhaivaM varo datto'sti yadyaH ko'pi nUtanavyApArI atra samAgabet sa tasyai vArAMganA yai dInArasahasramarpayeta. atha vIradAsaM tatAyAtaM zrutvA tasyA vArAMganAyA dAsI taddInArasahasraM gRhItuM tatpArzva samAyAtA. tatra rUpalavaNimAdininikhilanagaranArIgarvatiraskAriNI narmadAsuMdarI vilokya vismayamApanA gRhe samAgatya sA hariNIprati kathayAmAsa, he svAmini ! mayAdya vIradAsagRhe nikhilanAgarapuruSavazIkaraNaikalavaNimA yaikA pramadA vilokitA sA cedasmadgRhe bhavettadA nUnaM ka pavalsyeva gRhAMgaNe praphullitA jJAtavyA. zto vIradAso hariNyai dInArasahasraM samarpayituM tadgRhe | samAgataH, hariNyA ca dInArasahasraM gRhItvA miSTavacanasatkArAdibhistasya mano vazIkRtya tatpAtti For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 144 vRtti dAnA | nAmAMkita mukAdhigatA. vyatha vIradAsastato niHsRtya vyApArArthamanyeSAM vyApAriNAM gRhe gataH, tadavasaraM prApya kapaTapeTayA dariyA dAsyai kathitaM tvametanmuDikAnijJAnaM darzayitvA tatpitRvyAkArachadmanA tAM yuvatIM drutamAnaya ? patha saipA kapaTapATavopetA ceTyapi tathaiva kRtvA narmadA suMdarIM ta trAnayAmAsa vezyayA ca sA migRhe guptIkRtA. yatha nijasthAnaM samAgatena vIradAsena narmadAmanAlokya vyAkulIya nagaramadhye sA gaveSitA. paraM tAM nirmAgyo lakSmImiva kutrApyalabdhvA sa ha. riNIgRhe samAgataH tena tasyai bahudhA pRSTaM paramanRtaikakhanyA tayA satyaM na jalpitaM nRridivasAnaMtaraM narmadAgaveSaNazrAMtaH zokAkulamAnasaH sa tato niHsRtya bhRgukalapure samAyAtaH paya tabaiko jinadAsAnidhAnaH paropakAraikadadAH zrAhavaryo vasati, tatpurato duHkhitena vIradAsena nijasakalo'pi vRtataH kathitastadA tenoktaM he baMdho tvaM khedaM mA kuru ? yadaM buddhiprayogeNa nizcitaM narmadAM samAna . yiSyAmItyuktvA dayAtaH karaNena tena krayANakaiH pravahaNAni pUritAni, prasthitazca sa kabarakulaMti. ito vIradAsagamanAnaMtaraM vArAMganAyA sA narmadA migRhAdvahirniSkAsitA, kathitaM ca tasyai tvamatha vArAMganAcAramaMgIkuru? bhuMdava ca viyogarahitAni viSayasukhAni ? narmadayA tu tatkathamapi nAMgI - Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnAH kRtaM, vezyayA paMcazatakazAprahArastAmitApi sA svakIyazIlanaMgaM kartuM manasApi naibat. to daivayoH / jana gena narmadAzIlamAhAtmyatastadine eva hariNI mRtA. tadA bhItAbhiranyAjistatparivAravezyAniH sA narmadA gRhAniSkAsitA. itazca rAjhA tapAdi zrutvA tadAnayanArtha nijapradhAnapuruSapreSaNapUrvakaM su. 145 khAsanikA muktA. atha narmadA svazIlaradANAthai buddhimupAya' kRtrimaprathilatvamaMgIkRtya sukhAsanikAmavagaNayya taiH sArdhaM calitA, mArge ca prathilevAnekavidhAni kutUhalAni kurvatI paMkilamekaM palvalaM vIkSya tatra patitvA zarIre ca kardamalepaM kRtvA lokAnAM puraH kathayati, no lokA yUyaM pazyatAI mama zarIre kastUrikAlepaM karomi, kiM ca yaH ko'pi janaH samIpe samAyAti taMprati sA kardamamu. | bAlayati, hastAnyAM ca dhUlimutpATya svazirasi niHkSipati, lokAMzcaivaM dhUlidhUsarAna vidadhAti. ta taH pradhAnapuruSe rAjho'ye tasyA prathilatvaM jJApitaM, rAjJA mAMtrikAnAhRya nAnAprakAramaMtrataMtrAdiprayogaH kAritastena tveSA savizeSaM svakIyagrathitatAM prakaTIkRtya dhUlipASANAdInadipata. aya tAM prathilAM jhAtvA rAjhApi sA tyaktA. atha sA nAgaramiMnAdibhirupatA nijagrathilatAM prakaTayaMtI nagaramadhye | paribramati. ito'sau jinadAsazreSTI pravahaNayuto babbarakule samAgata eva miMjagaNaiH pariveSTitAM ji For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 146 dAnA | nastavanAnyuccArayaMtI itastataH paribhramaMtI grathilAM narmadAM vilokayAmAsa zreSTanA ciMtitaM nUnameSA vRttithA nAsti zreSTA tasyai proktaM he putra tvaM mAM jayaM kuru ? iti zrutvA narmadayA zizavo bhApayitvA dUraM niSkAsitAH, tadA zreSTinA pRSTaM he putra keyaM te'vasthA ? tava pitRvyavIradAsakathana todaM bhRgu nagaravAstavyo jinadAsanAmA zreSTI te zuddhyarthamevAtrAyAto'smi tat zrutvA hRSTA narmadA nijodaMtakathanapUrvakaM bANa he tAta mAmasmAtsaMkaTAnniSkAsaya ? jinadAsenoktamatha tvayA rAjamAnagaranArI pAnI ghaTAH karkarAdiprayogeNa aMjanIyAH, vyaya tatsaMketapurassaraM tau dvAvapi nagaramadhye samAgatau, tatra narmadA hAsyAdivividhakutUhalAni kurvatI nagaranArIziraH sthAna kUpobhdhRtajalabhRtaghaTAna karkarAdinirvagaMja, gatazca rAjJo'gre nAgarajanakRtastatpUtkAraH, rAjJoktamasti ko'pIdRzo naro ya etAM puramadhyAdvahirniSkAmayeta. vezyAmaraNato bhItAnAM nAgarANAM madhye kenApi tatkArya nAMgIkRtaM tadA jinadAsenAgatyoktaM svAmiMzcettavAjJA tarhi dvIpAMtaragamanotsuko'hamenAM pravahaNe samAropya dvIpAMtare nayAmi, rAjJA tu harSeNa nagarajanapriyaM tatkArya tasmai samarpitaM . patha jinadAsena nRpAjJayA lokAnAM darzanAya balAtkAreNa tasyAzcaraNau nigamitau badhvA For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA| ca tasyA hastau sA pravahaNamadhye muktA, vAhitAni ca pravahaNAni, pathi tayA sarvagrathilatAM tyaktvA pani snAnaM kRtvA jinadAsadattavastrAnuSaNAni parihitAni. krameNa pravahaNAni bhRguko prAptAni, militA | ca narmadA nijapitRvyAya, pitRvyo'pi hRSTaH sana jinadAsasya mahopakAraM manyamAnastayA saha narma147 dApuryA samAgatastAM dRSTvA sarvamapi kuTuMbaM pramuditaM, tayApi sarva nijavimvanaM kuTuMbAne prakaTIkRtaM. prayaikadA jhAnI munirekastatra samAyAtastaMprati vaMdanArtha sarve gatAH, dezanAMte narmadApitrA pRSTaM he nagavan kena karmaNA narmadA duHkhinI jAtA? muninoktaM sA pUrva nave narmadAnadyadhiSTAyikA devyAsIta, ekadA zItAdiparISahasahanArtha sAdhurekastatra samAyAtaH, taM vIdaya mithyAtvanAvena tayA tasyo pasargAH kRtAH, paraM sAdhu nizcalaM jhAtvA taM dAmayitvA samyaktvamaMgIkRtaM. tatazyutveyaM tava tanayA na maidAsuMdarI jAtA. navAMtarAnyAsatasta!tpattisamaye tasyA mAturnarmadAnadIsnAnadohado jAtaH, sAdhUpa sargakaraNatastayA ca sukhaM prApta. iti zrutvA narmadayA jAtismaraNaM prApya dIdA gRhItA, ekAdazAMgA. nyadhItya vividhatapasA zarIrazoSaM vidhAyaikadA sA parivArayutA caMdrapurIM samAgatA, mahezvaradattopAzraye | ca sthitA zvazrUzvazurabhAdInupalakSya dharma zrAvayati, paraM te tAM nopaladayaMti. athaikadA tayA mahA For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | satyA svalakSaNAdIni vyAkhyAtAni yatsvarazravaNenaivevaM puruSAdInAM varSAkAra tilama varSAdIni jJA vRtti yaM tata zrutvA mahezvareNa ciMtitaM yadyevaMvidhaM varNanaM zAstramadhye varttate, tadA nUnaM mayA sA nirapa rAdhA priyA parityaktA iti ciMtAkulahRdayena tena pRSTaM he mahAsati uktajJAnayuktA mayaikA nirdoSA 14 mama strI parityaktA sAtha kIdRzI bhaviSyati ? sAdhyoktaM tvaM khedaM mA kuru ? saMvaiSAhaM narmadA suMdaryasmItyuktvA pratItyarthaM tayA sarvo'pi saMketitavRttAMtaH kathitaH atha tAmupalakSya mahezvareNa kSamA yAcitA, sAdhyoktaM naiSa tava doSo mama karmaNAmevAyaM doSaH, tato mahezvaraRSidatte vairAgyato dIdAM ja. gRhatuH krameNa te trayo'pyanazanaM kRtvA devaloke gatAH, javaikena ca moda gamiSyaMti. // iti zIkulake narmadA suMdarIkathA // gAthA - bhadaM kalAvaIe / jIsaranaMmi rAyacattAe // jaM sA sIlaguNeM / chinnaMgA pu navA jAyA // 5 // vyAkhyA - kalAvatyAH satyA naI kalyANamastu, raudrAraNyamadhye rAjJA tyAji - tA yA sAkhazIlaguNena kRtvA vinnAMgA satI punarnavA jAtA. || [ // tasyAH kathA cevaM-- jaMbUdvIpe maMgalAvatIvijaye zaMkhapure nagare zaMkhanAmA rAjA rAjyaM karoti, yathaikadA videzAgatatannagara For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAta dAnAnivAsinAgazreSTiputradattena rAzo'gre prAbhRtamAnIya muktaM. kuzalodaMtapUrvakaM rAjJA pRSTaM cetkimapyAzca rya vilokitaM bhavettadA kathaya ? tenoktaM he svAmin devazAlanagare mayaikastriyo mahAsvarUpaM dRSTami tyuktvA tena rAjho'ye tatpratikRticitrapaTTo muktaH, tad dRSTvA rAjhoktaM bho datta nUnamiyaM kApi devI14e va dRzyate mAnuSyA daM rUpaM tu purlabhaM. dattenoktaM svAminniyaM devazAlapureziturvijayasenarAjJaH zrI | matIrAjhIkuddayujavAyAH kalAvatyAH pratikRtirasti. yA caivaM pratijJA kRtAsti yadyaH ko'pi mama ca. tuHpraznAnAmuttaraM pradAsyati tasyaivAhaM pANigrahaNaM kariSyAmi. athaikadA rAjJA mAMpratItyAdiSTaM yadasyAH kalAvatyA yogyaH ko'pi rAjakumAro gaveSaNIyaH,ta. t zrutvAhaM tasyAH pratikRtimAdAya bhavaMtaM ca tadyogyaM jJAtvAtra samAgato'smi. tat zrutvA madanAturamAnasena rAjhoktaM he datta yena kenApyupAyena maccittadhanacaurikAM tAM dApaya ? dattenoktaM he rAjan ! yuSmadbhiH sarasvatI samArAdhanIyA, yathA taccatuHpraznapratyuttaradAnapUrvakaM sA navataH sulanA navet. tata zrutvA rAjA brahmacarya pAlayana sarasvatIsamArAdhanatatparo jAtaH, saptame dine sarasvatyA pratyadIyoktaM he vatsa tava karasparzanamAtreNaiva stanasthaputtalikA taccatuHpraznAnAmuttarANi dAsyatItyuktvA sA tiro. For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA-| RtA. atha zaMkharAjA hRdayagatatatprAptyagilASaprerito dattasahito devazAlapuraMprati prasthitaH, zaMkharA jAnaM tatrAgataM jhAtvA vijayasenarAjhA mahatAbareNa tasya pravezamahotsavaH kRtaH, atha nRpatikAri. tasvayaMvaramaMDape dAnazAlAyAM bhojanArthino viprA va kanyArthino'ne ke rAjAno militAH, atha zve. 150] nAMbaropazobhitA hRdayasthitamuktamAlA nAnAlaMkaraNAlaMkRtAMgopAMgA hastanyastavaramAlA kalAvatI sva. yaMvaramaMDape vidagdhasakhIyutA samAyAtA. atha pratihArI jagAda-nRpati saghalA bolajo / cAra bo. la suvicAra / / kavaNa deva guru tatva kuNa | satva kaho kuNa sAra // 1 // tat zrutvA kecitAjA. no hari kecidrahmANaM keciviSNu devaM kathayati. gurutatvasatvAdisvarUpavArtAmapi ko'pi na jAnAti. atha zaMkharAzA tatpaznottaradAnArtha staMnyastazAlanaMjikopari svahasto nyastaH, tadaiva sA ja. TipatA yena puruSeNa mama mastakopari hasto vinyastastasya satpuruSasya mahimnAhaM pratyuttaraM yahAmItyu. ktvA sovAca-vItarAga devo guru / paMcamahAvatadhAra // dayAdharma e tatva / satyeMdriyajaya sAra / / // 1 // iti svakIyacittakalApikAdaMbinIvanitulyaM praznottaradhvaniM zrutvA mayurIvAmaMdAnaMdasaMdohyu | tA kalAvatI DutaM zaMkharAjakaMThe varamAlAM cikSepa. zratha tAM sumuhUrte pariNIya zaMkharAjA nijanagaraM For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA ) prati prasthitaH, mahotsavapUrvakaM purIpravezaM vidhAya kalAvatyA saha viSayasukhaM bhuMjAno'yaM sukhena rAjyaM vRttikAvatyA svapne kAmakuMbhaM vIkSya rAjJe tada jJApitaM rAjJoktaM he priye sarvazulakSaNopeto rAjyAradhuraMdharaste manojJaH putro naviSyati yatha kalAvatI sagarbhA vijJAya vija151 yasenarAjJA sA nijapradhAnapuruSAn saMpreSya svagRhe samAhRtA. taiH pradhAnapuruSaH sada kalAvatyarthe tAvA jayasenena manoharavatropete dve jAbharaNe preSite ghyAstAM rAjhyA tu tadA nRpaNavastrANi rAjJo 'darzayitvaiva peyAM muktAni yatha teSAM pradhAnapuruSANAM mahatAgraheNApi rAjJA nijarAjhI na preSitA. tataste vyATya nijanagaraMprati gatAH. kadA kalAvatI jAbharaNe paridhAya dAsyavinodaM kurvatI sakhInAmagre kathayati, he sa ! yena puruSeNa mamaitAnyAnaraNavastrANi muktAni tena saha mamAtyaMtaprItirvartate, kadA sa divasaH samAyAsyati yadAhaM tena sad mikhitvA mamAtmAnamamaMdAnaMdasaMdohaparAkASTAM prApayiSyAmItyAdimizrazabdAnuccArayaMtyeSA pravannasthitena rAjJA dRSTA tat zrutvA ca krodhAdhmAtacitto rAjA vicArayAmAsa yadasyAH kenApyaparapuruSeNa sArdhamavarNanIya sneho varttate yasyainAnyudgArasanninAni vacanAni tasyA duH For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA-| zIlatvaM prakaTIkurvati. ayAsyAH parityAga eva yukta iti vicArya tena rAtrau mAtaMgIhayamAyoktaM yuvAnyAM kalAvatI rathe samAropya vanamadhye nItvAnuSaNayutaM tasyA hastakSyaM ca vedayitvA. tAM ca ta traiva muktvAtrAgatya tastadvayaM me samarpaNIyaM. atha te mAtaMgyau tAM sthAdhirUDhAM kRtvA'raNye samAgatya 151 kathayAmAsatuH, he mAtana jJAyate yatkena kAraNena rAjJA tvaM parityaktetyuktvA rAjJa zrAdezastasyai tA. nyAM proktaH, tata zrutvaiSA vividhAna vilApAna karoti, itastAnyAM tasyA hastAklaMkArayutau vedayitvA prasthitaM. atha mahAvedanAvyAkulayA tayA tatra putraratnaM prasUtaM, paraM kararahitA sA tasya jalazuhiM kaH tumapyasamarthAsIta. itastasyAH zIlamAhAtmyatastatra jalavRSTirjAtA, nadyAM ca jalapUraM samAgataM. evaM meghavRSTayaiva tatputradehazuhirjAtA, tatastayA kiMcidanukUlaM svadaivaM vijJAyoktaM yadi mayA trikaraNazu. dhyA zIlaM pAlitaM bhavettadA mama karau punaH samAgatAM. tatdaNameva gaganAMgaNAtkusumavRSTipUrvakaM ta. syA alaMkAropetaM karayugalaM sthAnasthitaM vanava. ayaiSA nijAnakamAdAya taTinyaparataTe saMprAptA. i. tastatra snAnArthamAgata eko vRdhastApasastAM tathAvasthAmaciraprasavinIM vijJAya dayADItaHkaraNaH katha. yAmAsa, he sujage he putri! etadavasthayA tvayAtra vane sthAtumayuktamato mamAzrame samAgacetyuktvA For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CI dAnA- sa tAM svAzrame samAnItavAn. tatastAM khitAmAzvAsya tApasena pRSTaM he putri! tvaM kasya nAryA? kaH / jana smAcAsannaprasavinyapyaraNyamadhye samAgatA? tata zrutvA kalAvatyA svakIyaH sakalo'pi vRttAMtastApasA ya kathitaH, kRpAbunA tApasena sA punarapyAzvAsya svAzrame raditA. dharmadhyAnayutA sA tatra sutasahi| tA nijasamayaM gamayAMcakAra. atha mAtaMgIyugalenAlaMkArasahitaM kalAvatIkarayugalaM rAjho'gre muktaM, rAjA tadalaMkAraM yAvad gRhNAti tAvattadvaMdhujayasenakumAranAmAMkitaM dRSTaM, tataH saMbrAMtena rAjJA tasyAH sakhI taviSaye pRSTA, ta. yoktaM svAmin devazAlanagarAgatapradhAnapuruSANAM hastena rAzyA jAtrA jayasenenAnuSaNavastrAdIni nijanaginIkRte preSitAnyajavan , tata zrutvA rAjJA te pradhAnapuruSA bAhya pRSTAstadA taistathaiva yathAsthitavRttAMto niveditaH, tata zrutvA rAjA vajAhata va nizcetanIya mau papAta. pradhAnAdiniH zItalAnilajalAdibhiH sacetanIkRto nRpo vividhAna vilApAna kartu pravRttaH, virahAnaloddvatAMgAra rAzibhistanmukhakamalaM mlAniM prAptaM. suHkhavyAkulo'sau vahnau praveSTuM samudyato'nRt. tadA dattavyava| hAriNA samAgatya rAjJe vijJaptiH kRtA, he svAmina saptadivasAvadhi tvaM pratIdAsva yAvadahaM tatra gatvA For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA| tasyAH zuhiM kariSye. iti rAjAnaM pratibodhya sa tAM gaveSayitumaraNyamadhye jamaNaM cakAra. itastena vRtti saridupakaMThe katicittApasA dRSTAH, tenyastena pRSTaM jo tApasA navadbhiH kiM kAcidekAkinI mahi. lAtra dRSTA ? tairuktaM tava tayA sAdha kiM kAryamasti ? tatastena sarva vRttAMtaM kathayitvoktaM he tApasA. 154 stasyAH kalAvatyA viyogena rAjA nijadehaM tyajati, tato yadi sA cetsamAsAdyate tarhi jIvita. dAnapuNyaM bhavet. iti zrutvA tairanumitaM nUnamayaM rAjJaH pradhAno'stIti vicArya tairdattAya putrasahitA sA kalAvatI darzitA. dattaM dRSTvA kalAvatyA nayanAnyAmazrudhArA patitA, tato'sau tAmAzvAsya rAjho vRttAMta nivedayAmAsa, kathitaM ca punastena he nagini kRtaM karma vinA juktaM naiva prahIyate, tIrthaka rAdisatpuruSA api nijakarmaphalAni bhuktvaivAdhigatAnaMtasaukhyAtmakamodAnAjo jati. atha tvaM nijavadane'darzanato virahavamavAgnidagdhaM nRpahRdayAnaMdamahodadhiM capalamulasitaM kuru? anyathA nRpo nU namagnau pravizyAtmaghAtaM kariSyati, atha kalAvatI tApasAnApRcchaya dattena saha rathasthitA cavAla, tU. rNa ca nijanagaraparisare prAptA. rAjApi tAmAgatAM zrutvA nayanAnyAmazrUNi muMcana putaM sanmukhamAga| taH, nijAparAdhaM ca dAmayitvA mahotsavapUrvakaM putrasahitAyAstasyA nagarapravezamakArayata, tatoMgajanma For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- no'pi tena svapnAnusAreNa pUrNakalaza iti nAma dattaM. ayaikadA kalAvatyA rAjJe pRSTaM he gvAmin ! vana| kenAparAdhenAhaM vanamadhye tyaktA kRtA ca binnahastA? tadA lajjitena rAjJA proktaM he na tvaM tu | sarvathaiva gatakalaMkAsi, mayA tu kiMcitpUrvaduSkarmAnusAreNa yattvayi yanAcaraNaM vihitaM tanmAtaMgairapi 155 na kriyate, iti kathayitvA tena sarvo'pyudaMtaH kathitaH. itastatraiko jhAnI muniH samAyAtaH, rAjA kalAvatyA saha muni naMtu samAgataH, muninA deza nA dattA, tata zravaNAnaMtaraM rAjJA mastakeMjaliM kRtvA pRSTaM he jagavannanayA kalAvatyA kimetatkarmopA. rjitaM yena mayA niSkalaMkApi sA chinnahastA vihitA. muniruvAca he rAjan ! zrImahAvidehe mAheM drapuranagare vikramAnidharAjho lIlAvatyabhidhabhAryAkudisamudbhavA sulocanAhvayA putrI banava, krameNaiSA yauvanaM prApyaikadA nRpotsaMgapaMkaje haMsalIlAyitaM dadhau. tadaikena kenacitpuruSeNaikaH zuko rAjJe prAbhRtIkRtaH, patito'sau zuko rAjJe madhuravacanairAzIrvAdaM dadau. tuSTena rAjJA sa zuko nijaputryai samarpita taH, rAjakumArI taM zukaM suvarNapaMjare nidipya tasmai gadANakRte dADimadAdAdi dadAti. aya krameNa | tasya zukasyopari tasyAtyaMtaprItiH saMjAtA, dANavAramapi sA tasya virahaM na sahate. ekadA sA su For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- locanA nijAnaMdamahodadhItulyaM taM zukaM kanakapaMjaragataM haste gRhItvA krImodyAne sImaMdharasvAmi prAsAde gatvA prabhuM namaskRtyAnekarasikakAvyaiH stuti kartu lamA. tadA rAjakumArIhastasthasuvarNapaMjara gataH zuko'pi tAM prapratimAM dRSTvA ciMtayAmAsa mayA tvevaMvidhA pratimA nUnaM kApi dRSTAsti. iti 156 ciMtayatastasya jAtismaraNazAnaM samutpannaM, tena sa nijapUrvabhavaM ciMtayituM lamo yathA mayA pUrvabhave cAritraM prApya zAstrANyadhItyApi vastrapustakapAtrAdimuyA cAritraM virAdhya nijajhAnaM vRthA nirgamitaM. tataH kAlaM kRtvAhamatra vane zuko'navaM. atha mayAdyaprabhRti sarvadA pramenaM praNamyaiva nojanaM kartavya mityanigrahastena gRhItaH, atha sulocanA zukasahitA punaH svagRhe mamAyAtA, ditIyadine sulo. canayA yadA sa zuko hemapaMjarAbahirniSkAsya svahaste gRhItastadA 'namo arihaMtANaM' ityuccaran samuDDIya tatra prAsAde gatvA pravapratimAM praNamya bahirAgatya sa vanaphalAni nadayituM lamaH, sulocanA tvatra zukavirahAturA caMDavinA cakorIva vividhAn vilApAMzcakAra. evaM rudanaparAM tAM jJAtvA padAtayaH zukAnayanArtha dhAvitAstaizca tatrAnataruzAkhAyAM zukaM vilo. |kya gRhItvA capalaM kumArikAyai samarpitaH, sulocanayA krodhe naitasya gatinaMgakRte pArzvato dAvapi For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA padau ditau svarNapaMjare ca sa nikSiptaH, atha tatrasthena tena ciMtitaM dhigastu mAMprati yanmayA pUrva nave cAritraM virAI tenAtra nave mama pAravazyaM saMprAptaM. atha gRhItanijAbhigrahapAlanabahAdaro'yaM jinadarzanavaMcita thAhAraM parityajyAnazanaM gRhItvA saudharme devaloke devo jAtaH. sulocanApi zu. kazokavirahAturA'nazanaM pratipadya saudharmadevaloke zukadevapriyA jAtA. tatazyutvA he rAjana sa zu. kajIvastvaM jAtaH, sulocanAjIvastu kalAvatI jAtA. evaM bhavAMtare'nayA yata zukapadAdayaM ditaM te. na karmodayena tvayaitasyA hastau ditI. etat zrutvA nRparAzyorjAtismaraNaM samutpannaM, svapUrvanavAna vilokya vairAgyeNa tAnyAM cAritramaMgIkRtaM, tataH kAlaM kRtvA tau devI jAto, kAlAMtare mokSe ca gamiSyataH // iti zIlakulake kalAvatIkathA / gAthA-sIlavaIe sIlaM / sakara sakkovi vanninaM neyaM / / rAyaninattA purisA / canarovi pa. vaMciyA jIe // 10 // vyAkhyA-zIlavatyAH zIlaMprati zakro'pIMdro'pi varNayituM na samartho nava ti, yataH zIlaguNA anaMtAH, iMDasya ca matiH svalpA, yayA zIlavatyA rAjJA niyuktAzcatvAro'pi janAH pravaMcitAH saMkaTamadhye nidiptAH, arthAcaturnidhUrtajanairiti pratijJA kRtA yayaM zIlavatI muM. For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA| jayiSyAmastAna dhUrtAna sA vaMcayAmAsa, svazIlamapi ca tayA rakSitaM. // 10 // zIlavatIkathA ce baM-yAnaMdapure'ridamanAkhyo rAjA rAjyaM karoti, tatra maNimANikyamuktAphalAdinija'vyasamUha to snAkaraM kevalaM makarAkarameva manyamAno ratnAkarAkhyo rAjamAnyaH zreSTI parivasati. tasya zrInA150 mnI jinadharmaparAyaNA bhAryAsIta. tayA putrAbhAvato'jitabalAkhyA devI samArAdhitA. nAgyayogenaikaM putraratnaM labdhvA tasya tayAjitaseneti nAma dattaM. yathAnukrameNa so'jitaseno bAlyabhAvamapAkRtya mahilAhRdayakalApighanagarjatubyAM yauvanAvasthAM prAptaH. ayaikadA tasya ratnAkarasya ko'pi sevako maM. galAvatInagaryA gato'nRt. tatra tena jinadattazreSTino gRhe kanyakaikA rUpAdiguNagaNairdAsIkRtAmarAMganA dRSTA. atha tena pRSTo jinadatto'vadata yadi ko'pyasyAstuvyarUpAdiguNopeto hAsaptatikalA nipuNo varo miliSyati tadA tena sArdhamahametasyA me kanyAyAH pANigrahaNaM kArayiSyAmi. tat zrutvA tena sevakenoktaM mama zreSTiratnAkarasyaiko jitasenAnidhaH kalAkalApanipuNaH putro'sti. tat zrutvA hRSTena zreSTinA svaputrIsaMbaMdhakaraNArtha nijaputro jinazekharAnidhastena sArdha tatra preSitastena ta / tAgatya ratnAkarAya sarvA vArtA nirUpitA pANigrahaNaM ca melitaM. tato ratnAkaro nijaparivArayuto For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | maMgalAvatyAmAgataH, mahotsavapUrvakaM jinadattena nijaputrIzIlavatyajitasenena saha pariNAyitA, tataH vRtti putravadhvAdiparivAraparivRto ratnAkaraH punaH svanagare samAyAtaH, tavAjitasenaH zIlavatyA saha viSayasukhAni jAnaH sukhena tiSTati. 155 kadA rAtrau sukhasuptayA tayA nadImadhye kaTibhAgavaharatnapaMcakaM mRtakaM yAtIti vadatyAH zRgAvyAH zabdaH zrutastataH zIlavatI DutaM samuchAyArdharAtrau mastake ghaTaM dhRtvA nadIMprati calitA. jAgaramANena zvazureNArdharAtrAvapi tAM bahirgatIM vilokya ciMtitaM nUnameSA duHzIlA varttate. zIlavatI tu nadItIre samAgatya mRtakaM ca jalamadhyAnniSkAsya tasya kaTItaTAdratnAni gRhItvA tanmRtakaM zRgAlyai jakSaNAya samarpitaM, tatastUrNa gRhe samAgatya nijazayyAyAM prasuptA, prajAte zvazureNa putrAdInAM tad vRttAMtaM nirUpyaikaH kUTalekho likhito yahIlavatI pitA zIlavatIM nijapArzve kasmaicidavilaM - vitaprayojanAya samAhvayatIti tallekhodataM zIlavatyai jhApayitvA zvazurastAmAdAya prasthitaH, caturazI lavatyA zvazurAdInAM mukhAkRtitasteSAM tatkapaTapATavaM nijahRdayagocarIkRtaM. patha pathi gatau tau vi zrAmArthaM kasyacittarozvAyAyAM prasuptau zvazurastu tasyAzceSTAvilokanArthaM kRtrima nidrAyuto jAgaramA For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- NaH prasuptaH. zta ekaH kAko nikaTasthakarIravRdasthito jampati yadatra vRtamUle dazaladamitaM dravyamapani sti, tata zrutvA zIlavatyoktaM he kAka prathamaM zRgATayuktyA me bhartRviraho'navata, adhunA tvamapyuH kvA kiM mAtApitrorapi viyogaM kArayiSyasi? tata zrutvAzcarya prAptena zreSTinA chutamubAya pRSTaM bho vadhu tvaM kena sArdha vArtAlApaM karoSi? tayoktamahaM tu svabhAve naiva jampAmi. gADhAgraheNa pRSTayA tayA tadravyavRttAMtaH zvazurAya niveditastato hRSTena zvazureNa tatra khanitvA tatsarva dhanaM niSkAsitaM. patha zvazureNoktamatheta yAvAM nijagRhe eva gamiSyAvaH, zIlavatyoktamatha mama piturgAmaM nikaTamasti, tatastatra gatvaivAvAM punarnijanagaraMprati gamiSyAvaH, zvazureNoktamatha pazcAdeva tatra gamanavArtA. ityuktvA zvazurastayA sArdha pazcAdalito mArge ca tena tadA rAtrI gamanakAraNaM pRSTA zIlavatI yathAsthitaM paM. caratnaprAptisvarUpaM jagau. tenAtyaMtahRSTena zvazureNa gRhe samAgatya putrAdiparivArAya tasyAH sakalavRttAMta nirUpya kathitamiyaM vadhUnUnaM sAdAsadamI revAsmadgRhe'sti. krameNa sa ratnAkarazreSTI zrAvakadharma prapAbya sadgatiM gataH. athaikadA rAjhAjitasenamAhRya tasmai maMtripadavI dattA. ekadA nRpo nijasainyayutaH para / dezagamanotsuko bacva, kathitaM ca tenAjitasenAya yattvayApi mayA sAdhai paradeze samAgaMtavyamiti. For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA athAjitasenena gRhamAgatya zIlavatyai tadaMtakathanapUrvakamuktaM he priye'dhunA te zIlakhaMkanaciMtA maH / ma jAyate. tadA zIlavatyoktaM he svAmina tvaM ciMtAM mA kuru ? etAM mama puSpamAlAM nijakaMThe sthApayitvA yUyaM vrajata ? yadi sA mlAniM prApnuyAttadA tvayA mama zIlanaMgo jJAtavyo no cedahamakhaM. mitazIlA jJAtavyA. atha tAM mAlAM kaMThe nighAya sa nRpeNa saha prasthitaH, krameNa ca sasainyo nR po vRdAdirahitAyAM mahATavyAM prAptaH, yathAjitasenakaMThe tAmamlAnAM puSpamAlAM dRSTvA nRpeNa pRSTaM. he maMtrinnasyAmaTavyAM puSpaphalAdirahitAyAM kuta zyamamlAnA puSpamAlA tvayA labdhA ? tadAjitasenena svakIyasakalodaMtapUrvakaM nijalalanAyA yakhaMDitazIlatvayuktaM mahAsatItvaM prakaTIkRtaM. tat zrutvA vi smitena rAjJA tatparIdArtha prabannavRttyA kAmAMkuralalitAMgaratikelyazokAnnidhAnAzcatvAro viTpuruSA sakalavRttAMtakathanapurassaraM zIlavatyAH pArzve muktAH, te'pi tasyAH zIlakhaMDanakRte pratijJAM kRtvA tatazvalitAH, nagaramadhye samAgatya taiH zIlavatyA gRhanikaTe gRhamekaM gRhItvA nivAsaH kRtaH, tatra te kAmonmAdajanakAnnRtyagAyanAdihAvanAvAna kurvati, tata zrutvAvi zIlavatI badhireva tAnupekSate. athakadA kAmAMkureNa nogAdiprArthanArtha zIlavatIpArzve dutI muktA, tayA tatra gatvA zIlavatyai tahA For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- to kathitA, zIlavatyA tu sA nirbhartya gRhAniSkAsitA. evaM zeSatrayeNApi pRthakpRthak tathaiva kR. pani taM, paraM zIlavatI na calitA. atha zIlavatyA ciMtitaM nUnaM sA puSpamAlA rAjJA dRSTAsti, tena ce. jyA mama zIlabhaMgAyaite puruSAH preSitAH saMti. tato'tha mayA nijacAturyeNa svazIlaradANapUrvakaM te. 165 jyo'pi teSAM duHzIlatvaphalaM pradarzanIyamiti viciMtya yadA sA dUtI punarapi taiH preritA tasyAH samIpe samAgatA tadA zIlavatyoktametatkArya dravyaM vinA na bhavedatastaiH pratyekairekaikaladAdInArAnaya napUrvakaM rAtrau mama gRhe krameNaikahitricatuHprahareSu samAgaMtavyaM. paraM teSu parasparaM kenApi kasyacidapyeSA vArtA naiva prakAzanIyA, ityAdiSTA dUtI DutaM tatrAgatya tenyaH pRthakpRthaka tavRttAMtaM kathayA mAsa, tat zrutvA te'pi hRSTA rAtriM pratIkSamANAH dUtIvacanataH parasparamajalpataH sthitAH, taH zIlavatyA gRhe pUrva varSAjalasaMgrahArya nirmApikA jalarahitA kUpikA kapATarahitA kRtA. tasyopari ca yuktyA kapaTazayyA kRtA. atha prathamaprahare kAmAMkuritarbudhyuitaH kAmAMkuro ladaikadInArasahitastatrAgataH, zIlavatIkRtasatkArataH svAtmAnaM dhanyaM manyamAno yAvata sa zayyopari niSIdati tAvadeva na| mAMgopAMgaH kUpikAMtaH patitaH. evaM te trayo'pi suhRdaH krameNa parasparavirahaHkhaM moDhumazaknuvaMta va For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 163 dAnA- militvaiva kUpikAMtaH sthitAH. thaya sA teSAM sarvadA svalpameva dhAnyaM davarakabaSmRtpAtre nidipya da dAti. atha katicidivasAnaMtaraM rAjA sarvAn vairiNo jitvA jitasenasahito nijanagare samAyAtaH, | teSAM catuHpuruSANAM zuhiM ca kRtavAn, paraM kenApi tatpravRttirna kathitA. yatha zIlavatyA'jitasenAya | sarvo'pyudaMtaH kathito darzitaM ca tacaturladamitaM dhanaM. atha nArakavadchuHkhamanujavaMtaste catvAraH puruSA | ajitasenaMprati kathayAmAsuDhe satpuruSa tvamasmAniSkAsaya? zIlavatyoktaM yadi maduktaM kariSyatha tahi yuSmAnahaM niSkAsayiSyAmi, tairapi tadaMgIkRtaM.. atha zIlavatyA vividhapakvAnnAni niSpAdya teSAM karaMmakA bhRtAH, rakSitAzca prabannaM vRmigRhe. tataH zIlavatyAH kathanato'jitasenena rAjA nojanAyAhUtaH, nRpo'pi tatrAgatya kAmapi nojanasA magrImadRSTvA vismayaM prAptaH, itaH zIlavatyA rAjho'gre svarNasthAtikA muktAH, pazcAttayoktaM bho yadAH pakvAnnAni samAnayata? tatkAlameva taizcaturniH pakvAnnabhRtavaMzabhAjanAni nRmigRhata UkRitAni. tasmAtpakvAnnAni samAdAya tayA rAjJe pariveSitAni. atha taddIdaya vismayamApanno rAjA ciMtayati nU. | namasyA gRhe devAH pakvAnnAdi pUrayaMti. bhojanAnaMtaraM rAjJA tadgRhama jitasenAnmArgitaM. zIlavatyo For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pi vRtti 164 dAnA | taM he rAjan tAna yAne vAhaM javadnyaH samarpayiSyAmi tatastayA karaMDakeSu nikSiptAste catvAro' puruSA nRpAya samarpitAH, rAjApi karaMDakasthAMstAn rathe saMsthApya nijagRhe samAyAtaH patha tena yo yakSenyaH pakkAnnAdiprApyAgayA rasavatIkRte sUdA niSidhAH, jojanasamaye rAjJA karaMDaka thejyaH pakvAnnAdi mArgitaM, tadA tenyo dInasvaro nirgato yadyayaM kuto dadmaH ? evaM tejyo manuSyakRtaM dInasvaraM zrutvA vismitena rAjJA te karaMDakAH samudghATitAstadA tenyo vikarAla rUpA durbalazarIri H parihitajIrNavastraprAyAH pretA zva te kAmAMkurAdyAH prakTIratAH, rAjJA pRSTAste sarvamapyudaMtamuktvA zIlavatyAH prazaMsAM cakruH, tat zrutvA rAjA zIlavatImAkArya nijAparAdhaM kAmayAmAsa itastatra jJAniguravaH samAgatAH, rAjAdayaH rve'pi tasmai vaMdituM gatAH, dezanAMte rAjJA gurunyaH pRSTaM he nagavan kena guNena dharmeNa vA zIlavatI buddhinipuNA jAtA ? jJAninoktaM pUrvabhave kuzalapure kazcideko daridrI banava, tasya durgiyAkhyA nAryA, ekadA tayA mahAsAdhyai pRSTaM he jagavati vayamAjanma daridriNaH smaH, tato'smAn duHkhAtsamudhara ? sAdhyoktaM mahAnujAve puNyaM kuru ? parapuruSaniSedhaM gRhANa ? punaH paMcamItapazca kuru? durgilayA tatsarvamapyaMgIkRtaM. tatastau daMpatI zuddhazrAha dharma pAlayitvA saudharme For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- devaloke devau jAto, tatacyutvA tasyA nartRjIvo'yamajitaseno jAtaH, sA ceyaM zIlavatI jAtA, / paMcamItapaHprajAvatastasyA nirmalA budhiranavat, pUrvanavAnyAsena tayA nirmalaM zIlaM pAlitaM, tata | zrutvA tAnyAM hAnyAmapi jAtismaraNaM prApya vairAgyato dIdA gRhItA, zuScAritraM prapAbya paMcame de| 165 valoke to devI jAto, tatazyutvA manuSyatvamAsAdya to modaM gamiSyataH. // iti zIlakulake zI. lavatIkathA // gAthA-sivighamANapahuNA / sudhammalAcutti jIe paThavina / / sA jayana jae sulasA / sA. syasasivimalasIlaguNA // 11 // vyAkhyA-zrIvardhamAnapraNA dharmalAja iti yasyAH prati zrAvakAMbaDena sArdha kathApitaH, sA sulasA jagati jayatu, sA kIdRzI? zaratkAlasya yaH zazI caMdrastainirmalAH zIlAdiguNA yasyAH // 11 // tasyAH kathA cebaM-rAjagRhanagare zreNikAbhidho rAjA sti, tatraiko nAganAmA datriyo vasati, sa mahAzUro jinadharmamarmajJazvAsIta. tasya zIlAdiguNaga| NopetA sulasAnidhA bhAryA bacva. sA saMtAnarahitatvAt sarvadA svacitte khedamavahata. athakadA tAM | khinnAM vijJAya nA kathitaM he priye! tvayA kazciddeva bArAdhyaH, sukhasayoktaM he svAmina mithyA. For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA| videvArAdhanena zreyo'nilASA niSphalaiva, ato'haM zrIvItarAgagurupUjanapUrvakaM zuEsamyaktyamArAdhayi dhyAmItyuktvA sA zrIjinadharmasamArAdhanakavyApArA jAtA. itaH saudharmeNa nijasabhAyAM samyaktvA rAdhane sulasAyAH prazaMsA kRtA. tadasahamAnaH kazcinmithyAtvidevo glAnasAdho rUpaM vidhAya sula166 sAgRhe samAgataH, sulasayA vaMditvAgamanakAraNaM pRSTena tenoktaM tava gRhe ladapAkatailaM vartate tanme rogApanayanakRte dehi ? tat zrutvA svaM dhanyaM manyamAnA sulasA tattailakuMpikAmapavarakAdAnayAmAsa. ztaH sA kuMpikA devakRtamAyAtaH patitvA bhamA, evaM kuMpikAtrayaM namaM tailaM sarva ca naSTaM, tathApi ta syA manasi tachAnito manAgapi khedo na bava, pratyuta tayA ciMtitaM mamAbhAgyavazAdetatsAdhorupayoge nAyAtaM. devena jhAnabalAttacittaM nizcalaM vijJAya prakaTInaya tattailanAjanAni sajjIkRtya tai. lasaMbhRtAni kRtAni, tasyA mastakopari ca puSpavRSTiH kRtA, tatastena saudharme'kRtatatprazaMsAdisarvavRttAM taM kathayitvA svAparAdhaM ca dAmayitvoktaM he sulase tvaM varaM mArgaya ? tadA sulasayA saMtatirmAgitA, tuSTena devena tasyai hAtriMzajuTikAH pradattAH, kathitaM ca punarapi kAryAvasare mama smaraNaM kartavyami. / tyuktvA so'dRzyInRtaH, atha sulasayA vicAritaM dvAtriMzatputrotpattitaH sAmAyikAdidharmakriyAyA aM. For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- tarAyo naviSyatIti vicArya dvAtriMzaladANope taikasyaiva putrasyAzaMsayA tayA sarvA api guTikAthUva rNAkRtya bhaditAH. atha samakAlameva dvAtriMzatputragarnotpattitaH pIDyamAnayA tayA sa devaH saMsmRtastadA devena tatpIDopazamanakaraNapUrvakaM kathitaM he sulase tvayaitatsamIcInaM na kRtaM, ekanAlotpattitaste sarve'pi khaTapAyuSkA naviSyatItyuktvA devaH svasthAnaM gataH, pradhAnukrameNa tayA dvAtriMzatputrAH prasUtA yauvanaM ca prApyAtibalavaMtaH saMtaste zreNikanRpasevAM kurvati. daivayogena cilaNApaharaNasamaye te sarve'pi paM. catvaM prAptAH, sulasA tu gatazokaiva dharma karoti. athaikadA zrIvIraprazuzcaMpAyAM samavasRtastatrAMbaDaparivrAjakena vaMdanapUrvakaM pranordezanAM zrutvoktaM svAminnahaM rAjagRhanagare vrajAmi. pranuNoktaM tatra sula sAzrAvikAyai me dharmalAnaH kathanIyaH, tatheti pratipadyAMvaramArgeNa gabatAMbaDena ciMtitaM rAjagRhe tu bahavaH zrAvakAH saMti, paraM bhagavatA sulasAdharmalAnakathanAnnUnaM tasyAM kazcidizeSaH saMnavati. yatastasyA mayA parIkSA kartavyeti vicArya tena rAjagRhodyAne samAgatya dinatrayAvadhi pratidinamAmaMbarayutaM krameNa brahmAviSNumahezvararUpaM prakaTIkRtaM, bahavo nagaralokAstaM vaMdanArthamAgatAH, paraM sakhyAdinni For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 167 dAnA| bahu preryamANApi sulasA taM mAyAvinaM nizcitya nijasamyaktvanaMganayAttatra na gatA. caturtha dine nijalabdhizaktitaH samavasaraNaracanapUrvakaM tena tIrthakararUpaM prakaTIkRtaM, tathApi nizcalamAnasA sulasA nAgatA. tatoMbaDaH svakIyamUlarUpaM prakaTIkRtya sulasAgRhe samAgatastadA sulasayAnyuDAnasvAgata praznAdipUrvakaM tasyAdaraH kRtaH, tatobaDena yadi nagavatokto dharmalAnastasyai kathitastadA harSeNa romo. moraphulla gAtrayA tayA zrIvIrAya namaskAraH kRtaH. athAMbaDaH provAca he suzrAvike mayA zrutaM yadatra nagarAdahibrahmAdidevAH samAgatA Asana tvayA te vaMditA na vA ? sulasayoktaM he aMbama samyaktvI jIvaH kathaM rAgAdidoSadRSitAMstAna vaMdate ? kiM caivaMvidhA iMdrajAlikA jagati bahavaH saMti, zrahaM ka dAcidapi mithyAtvinAM saMgaM na karomi. punaraMbaDenoktamiha khatyu paMcaviMzatitamastIrthakaro'pi kiM samAgato'nRt ? sulasayoktaM he aMbaDa tvaM zuSzrAvakIya kayamevaM mithyAvacanaM zraddadhasi ? tIrthakarAzcaturvizatireva zrIvIreNa kathitAH saMti. iti tasyA dRDhasamyaktvaM nizcityAMbaDena svakRtatatsvarU pAdivRttAMtanirUpaNapUrvakaM nijAparAdhaH dAmito gatazca tAM muhurmuhuH praNamya svasthAnaM prati. sulasApi niraticAratayA dharmamArAdhyAnazanaM kRtvA devaloke gatA. aAgAmicaturvizatyAM ca tasyA jIvaH paMca / For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnAH dazamo nirmamanAmA tIrthakaro naviSyati, modaM ca gamiSyati. // iti zIlakulake sulsaakyaa| vati gAthA-harihakhaMjapuraMdara-mayanaMjaNapaMcavANavaladapo // lIlA jeNa dalina / sa thUli. | bhaddo disana bhadaM // 15 // vyAkhyA-sa zrIsthUlanadrasvAmI naI kalyANaM dizatu, yena jagavatA 16e hariH kRSNo haro rUdro brahmA puraMdarazca, eteSAM yo mado garvastasya naMjane samartha etAdRzo yaH paMcabANaH kaMdarpastasya darpo'haMkAro lIlayA helayA dalito mardito'rthAtkaMdarpamadaM hatvA tena zuddhaM zIlaM pAlitamiti bhAvaH // 12 // zrIsthUlabhadrakathA ceba-bharatakSetre pATalIputranagare naMdAbhiyo rAjA, zakaDAlAkhyazca maMtrI, tasya lakSmIvatyannidhAnA bhAryA, tasyAH kudidarosamudbhutau siMhAviva vairiMgajavidAraNadamau sthUlabhadrazrIyakAkhyaputrau dAvato. tayormadhye zrIyako naMdanRpasya sevAM karoti. sthU. lanadrazca pituH prasAdena kozAvezyAgRhasthitaH sukhAni junakti. itazcaiko vararucinAmA kAvyaka | lAkalApanipuNaH sAhityasArodadhipAraMgato dijastatrAgataH, sa niraMtaramaSTottarazatanavInakAvyAni . | pastutigarbhitAni kRtvA naMdanRpaM stauti, tadA naMdaH zakamAlAnimukhaM pazyati, zakamAlastu tasya mi| thyAtvanAvena prazaMsAM na karoti. evaM stutiM kurvato'sya brAhmaNasya varidinAni gatAni, kiMtu rAjA For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA 170 tasmai kiMcidapi dAnaM na dadAni. vararucinA ciMtitaM zakaDAlakRtaprazaMsAMvinA rAjA dAnaM naiva dA. syatIti vicArya rU zakaDAlagRhe samAgatya tasya nAryA stotuM lamaH, evaM pratidinaM kurvato vararuce rupari lakSmIvatI saMtuSTA, tadA tenoktaM he mAtaryathA nRpasaMsadi me kAvyAnAM zakamAlaH prazaMsAM ku. ttithA kuru ? lakSmIvatyA tatpratipadya zakaDAlAya tad jhApitaM. atha dvitIyadine yadA vararuciH saMsadi nRpastutibadhnavInakAvyAni paThitvA viramitastadA strIvacanapreritena zakaDAlenoktaM svAmina kAvyAni tvetAni manoharANi saMti. tatastuSTena rAjJA vararucaye'STottarazatadInAradAnaM dattaM, athaivaM taMprati pratidinaM rAjA dAnaM dAtuM lamaH. athaikadA maMtriNA ciMtitamayaM tu mithyAtvavRdhimatsakAzA mAtA, ataH sA nivAraNIyA, iti vicArya dvitIyadine tena rAje kathitaM svAminimAni kAvyA ni tu jIrNAni saMti, yato mama putryo'pyetAni jAnaMti. tadviSaye'haM prAtarnavataH pratIti kArayiSyA mi. atha tasya maMtriNo yadAyadadinnAdisaptaputryaH saMti, svaprajJAtizayastAsAM krameNaikahitryAdisa. savArAvadhi zravaNAnaMtaraM kAvyAdi sukhamukhoccAraM bhavati. prabhAte maMtriNA saMketapUrvakaM tAH saptApi ka. nyA yavanikAMtare sannAyAM sthApitAH, aya vararucirapyAgatya svakIyanavonastutinipaM tuSTAva. tadaH For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- naMtaraM maMtrikRtasaMketato yadAdinniH saptannirapi kanyAnistAnyeva stutikAvyAni paThitAni, tato runaTena rAjhA tasmai dAnaM nivAstiM. atha vararucirviSANo gaMgAtaTe gatvA jalamadhye ekaM kapaTayaMtraM kRtvA lokAnAM puro gaMgAstutiM kRtvA kathayati, he mAtargage yadi rAjA dAnaM na dadAti tarhi tvaM me yaje. tyuktvA jalAMtaHsthaM yaMtraM pAdenAkarSayati, tatastatra pUrvamuktA dInAragraMthibahirApatati. evaM pratidinamAzcaryaprAptAnAM lokAnAM puraH sa karoti. nagare sarvatra sA vArtA prasidhA jAtA. rAjApi tavRttAMta| mAkazciryayutastaddarzanagaMtumanA maMtrisanmukhamaidata. maMtriNoktaM svAmin pranAte vayamapi tatra gatvA tadAzcarya vilokayiSyAmaH, atha rAtrau maMtriNA tatra nadIsthAne nijamekaM guptacarapuruSaM preSya vararucinyastA dInAragraMthirAnAyitA. atha prabhAte nRpayuto maMtrI tatra samAgataH, sarvanagaralokA api tadAzcarya dRSTuM samAgatAH, va. rarucirapi maMtriyutaM rAjAnamAgataM dRSTvA mahatA vareNa gaMgAstuti paThamAno dInAragraMthiM pAdapracArapU. rvakaM mArgayAmAsa. paraM tatkapaTapATavataH kupiteva gaMgA tasmai kimapi nArpayati. zaMkAkulena vararucinA | yaMtre bahuzaH pAdapahArA dattAH paraM tatpAdaprahArato vizeSataH krudeva gaMgAjalobalanotasIkarakaNaca For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA-| peTAbhistaM tADayAmAsa. tadAsau viSamonyagmukhInya sthitaH, JaH zakamAlena sA graMthirnijakadAto niSkAsya rAdo'gre muktvA sakalodaMtapUrvakaM prakaTitazca tasya kapaTajAlo lokAnAM puraH, ayAtyaMta kupito vararuciH zakamAlamaMtriNazkhiDANyanveSayAmAsa. ekAM maMtrigRhadAsI dravyadAnAdinAvaya sa 172 | sarvadA maMtrigRhavAtI pRDati. athakadA maMtrigRhe zrIyakodAhamahotsavaH samArabdhaH, tatpage nRpopa hArArtha maMtriNA navInabatracAmarAsanazastrAdIni svagRhe niSpAdyaMte. dAsImukhAttadaMtaM labdhvA vararu cinA sukhabhadikAdibhirvAlA thAvarjitAH, pAvitaM ca teSAmidaM lokanASAkAvyaM-mRDha loka jA Ne nahi / jaM zakamAla karesI // naMdarAya mArI karI / siriyo rAja ThavesI // 1 // atha te bA. lakA nagaramadhye sthAne sthAne bramaMtastadeva kAvyaM pati. rAjApi tat zrutvA zaMkito nijaguptapurupAna maMtrigRhacaryAvilokanAya preSayAmAsa, tairapi kenacinmiSeNa maMtrigRhe samAgatya tatsarvasAmagrI dRSTA, kathitazca tadudaMto rAjJe. tadA rAjhA ciMtitaM nUnaM bAlavAkyaM satyaM dRzyate. tataH prajAte yadA maMtrI mannAyAmAgatya nRpAya praNAma kRtavAn tadA nRpaH parAGmukhIcaya tasyAnAdaraM kRtavAn. phutameva maMtriNA gRhamAgatya zrIyakamAhUya kathitaM he vatsa kenApi durjanena prerito nRpo'dya mamopari kruko For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA) 'sti, tatazca yAvatsakalakulAvinAzakAlo na samApatettAvatA kularadANaprayatno vidheyaH, ayAhaM pra. jAte mukhamadhye tAlapuTa viSaM dhRtvA nRpaMprati namiSyAmi tadA tvayA karavAlena mama zirazchedaH kartavyaH, mahatA kaSTena kathamapi tatkAryakaraNAya taM pratibodhya maMtrI prabhAte sanAyAmAgatya nRpAya praNAmaM kRtavAna, paraM rAjA parAGmukho jAtastadaiva zrIyakena karAlakaravAlato maMtrizirazchedaH kRtaH, hA heti kathayatA rAjhA zrIyakaH pRSTo he vatsa kimetattvayA kRtaM ? zrIyakenoktaM svAmin yo navato'pamAnapAtraM jAtastena pitrApi kiM prayojanaM? yato yena karNastruTyate tatsuvarNamapi nirupayogyeva. tat zrutvA saMtuSTo rAjA tasmai maMtrimudrAM dAtuM lamaH, zrIyakenoktaM he svAmin mama vRSJAtA sthUlabhadro vezyAgRhe vasati, tatrasthena tena sUryodayAstamapyajAnatA dvAdazasuvarNakoTivilasitAsti. ta. mAhUyeyaM mudrA dAtavyA. rAjA tamAhRya zakaDAlamaraNakathanapUrvakaM tasmai maMtrimudrikAM dAtuM pravRttastadA sthUlabhajeNoktamahaM vimRzyottaraM dAsyAmi. rAjhoktamasyAmazokavATikAyAM gatvA vimRzya phutaM samA gaba? ityuktaH sthUlanamo'zokavATikAyAM gatvA vicArayati, aho dhiksaMsAra yayA maMtrimudrayA ja| nakAya maraNaM dattaM, tayA me kiM zreyo naviSyati ? ayaM saMsAraH kevalaM svArthavyAkula eva, na ko For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA-| api kasyApi vallabho'stIti vicArya tena ' karemi bhaMte ' ityAdipAThaH samucaritamtadaiva shaasnde| pani vatayA tasmai saMsArAMnonidhipAraprApaNArtha pota zva sAdhuveSo dattaH, sAMsArikaveSaM zarIravilamaM tujaMga miva parityajya tena sa veSaH svIkRtaH, atha sAdhuveSayuto'sau capalaM nRpasabhAyAmAgaya dharmalAnA | zirSa dattavAn. rAjhoktaM kimidaM tvayA kRtaM, tenoktaM rAjan mayaitadevAlocitamityuktvA sthUlanadrastato muktanirmoko nAga zva nirgataH, rAjJA tamanamArgavilokanAya tatpRSTe nijasevakA muktAH, sthUlAjadrastu cAMDAlapATakamiva vezyApATakaM dUrato muktvA zrIsaMvRtivijayasamIpe samAgatya dIdAM gRhI. tavAn. sevakamukhAdAjhA taM tathAntaM vijJAya zrIyakAya maMtrimudrA pradattA. thatha sthUlanaI dIditaM vijJAya virahAturA kozA zrIyakapAdhai samAgatya rudanaM cakAra. zrIyakenoktametatsarvamapi viparItakArya vararucinA kRtamastItyuktvA tena sarvo'pi vRttAMtastasyai kathitastadA kozApi vararucerupari bhRzaM kopAturA jAtA. zrIyakenoktaM tvadbhaginyopakozayA saha vararuceH saMbaMdho'sti, tatastAM kathayitvA sa kathaMcidapi madirApAnAsaktaH kAryastato'haM yena kenApyupAyenaitadvairaniSkriyAM kariSyAmi, kozayA pi tadaMgIkRtya tathaiva kAritaM. For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- atha vararucirnirnayaH sana sarvadA nRpasanAyAM samAyAti, kAvyaizca nRpaM prasannIkRtya 'vyaM gRhNA ti. athakadA nirjanamavasaraM prApya zrIyakena rAjho vijJaptiH kRtA, svAmin saMprati jAMmAgAre 'vyaM stokamasti. rAjhA zakaDAlaM smRtvA kathitaM tasmina sumaMtriNi sati mama jAMmAgAre kadApi dravya 175 nyUnatA nAnRta. zrIyakenoktaM svAminnanena madyapena vararucinA tadA bAlAnAM mRSAkAvyamadhyApya ja. vanmano vipratAritaM. rAjhoktaM kimayaM madyapAnaM karoti ? zrIyakenoktaM prajAte'haM bhavatAM tatpratIti kArayiSyAmi. atha zrIyakena gRhe samAgatya mAlinamAhUyoktaM prabhAte rAjasabhAyAM sarvenyastvayaikaikaM kamalaM deyaM, tadA vararucerhaste tvayA madanaphalarasanAvitaM kamalaM deyamityAgrahapUrvakamuktvA sa visa. rjitaH. atha pranAte rAjJaH sajA militA, tadA vararucirapi nijavyasanato nityaniyamAnusAreNa kR. tamadirApAna eva sanAyAmAgataH, saMketAnusAreNa mAlinA sajAsthasarvajanenya ekaikaM kamalaM dattaM, vararucaye'pi tIvramadanarasanAvitaM kamalaM dattaM. svabhAve naiva sarve'pi nijanijapuSpANyAghAtuM lamAstadA vararucirapi yAvattatpuSpamAghAti tAvattanmadanarasagaMdhasvagAvatastasya vamanaM jAtaM, vamananirgatamadirAmiSatastasyAMtaHkaraNamAlinyaM sannAyAM prakaTItaM, vamitamadIrod tadurgedhAttatprakaTI nRtadaurjanyAdiva For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 dAnA | rAjAdisanAgatasakalajanA vyAkulatAM nATayAmAsuH, rAjJobAya proktamare enaM mAlinyamAlAkalitaM pani uSTamadyapaM nagarAbahiniSkAsya kAnanagocarIkriyatAM? tat zrutvA lajjAvanatakaMdharaH sakalasagAjanai hAsyAspadaM prApyamANaH prAharikairyaSTimuSTyAdinnistADyamAnaH sa sabhAyA nirgatya nagarabahirgataH, atha sA vArtA marudArUDheva grAme grAme nagare nagare ca vistRtA, sardijaimilitvA sa jhAtibahiSkRtaH, tato'sau trapayA mitAdiSTakRtataptatrapupAno mRtaH. atha zrIyako niSkaMTakaH san pitRvairaniSkriyAta thAnaMditamAnasaH sukhena maMtripadaM jUnakti. ztaH zrIsthUlabhadramunirgurusamIpe ekAdazAMgAyadhItavAna jAtazca gItArthaH, ayAsanne caturmAsake ziSyairvividhAbhigrahA gurupAce gRhItAH, ekenoktamahaM cAturmAsopavAsayutaH siMhaguhAdAre kAyotsargopetaH sthAsyAmi, dvitIyenoktamahaM dRSTiviSasarpavile kAyotsargasthazcaturmAsAvadhi sthAsyAmi. tR tIyenoktamahaM kUpAdhapradezakASTe kAyotsargapUrvakaM cAturmAsaM sthAsyAmi. evamanyairapi ziSyairvividhAH sukarA nijazaktyanusAreNAnigrahA gRhItAH, sthUlabhaDeNa vijhataM svAminnahaM pajharasAhAranojanayuto | brahmacAritvena kozAvezyAgRhe tasyAzcitrazAlAyAM cAturmAH kariSye, guruNA nijajhAnavalena teSAM For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAtA dAnA sarveSAM tattatkaraNe yogyatAM vijJAyAdezA dattAH, atha te layo'pi ziSyA nijanijasthAne gatAH, / sthUlanAdramunirapi kozAvezyAgRhe samAyAtaH, kozA taM vIdaya hRSTA satI ciMtayAmAsa nUnameSa ko. '| malakamalasukumAlaH khagadhArAtIvaM cAritraM pAlayitumazaknuvan mama jAgyadavarakAkRSTa zvAtra samAyA to'stIti viciMtya sA sahasAnyutAya sanmukhamAgatya hRdayagatasnehodgArAniSkAsayaMtIva svAgataM svA. minnityAdivividhasnehAlApAnuccaraMtI nAnAprakArAn hAvabhAvAna kurvatI jagAda. he svAmina mama dA. syA sAjhAmAdizadhvaM? sthUlabhajeNoktaM he koze caturmAsAvadhisthitikRte tava citrazAlAM samarpaya ? vezyayoktaM svAminnahamapi tvadI yaivAsmi tarhi citrazAlAyA mArgaNe praznaH kaH! svAmin sukhenaiva mama hRdaye zva citrazAlAyAM nivAsaM kuruta? atha damitamadanavikAraH sthUlanadro mahAmunizyArpitacitrazAlAyAM dharmadhyAnaparaH sthitaH, tato hRSTayA kozayA pajharasopetAnekaprakArarasavatI niSpAdya sa nojitaH, nojanAnaMtaraM sakalazRMgAragAsurA pAdAruNanakhAMzunikarairmadanArkodayaM darzayaMta nijoruNA madanagaMdhagajeMdrabaMdhanakRte svarNastaMbhavitramaM prakaTayaMtI muSTiyAekaTItaTena mRgeMdrakaTIgarvamapi kharvayaMtI nijapInatuMgakagniorustanayugaladaMnena yUnAM madanodadhipAraprayANArtha kuMnau darzayaMtI svakIyavadaneMdU. ) For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtta dAnA- dayato virahAkulapuMsAM cittacakorAnamaMdAnaMdasaMdohaM prApayaMtI nUpuramaNakauraiH puruSahRdayasuptamadanaM ga. taniLaM kurvatI karNAtAkRSTa cUcAponmuktakaTAdazarapaMktibhirmadanAMdhapuruSahRdayAni vidArayaMtI vividhavi. lAsopetahAvanAvAna darzayaMtI sA kozAnidhavezyA zrIsthUla gaDamunisamIpe citrazAlAyAM samAga 177 tA. tatra tayA nU purakiMkiNInAdAnuyAyi tiraskRtabharatanATyAcAryanRtyakalAmaMbaraM lajIkRtApsarogaNa kalakalAkalApaM nRtyamakAri. ___ evaMvidhanRtyakalAhAvanAvAdinirapi tamanubdhaM jhAtvA sA nijavacanacAturI darzayAmAsa. he svA. min pUrvamAvAnyAM yathA vividhavilAsopayuktA nogA juktAH saMti, tathaivAdhunAvi tvaM niHzaMko mayA saha bhogAna suMdava ? kimanena yauvanavayovimaMbananinena cAritreNa? yauvanavayovRdaphalAsvAdanayogyo'yaM varSAkAlaH kiM tvayaivaM vibhavanamAtreNa vRthaiva nirgamyate ? cirakAlaviyogAnala vidhurAM mAMga. vatkamalAmalakomalAMgAliMganAmRtasaMcayasiMcanenopazAMtAM kuru ? tasyA zyAdivacanavilAsazaranikarairapi svIkRtacAstriAbhedyasannAho mahAmunisthUlamaDo manasApi manAgnedanAvaM na prAptaH, evaM tayA / sarvadA vividhahAvabhAvaparimaMDitavAgvilAsAdiTaMkanairmunimano bhettuM prayatnaH kRtaH, paraM zrIsthUlabhadramahA For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- munihRdayaM vajranirmitamiva manAgapi no bhinnaM. atha svakIyopAMgekSaNapracaMDAnilairapi sumerumiva taM nizcalaM vijJAya mastakanyastAMjaliH kozAvezyA nijAparAdhamevaM dAmayAmAsa, he mahAmune mohada zAvazaMgatayA mayA bhavataH donAya yo'parAdhaH kRtaH sa mayi kRpAparairbhavantiH damAviSayIkAryaH. iti 17e zrutvA sthUlanadramuninoktaM he koze saMsArabilodbhavA ete viSayaviSanujaMgamA nijaviSAnalajvalajjvAlAbhiH prANinAM caitanyadhanaM dANAdeva bhasmIkaroti, atastvamapi nijacaitanyadhanaradaNakRte vi. vidhopadezamaNimaMtradhArAmaMmitaM jinopadiSTaghanAgamAmRtanikukhaM svIkuru ? tataH prabudhyA tayA zrAvi kAtvamaMgIkRtaM. atha varSAkAle vyatIte sati paMcAnanagahanaguhAnivAsyAdayaste trayo'pi vAcaMyamA akhamitAnigrahA gurusamIpamupAyayustadA gurubhiH svAsanAskiMciDAya sanmAnapUrvakaM tenyaH prokta maho bhavadbhirDaSkara kArya kRtaM. ziSyA api gurunnamaskRtya svAsanAnyalaMcakruH. to mahAtmA sthUla. bhadro'pi nijapavitrapAdanyAsarupAzrayamimalaMcakAra. tadarzamAtrata eva tadakhamabrahmacaryamAhAtmyadavarakAkRSTa zva gukho'pi sasaMbramamAsanAdubAyopAzrayahArAgataM sthUlabhadramahAmunimamaMdAnaMdodgArasanninaiH | svAgatAdivacanAmRtarasairmahAdareNa brahmacAriziromaNitvarAjyAniSekaM kurvANA va svapayAmAsuH, he For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 dAnA- puSkaraduSkarauSkarakAraketipadatrayImuccaraMtastasyAnirvacanIyabrahmacaryapaTahodghoSaNAM kurvata zva sanmAnanayAmAsuzca. sthUlanadro'pi ciradRSTagurucaraNAraviMdayo rolavAyitazirA namaskAraM kRtavAn . tato'yaM ni khilabrahmacArirAjahaMsopamaH sthUlabhadravAcaMyamo nijAsanakamalamalaMcakAra. atha sthUvanaprati guruda. ttabahusanmAnAdi vilokyeAnala buSTahRdayAste trayo'pi munayo ghanAgamavacanAmRtarasaiH micyamAnA thapyupazAMtajAvaM na prAptAH, vicAritaM ca tairgurakho'pi nUnaM mohoTasunaTapreryamANA maMtriputravena tasmai bahusanmAnAdi cakruH, mohapaTalAvatalocanairguruniH kila pamsAhAropetaciraparicitavezyAgRhasthitiH pratyadadUSaNAtmakApi yajuttamottamaguNagaNopetA dRSTA tannUnaM teSAM padapAtameva sUcayati. atha cet parasAhArapUrvakavezyAgRhasthitito zuSkara'SkaraduSkarakAraketi tripadAtmakA padavI lanyate tarhi va. yamapyAgAmicaturmAsyAM tasyA eva kozAyA gRhe sthiti kariSyAmo'dhigamiSyAmazca tAM mahApadavIM gurunya iti nizcitya te trayo'pi nijahRdayagateAnalaM maunajasmanAbAdya caturmAsadaNaM pratIkSamANAH sthitAH, krameNa tanmano'bhilASarajjvAkRSTeva caturmAsyapi nikaTaM saMprAptA, tadA teSAM trayANAM madhyAdekena gatacaturmAsyAM siMhaguhAnivAsisAdhunA pUrvakRtAnyAsavazAtsvaM vezyAmRgIprati siMhamiva For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- manyamAnena natipUrvakaM gurakho vijJaptAH, he jagavannahamapyasyAM caturmAsyAM nirvikAraH kozAvezyAgRhe vana sthitiM kariSyAmi. tat zrutvA guruNA ciMtitaM nUnameSa sthUlana'mahAtmana IrNya yaiva preryamANo tatra gamanotsuko jAto'sti. tatra gatazcAsau komalakadalIstaMnna zva vezyAvazAkaMpito mUlaguNonmUli171 to dhruvaM vizarArutAM gamiSyatIti jJAnopayogato guruNA nizcityoktaM he mahAnunAva! etadanigrahA pArapArAvArapAra prAptuM te sAmarthya me mAnase nAnumIyate. atastvamanyamevAbhigrahaM gRhANa ? ayaivaM gurUktavacanapradIpaM hRdayovRterSyAnilena vidhApya mAnatimirAvRtalocano'sau vAcaMyamaH svabaMdatayA | tvaritacaraNaiH saMcaran kozAvezyAgRhAvaTe'patat. kozApyanumAnatastaM sthUlagarvyayAgataM vijhAya sa. | nmAnapUrvakaM tasya nivAsakRte nijacitrazAlAmarpayAmAsa. pArasanojanAsvAdAnaMtaraM kozApi taMpatti pUrvoktavidhinA nRtyAdihAvannAvavacanavilAsAdIzvakAra. krameNa ca nizitakaTAkSeSuprahAraistasya caraNakaraNAtmakalohAnnittimapi vidArya mahAsubhaTIva sA vezyA tanmanomahAdurge pravizya tasya mUlottaragu. padaviNasaMcayavinAzakRtkAmAniM pradopayAmAsa. tadaiva kAmajvarapImito'sau tridoSatAM prApta va nijAmukhyaratnatrayavikrayeNApi nijatApopazAMtaye tasyA adharAmRtapAnaM mArgayituM vividhaprArthanAdurlali. For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- tAni vacanAni jajalpa. tadA tatpratibodhanakadhiyA vezyayoktaM he sAdho ghanadhanaM vinA'smaddhogAmRtA. khAdo na lanyate'to tadAnaya ? muninoktaM mama pArzve kimapi dhanaM nAsti. tayoktaM he sAdho yadi / tava mayA sAdha nogakaraNebA bhavettarhi tvaM putaM nepAladeze vraja ? taddezAdhipatirvidezAgatasAdhave 12 sapAdaladadInAramaulyaM ratnakaMbalaikaM dadAti, tadgRhItvA tvamatrAgatya me ca tatsamarpya sukhena mayA sa. ha jogAna bhuMdava ? tat zrutvA jogAgilApAnilaprerita va sa sAdhurnijacAritramArga vismRtya ghanA. gamamapyavagaNayyotpathenApi gabannepAladeze saMprAptaH, tatra rAjAnaM militvA tato ratnakaMbalaM ca gRhItvA pathi cauranayena tadaMzAMtarnidipya calitaH, mArge satyavacanatazcauravimukto'sau ratnakaMbalayuto vezyAsamIpe samAgataH, tatastadratnakaMbalaM vezyAyai samarpya tena nogaprArthanA kRtA, vezyayA tu tatkAlameva ta. smin munI pazyati sati tadranakaMvalena nijacaraNapramArjanaM vidhAya tadurgadhakardamopetanijagRhakhAlavivare pradiptaM. tad dRSTvA muninoktaM he sunage mayA mahAkaSTenAnItaM mahAmRtyametadratnakaMbalaM kathaM svayA khAlavivare nidiptaM ? vezyayoktaM he mune tvaM kiMcitprayAsasAdhyametadranakaMbalaM tu zocasi, paraM | navakoTidurlabhaM tavaitacAritraratnaM mayA gaNikAmAtrayApi nogAbhilASaghanairvinAzyamAnaM kathaM na zoca For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GIR dAnA- si? iti zrutvA prabucho muniH punarvairAgyamAsAdya vezyAyai kathayAmAsa, he koze! tvayAhaM saMsArasAnagare nimaUna samyaka tAritaH, ahamajhAnavazAtsthUlabhadramahAmunerIya'yAtra samAgamaM. paramaya pazcA. ttApaM gato vicArayAmi yanmeruriva mahAcaMDAnilaviSayairakaMpitaH ka sthUlabhaDo vAcaMyamezaH, va cAhaM tUla zveSa phutkAramAtrato'pi vizarArutAM gamyamAnaH? atha taM muni pratibuddhaM vijhAya kozApitaM praNamyovAca he mune! bhavatpratibodhArtha mayA yatkiMcittvAMprati viruchAcaraNamAcaritaM tanmayi kRpApare. Na tvayA daMtavyaM. atha svAtmAnaM niMdana putaM gurusamIpe samAgatya sarvodaMtaM nivedya nijAparAdhaM ca kSamayitvA sa punarAlocanApUrvakaM zughcAritraM jagrAha. tharthakadA tuSTena naMdarAjhA sA kozA kasmaicidrathikAya samarpitA, paraM saMprati parapuruSanogAni lApaparAGmukhA kozA taMprati sarvadA sthUlabhadraguNagaNAn varNayAmAsa, tadasahamAnena tena rathikena tasyai nijakalAkalApapradarzanArtha gavAdAsthena vANAnuvANAnusaMdhAnakalayAmraguLa samAkRSya vezyAyai samarpitaM. kozayApi sarSapabhRtasthAlaM puSpairAbAdya tadaMtargatasUcyupari nRtyaM vidhAya svavijJAnamapi tasmai darzitaM. tad dRSTvA tuSTena rathinoktaM he subhage tvayA duSkarakArya kRtaM. vezyayoktaM he rathika tvayA ma For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 184 vRtti dAnA | yA ca kRtepi kArye duSkare na, kiMtu sthUlanaDeNa yatkAryaM kRtamasti taduSkarenyo'pi karaM jJeyamityuktvA tayA sarvo'pi sthUlabhadrodatastasmai niveditastataH pratibuddhena tena dIkSA gRhItA. vaisa dvAdazavArSika duSkAlaH patitaH sAdhusAdhvIbhizca mahAkaSTena sa nirvAhitaH, tadApattau paThapAvanAbhAvataH sitAH sAdhUnAM mukhapAThato vismRtAH, duSkALAnaMtara pATalIputre sarvasaMgho mili. taH, tadA yo yaH siddhAMta jAgo yasya yasya mukhapAThe militastatsarvamekIkRtya mahAprayA se naikAdazAMgAni pUrNIkRtAni yatha tasmin kAle caturdazapUrvavettA zrImadrabAhusvAmI nepAladeze vihRtavAn. tasyAkAraNArthaM pATalIputra militasaMvena pUrvochArakRte tatra hau munI preSitau, muninyAM tatra gatvA zrI drAkhAmine saMghasaMdezo jJApitaH, tenoktaM saMprati mayA mahAprANadhyAnaM samAkhdhamastyatastatra mayAtuM na zakyate tadA tau sAdhU pazcAt pATalIputre samAgatya tatsaMdezaM zrIsaMghAya nivedayAMcaRtuH, saMvena punardo sAdhU tatra preSya tasmai saMdezitaM ca yaH kazcitsaMghAjJAM na manyate tasya ko daMDo deya iti taca tAtparya viciMtya zrImadrabAhunA kathitaM zrIsaMgho mahyaM kRpAparo nRtvAta buddhinidhIna sAdhUna preSayatu, tenyo'haM pUrvavAcanA dAsyAmi, yena zrIsaMghakArya saphalatA vidhAnapUrvakaM mamApi dhyA Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 105 dAnA nAMtarAyo na bhaveta. zrIsaMghenApi tatsvIkRtya sthUlabhadrAdyAH paMcazatabuddhinidhAnamunayastatra preSitAH, pani kiyatA kAlenaikaM sthUlabhadramahAtmAnaMvinA'nye sarve'pi sAdhavaH siddhAMtAdhyayanodinamAnasAH saMtaH pa. zvAdalitAH, sthUlanaDeNa tu tatra sthitvA dazapUrvANyadhItAni. arthakadA gRhItadIdA yadAdyAH sthUbannadrabhaginyamtatra guruvaMdanArtha samAgatAH, bhadrabAhusvAminaM vaMditvA tatra ca sthUlabha'sunimadRSTvA tAnirvinayAvanatamastakAnniH pRSTaM he guravaH sthUlana'muniH kvAsti ? guruciruktaM nikaTadevakule svAdhyAyaparaH sthito'sti. tat zrutvA tA mahAsatyo nijabAtaraM vaMdituM tannikaTasthadevakulaMprati gamanaM cakruH, dUratastAH samAgabaMtIvilokya nijacApavyataH kutUhalotkaMThitamAnasena tena nijavidyAvatAsvakIyaM vikarAlasiMharUpaM vikurvitaM. tAzca tatrasthaM mahAbhayaMkaraM paMcAnanaM vilokya mugdhamRgya za nayakaMpitacittA putaM pazcAdalitvA gurusamIpamAgatAH, proktaM ca tAnirde guravastava tvasmAtaraM nUnaM kavalIkRtyaiko jayaMkaraH paMcAnanaH samupaviSTo'sti. gurubhirjJAnopayogacakuSA vilokya kathitaM saMprati tatra siMho nAsti, sthUlabha' eva samupaviSTo'sti. guruvacanaprAmANyaM manyamAnAstAH punastatra gatA dRSTvA ca sthUlannaI hRSTAH saMyo vaMdanAM vidhAyAgre samupaviSTAH, sthUlabhadreNa pRSTaM zrIyakaH kvAsti ? For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA-| tadA tAsvekAvadat tenApyasmAbhiH sahaiva dIdA gRhItA, paraM daNamapi bubhuditumasamarthatvAdekAzana mapi nAkarot. itaH paryuSaNAparvopAgataM, mahAsatyAgrahatastena tahine pauruSI kRtA, tadanaMtaraM sAIpauruSI, evaM mahatAgraheNa tapovRddhitaH saMdhyA samAgatA. tato mahAsatyA tasmai proktamadhunA rAtristu sukhenaiva nirgamiSyatyataH prabhAte eva pAraNakaM kArya. to'IrAtrisamaye tenArAvanApUrvakaM kAlaH kRtaH, prabhAte munighAtapAtakAliptamAtmAnaM manyamAnayA mahAsatyA pAraNakaM na kRtaM, saMpena militvA mahAsatyai kathitaM zughAdhyavasAyena tattapaHkAraNe tvaM nirdoSaiva, tathApi tayoktaM mAM yadi vItarAyo nirdoSAM praka TIkuryAttadaivAhaM pAraNaM vidhAsye. tadA saMvena kAyotsargapUrvakaM zAsanadevatArAdhitA, tataH sA prakaTI. Rya saMghAjhayA tAM mahAsatI sImaMgharapArzve'nayat. tatra sImaMdharaprabhustAM nirdoSAM prakaTIkRtya cUlikAdayaM dattavAn. tato mahAsatyA zAsanadevIsahAyenAtrAgatya te cUlike saMghAya samarpite. ityAdivArtAlA paM vidhAya tAH sarvAH svakIyopAzrame samAgatAH, jJazca sthU nanadro vAcanAkRte zrInadayAhusamIpe sa. mAgataH. paraM guruNA siMharUpavikRtitastamayogyaM kathayitvA vAcanA na dattA. sthUlabhadreNa bahuvidhavina| yopAyaiH damA yAcitA paraM guruNA pATho na dattaH, saMvena militvA mahatAgraheNa damAyAcanapUrvakaM gu. For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 dAnA kho vijJaptAstadA taiH kevalaM sUtrapAThataH zeSacatuHpUrvANi sthUlanaDAya pAvitAni, naktaM ca tvayApi ziSyenyo dazapUrvANyeva deyAni na tvaparANi. athaikadA sthUlanadramunirviharanekasminnagare pUrvamitragRhe samAgataH, mitraM tu videzagatamat, tasya nAryayA sanmukhamAgaya muneH svAgataM kRtaM, sthUlabha | dreNa tAM viSamAM vijJAya pRSTaM mama suhRtsomaH kAsti ? tayoktaM he jagavan sa tu dhanArjanakRte dezAM. tare gato'sti. tadA dayAbunA sthUlanaDeNa tasya gRhamadhye staMnAdho nRtalAMtavyasamUhaM zAnopayo | gato dRSTvA tasyai tatstaMbhasanmakhaM mahamaharnijahastaM vidhAyopadezo dattaH, tato mahAmunisthUlanadroDa nyatra vijahAra. kiyadivasAnaMtaraM sa somo'pi khAMtarAyakarmayogato dhanArjanaM vinaiva viSamaH san gRhe samAgataH, nAryayA ca sthUlamanAgamanavRttAMtaH kathitaH, hRSTena somenoktaM tena pracaNA kiM ka. thitaM ? tayoktaM he svAmina tena bhavannAma gRhItvoktaM sa ka gato'sti ? mayoktaM he bhagavan sa dhanA janakRte dezAMtaraM gato'sti, tatastena mahAtmanA muhurmuhuretatstaMnaMpati hastaM prasArya mahyamupadezo dataH. iti zrutvA somena ciMtitaM nUnaM tasya mahAtmanaH saMjJA nirarthakA naiva bhavediti vicArya tena tasya staMbhasyAdho miH khanitA, tatkAlameva tataH sapAdaladamitaM dravyaM nirgataM. atha shriisthuulndrsvaamii| For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daanaa| prAMte'nazanaM vidhAya svarge gataH // iti zrIzIlakulake sthUlanakathA // gAthA-maNaharatAruNacare / pabiLAMtovi taruNiniyareNa // suragiri niccalacitto / so vayaramahArisI jayana // 13 // vyAkhyA-manohasyauvanacare strINAM vRMdaiH prArthito'pi yaH zrIvajrasvAmI 100 suragivinmeruvannizcalacitto'nta sa zrIvajrasvAmI jayatu // 13 // zrIvajrasvAmikathA cecaM-mAla vadeze tuMbavananAmA grAmo'sti, tatrAtidhanavAn dharmavAMzca dhanagirinAmA vyavahArI vasati, sa vairAgyavAsitamAnaso'pi pitRnyAM mahatAgraheNa sunaMdAnidhakanyayA saha pariNAyitaH, atho dhanagiriNA ciMtitaM putrotpattyanaMtaramahaM dIdAM gRhiSye. kAlAMtare sunaMdAyAH kudau ko'pi devajIvo garnatveno. tpannastadA dhanagiriNA vairAgyeNa mohonmAdaM parihatya zrIsiMhagirigurusamIpe dIdA gRhItA, dhanagi. rimunirnijamAtulAryasamitamuninA saha zAstrAdhyayanaM karoti. atha sunaMdayA saMpUrNasamaye tejo'nirAmamekaM putraratnaM prasUtaM. tasya janmotsave gRhe militA nAryaH parasparaM kathayati yadyasya bAlasya pitA dIdAM nAgrahiSyattarhi bAlasyAsya janmotsavaM sa mahatAmaMvareNAkariSyata. tat zrutvA tasya vA. lasya jAtismaraNaM saMpanaM, tatastena dIdAgrahaNenunA mAturudegAya rAtriMdivA rudanaM kartuM samArabdhaM, For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1jae dAnA) evaM rudatastasya SaemAsA vyatikrAMtAH, navinayA mAtrA prAtivezmikAdikathanato ciMtitaM yadasya pi. tA cedatra samAgabettarhi rudanazIlo bAlo'yaM tasmai eva mayA samarpaNIyaH, to dhanagiryAdiparivArayu. tAH zrIsiMhagirayastatra samAgatAH, dhanagiryAryasamitAvubhAvapi gurumApRcchyAhArArtha calito. tadA zru. topayogato guruNoktamadya yuvAnyAM sacittAcittaM yadapi milettadgrAhya, tatheti kRtvA tau viharamANau sunaMdAgRhe samAgato. to samAlokyohimayA tayA proktaM rudanazIlo'yaM navadaMgajo gavataiva grAhyaH, asya divArAtri rudato'gajasyo dimAyA mama na kiMcidapi prayojanamasti, tAnyAmapi guruvacanaM saMsmRtya sarvasAdiyutaM taM vAlaM pholikAyAM nidipyAne calitaM, atha sa bAlo'pi rudanato virarAma, krameNa ca tAvupAzraye samAgato. kolikAM varibhArayutAM dRSTvA guruNA tasya vajra iti nAma vi. dhAya sAdhvInAmupAzraye rakSitastAnizca zayyAtarazrAvikAyai poSaNArtha samarpitaH, tatropAzraye pAlanake supto vajro mahAsatInAM paThanazravaNenaikAdazAMgAni sutrArthataH paThitavAna. guravastvanyatra vijahvaH, va. jro'yaM zrAvikAgRhe krameNASTavArSiko jAtaH, tasya sarasasukomalavacanaiH zrIsaMgho'pyatyaMtaM pramodaM prAptaH. atha sunaMdA svakIyAMgajamevaMvidhaM nipuNaM manohararUpavAgvilAsAdiyutaM dRSTvA durkhaliteva mohadazAM For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA-| prAptA zrAvikAyai muhurmuhuH kathayAmAsa, mamAMgajo'yamato mahyaM samarpaya ? zrAvikayoktametadgurunyA so'sti kathamahaM tunyaM samarpayAmItyuktA nirAzA zocanIyA sunaMdA mohavazena sarvadA tadgRhe sa. mAgatyAnyeva vajraM dRrAdeva vilokya hRdi dUnA punarnijagRhe samAyAti, ciMtayati ca yadi dhanagi ritrAgamiSyati tarhi mamainaM putraM tasya kathayitvA gRhiSyAmIti viciMtya sA ghasAghanamiva tadAgamanaM pratIkSamANA sthitA, itastadAzAguNAkRSTA va dhanagiryAdiyutAH zrIsiMhagirisurayastatra samAga tAH, hRSTA sunaMdA chutamupAzraye samAgatya dhanagiritaH putraM mArgayAmAsa. dhanagiriNoktaM he mahAnu nAve tadeva tvayA bahujanasAdikaM so'smAkaM samarpito'sti ataste puna: miliSyati. parasparaM vivAdo jAtaH, prAMte rAjho'ye sarve gatAH, rAjhoktaM yasyAhUto bAlo gabettasya samarpaNIyaH, dvitIyadine rAjasabhA militA tadA sunaMdA vividhaprakArasukhajadikAvastrAlaMkArakutUhalakA vistUni gRhItvA rAjasa bhAyAM samAgatA, munayo'pi zrIsaMghayutA vajramAdAya tatra samAgatAH. atha nRpAjhayA sunaMdA bahusukha nAdikAdivastUni darzayitvA vajramAhvayAmAsa, tadA vajreNa ciMtitaM yadyapi mAtA pUjyA, tasyai duHkha | dAnaM naiva yuktaM, paraM yadi mAtaraM prINayAmi tadA saMghApamAnaM navet, taca mahaddaSaNaM, kiMca mama do For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 dAnA- dAto vairAgyamApannA me mAtApi dIdAM gRhiSyatIti vicArya sa mAturaMtike nAyAtaH. tato rAjAjha / sana yA dhanagiriNA vajrapratyuktaM he vatsa asmAkaM pArzve rajodaraNamukhavasnike staH, yadi tavelA bhavettadA gRhANa ? tadA vajreNa rajoharaNaM rAgAdyataraMgArirajoharaNaikadadaM saMsArasubhaTanaMgaikamuzaraM ca manyamAne. na putaM gRhItvA nRpasabhAyAM nartitaM. tad dRSTvA saMghaH pramuditaH, sunaMdayApi daNaM klipya kathitaM yadi me bhartRputrAnyAM dIdAMgIkRtA tarhi saMpratyahamapi cAritraM gRhiSyAmItyuktvA mAtRputrAnyAM siMhagirigurusamIpe dIdA gRhItA. prAMte sunaMdA cAritraM prapAkhya samatiM gatA. athaikadA guravo bahirgatA thAsan tadA zrIvajrasvAmI sarvasAdhUnAmupadhIna gRhItvA ziSyasthAne ca saMsthApya madhyasthitaH svayaM vAcanAcArya zcaikAdazAMgapAThAna mahatA vareNa dAtuM pravRttaH, to guskhastatropAzrayadAraM samAgatAH, mahatA dhvaninaikAdazAMgavAcanAdAnaparaM vajrasvAminaM vijhAyAzcaryagatamAnasena guruNA tadadobhArtha maha tA svareNa naiSedhikImuccAryopAzraye praviSTaM. guruzabdaM zrutvA vajrasvAminA sahasobAya sakalopadhIna yogyayogyasthAneSu muktvA taM gurusanmukhamAgatya nijAtmadAlanamiva gurucaraNadAlanaM kRtaM. atha gururvijrasvAmijhAnajhApanArtha sarvasAdhunyaH kathitamahaM stokadinAvadhyAsannagrAme gamiSyAmi, sAdhu For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | niruktaM he svAmin tarhi yasmAkaM vAcanAH kaH pradAsyati ? gurubhiruktamayaM vajrasvAmI yuSmanyaM vAvRtti canAH pradAsyati, sAdhunistadAkaryAdhigatAzcaryairapi guruvacanaM pramANamitimanyamAnaistu SNi sthitaM. prajAte guruvihArAnaMtaraM zrIvajrasvAminA sarvasAdhunyastayA vAcanA dattA yathA mAsaikapATho'pi tairdi 12 vasaikamadhye sAzcarya hagocarIkRtaH, kAlAMtare guravastava samAgatAstaiH pRSTAzca ziSyA vajrasvAmyadhigatavAcanAprazaMsAM cakruH, tato gurubhiH zrIvajrasvAmine vAcanAcAryapadaM dattaM yathaikadA parivArayutA guravo'taprati prasthitAH, mArge zrIvasvAmipUrvabhava mitra tiryagjuMnakadevaiH zrAvakarUpaM kRtvA'hArakRte zrIvajrasvAmino nimaMtritAH paraM tairdezakAlAnumAnAdinistaM devapiM vijJAya na gRhItastadA tuSTaistaitasmai vaikildhyaakaashgaamin|vidye pradatte. krameNa guruvacanatastena zrIma'guptAcArya pArzvAddaza pUrvA Ni paThitAni tadA tiryagjRMbhakadevakRtamahotsava pUrvakaM guru nistasyAcAryapadaM dattaM krameNa zrIsiMhagirirINAM svargagamanAnaMtaraM vajrasvAmI nijacaraNanyAsaipIThaM pAvayannane kanavyajIva kalpapAdapAnnijopadezAmRtadhArAbhiH siMcayan vijahAra itaH pATalIputranagare dhanazreSTino dhAriNInAryA kuDyudbhavArUpanirjitanirjarAMganA rukmi evaM nidhAnA putrI varttate sA nijagRhanikaTasthopAzraye sAdhvInyaH zA 3 For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA sAdhyayanaM karoti. ayaikadA sAdhvImukhAt zrIvajrasvAmino rUpAdiguNavarNanaM nizamya mugdhatayA ta. | yaivaM pratijJA kRtA yadasmin nave mama nartA zrIvajrasvAmyeva bhavatu. tatpitrA tatpratijhAM vijJAya tasyai kathitaM he mugdhe sa vajrasvAmI tu vItarAgo nispRho navajItaH saMsArasAgarataraNaikavakado viSayapa 153) rAGmukho vartate. itaH zrIvajrasvAmyapi viharan pATalIputranagare samAgatastadA sa dhanazreSTI zatakoTI dInAradravyavividhAlaMkAravastrAdibhiryutAM tAM rukmiNI puraskRtya zrIvajrasvAmisamIpe samAgatya kathayA mAsa he svAminniyaM me putrI gavadguNagaNAkRSTahRdayA javaMtameva pariNayituM gRhItAnimahA vartate, ta detadravyayutAM tAM svIkuru ? guruNoktaM he mahAnunAva dhanakanyayorkohazilAnirmitanauninnayoH saMsArasAgarataraNaikA jilApasya me prayojanaM nAsti. tat zrutvA viSamayA rukmiNyoktaM he svAmin tarhi mayA kRtA pratijJA kathaM pUryate ? guruNoktaM yadi tava mamoparyeva rAgo vartate tarhi tvamapi mayAcI rNameva paMthAnamanusara ? kimejirasoraH kSaNavidhvaMsiviSayajanyasaukhyaiH kiM ca prAMte rAgAdyataraMgArinikarairapyagamyAyAM modAnagaryA gatvA tatAvAM militvA niHzaMkaM nirbhayaM zAzvatAnaMtAnaMgurAnaMdasaMdoha / yutaM sukhAsvAdaM laniSyAvahe. kRte caivaM tava pratijhApi pAraM prayAsyati. iti zrutvA pratibudhyA tayA For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA| vairAgyaM prApya tatsakaladravyavyayayutamahotsavapUrvakaM dIdA gRhItA. atheto dAdazavArSiko duSkAlaH namasamAgatastadA dhAnyAdyanAvataH sakalasaMgho duHkhajAgvanva. kRpAbuH zrIvajrasvAmI nijavidyAprabhAvataH sakalasaMghaM kASTapaTTe samAropyAkAzamArgeNa sujidayutAyAM nagaryA samAgataH, natra paryuSaNAparvaNi bau 1] matAnuyAyigakA iSa to jinamaMdire puSpaniSedhaH kRtastadA saMghakayA zrIvajanvAmI jinazAsa naprabhAvArtha nijavidyAyalena naMdanavanAviMzatiladadivyapuSpANyAnayat . tad dRSTvA pratibujhena rAjhA jainadharmogIkRtaH, atha zrIvajrasvAmino nijaziSyaM vajrasenaM gaNaM samAkathayana yadA tvaM sopA rakanagare ladAmUkhyapAkato nidAM labhase tadinataH sukAlo bhaviSyatIti kathayitvA svayamanazanaM pratipadya svarge gatAH, aya zrIvajrasenamUrirapi viharan kameNa sopArakaM sAptastatra ca tena ladamUlyapAkato nidA labdhA gatazca duSkAlaH, zrIvajrasenasUrIto nAgeMdracaMdranivRttividyAdharAkhyAzcatvAraH zAkhA nirgatAH // iti zrIzIlakulake vajrasvAmikathA // gAthA-muNilaM tassa na sakA / saDhassa sudaMsaNassa guNanivahaM // jo visamasaMkaDesudhi / | pamivi akhaMsIlavaro // 14 // vyAkhyA-tasya sudarzanazreSTinaH zrAvakasya guNanivahaM jJAtuM paM / For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 11 vRtti dAnA | mitA yapi samarthA na, yo mahAnubhAvo viSamasaMkaTe patito'pyakhamazIladhArakaH saMjAtaH // 14 // tasya kathA - aMgadeze caMpAnagaryo dadhivAhano rAjA, tasya rUpanirjitaraMnAnayAnAmabhAryA. kiM catasyAmeva nagaryo rupabhadAsAkhyaH zreSTI tasya jAryA'IdAsyanidhAnAsti tayorgRhe subhagAnidho gomahiSyAdipAlako gopAlo'sti sa sarvadA gomahiSyAdicAraNArthaM vane yAti kadA vanAtpavAlamAnena tenaiko nirvastraH zItaparISahaM gRhNan pratimAstho munirdRSTaH, subhago gRhamAgatya tatsAzItakaSTaM smarana rAtriM kathaMcidatikramya prajJAte punargomahiSyAdiyutastava vane samAgataH muniM ca tathaiva dhruvamiva tatra nizcalaM dRSTvA hRdi camatkRtaH, tAvanmuniH 'namo arihaMtANaM' ityucarannAkAze samutpatitaH, tadA subhagena ciMtitaM 'namo arihaMtANaM' iti nUnaM gaganagAminI vidyA saMbhavatIti vicArya sa divArAtriM tadeva padaM jalpati athaikadA varSAkAle tasmin gomahiSyAdiyute va stha sati nadyAM jalapUraM samAgataM, tadA pazavastu taritvA parapAraM prAptAH subhagastu taTinItaTasthita eva ciM. yati mama pArzve yA gaganagAminI vidyA varttate tasyA padyAhaM parIkSAM karomati dhyAyana 'namo vyarihaMtANaM' ityuccarannadyAM papAta ito jalAMtaHsthakhadirakASTAgreNa vidyo mRtvA namaskAradhyAnamAhA Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA| syenArhadAsIkudau putratvenotpannaH, tasyA garnAnubhAvato dharmamayadohadAH samutpannAH, saMpUrNasamaye puH / natrajanma jAtaM. marvAMgasuMdaraM ca taM dRSTvA tasya sudarzana iti nAma dattaM. krameNa yauvanaM prApto'sau pi. |trA manoramayA kanyayA saha pariNAyitaH, jainadharmAmilApaikamAnasena tena gurusamIpe parastrIbhogani16 yamo gRhItaH. aya tatraiva nagare kapilanAmaikaH purohito vasati, tena saha sudarzanasya prItirjAtA. ayaikadA purohitabhAryAkapilA sudarzanasya manoharaM rUpaM dRSTyA madanAturA jAtA. kapile grAmAtaraM gate sati saikadA sudarzanasamIpe samAgatya kathayAmAsa no sudarzana tava mitrazarIre'dyAkuzalamastya to'sau tvAM milanArthamAhvayati. tata zrutvA saralaH sudarzano maitryaguNAkRSTa zva putaM tayA saha mitragRhe samAgataH, sudarzane gRhAMtaH samAyAte sati kapilayA gRhakapATau dattau. sudarzanena ciMtitaM nU nametadbrahmAdInAmapyagocaraM strIcaritraM dRzyate. itaH kapilA sphArazRMgArA nAnAvidhatAkanAvAna darzayaM tI nijAMgopAMgAna prakaTIkurvatI mAravikArAvi vakalitairvividhavacanaistasmai gogaprArthanAM cakAra. ta. dAvasarajJena sudarzanenoktaM he kapile etatkArya jagati kasya prANinaH priyaM nAsti ? paraM tvayA tu sarvathaivAyaM mithyA prayatnaH kRto yato'haM klIvo'smi. tata zrutvA galitamadanavikArayA tayA sadyo gRha For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA. kapATau mamudghATitau, tadA sudarzano'pi jutaM tato niHmRya vyAdhapaMjaramuktapadIva nijagRhe samAyAto | gRhItazca tenAdvitIyena paragRhagamane niyamaH. ztazcaikadA vizve'pi nagarajanA iM'mahotsave samA. gate vanamadhye gaMtuM pravRttAH, dhagayArAzyapi kapilAyutA sukhAsanasthitA vane cacAla. mArge tAnyAM 17 paMcAMgajaparivRtA tAMbUlacarvaNAruNAdharapallavA stanaphalastavakAnvitA vikasitahAsyakusumotkarA jaMgamA kalpavatIva sudarzananAryA manoramA dRSTA. tAM riputravatI dRSTvA sAdhAraNastrIsvabhAvataH kapilayA'. bhayAyai pRSTaM he sakhi kasyeyaM bhAryA vartate ? ajayayoditamiyaM paMcaputropetA sudarzanazreSTibhAryAsti, tadAzcarya gatayA kapilayA hasitvoktaM he sakhi kvIvasyApi kiM saMtatiH saMgavati ? abhayayoktaM tvayA kathaM jhAtaM yatsudarzanaH jIvo'sti ? tadA tayApyatisnehena svakIyaH sarvo'pi vRttAMtastasyai kathi taH, tat zrutvA hasitvAnayayoktaM he sakhi tvamIdRzI caturApi tena dhUrtena vaMcitA, nUnaM sa parastrI. saMge eva napuMsako'sti, svagRhe gRhiNyAH purato napuMsako nAstyeva. tat zrutvA hAsyakopakalitayA kapilayA proktaM he nagini mama cAturya tu bhasmani hutamiva nirarthakaM gataM, paraM yadi saMprati vaM ce. / sudarzanaM vaMcayestadaivAhaM tavApi cAturya satyaM jAnAmItyuktA sAnimAnA rAzyapi tatkAryArtha pratijJAM For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- cakAra. atha katividdivasAnaMtara rAjyA nijadhAtrImAtuH puro nijapratijJAvArtA kathitA. dhAtryA proktaM tvaM ciMtA mA kuru ? tavemAM pratijhAmahaM pUrayiSyAmItyuktvA tAmAzvAsayAmAsa. atha krameNa ta. yA jhAtaM yatsudarzano'STamopramukhaparvaNi pauSadhaM gRhItvA kasmiMzcinUnyagRhe kAyotsargasthastiSTati. aya kArtikapUrNimAyAM kaumudImahotsave samAgate sati rAjAdinagaralokA vanamadhye gatAH, rAjhI tu ni jadehApATavamiSeNa nijaprAsAde eva sthitA. atha dhAtrI prathamata eva nirmitAM sudarzanasadRzI kASTa. mayoM pratimAM sukhAsane saMsthApya sakhIbhiH parivRtA yadapratimotsavamiSaM kurvANA rAjadurgapratokhyA va | hirnirgatA. pratolIradakaizca sA kASTamayI yadApatimA dRSTA. bahirAgatya tAM pratimAM guptApavarake saMsthA pya zUnyagRhe kAyotsargasthaM sudarzanaM mArjArI mUSakamivorapATya sA tasmina sukhAsane sthApayAmAsa, punastenaiva mArgeNa rAjApratodayAM samAgatA, savizvAsairAradakairanivAritA sudarzanayutaM sukhAsanaM rA jhIsamIpe samAnayat. rAjhI taM dRSTvA hRSTA satI vividhahAvabhAvAn prdrshyNt| kaTAdavikSepapUrvakaM ta. smai bhogaprArthanAM cakAra. sudarzanastu meruriva tasyA vividhavacanapapaMcacaMDavAtairahabdha eva kAyotsarga dhyAne sthitaH, tadA tayA nirlaUyA svakIyavastrANi parityajyAnekavidhAnukUlopasargAstasya kRtAsta. For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA thApi taM nizcalaM jJAtvA tayA nAnAvidhanayavacanAni kathitAni. paraM sudarzanastu catuHpraharAnyAvaH / pani kAyotsarge eva tasthau. atha prAtaHkAle yadA nRpAgamanAvasaro jAtastadA niHkRpayA tayA nijadehaM khanakhairvidArya vastrAnuSaNAni ca troTayitvA nijadurAcaraNodghoSaNaM kuvaitIva pUtkAraM cakAra. tatdANa 1ee meva prAharikaistatrAgatya kAyotsargasthaH sudarzano dRSTo jhApitazca taipAya. nRpo'pi tatrAgatya sudarza naM dRSTvA ciMtitavAn yadamRtAdapi viSaprakaTIjavanaM na saMgavatIti vicArya rAjJA sudarzanastadvattAMta pRSTaH, sudarzanena rAjhIdayayA kimapi na jalpitaM. tadA rAjhAnumitaM nUnameSa nItipayanraSTo vijJAya. te. ti viciMtya rAjJA durgapAlAyAdiSTaM yadenaM nagaramadhye vibhabya zUlAyAmAropayeti. rAjJa yAde. zamAsAdya yamadUtairivAtibhayAnakai pAlasevakaiH sa kaceSvAkRSya bahiniSkAsitastato muMDitAdhamastakaM kaMThasthApitArkapuSpamAlaM kRtaraktAMjanalalATatilakaM zirodhAryamANasUrpaunamevaM vivavividhavimaMtranApUrvakaM sudarzanaM rAsagopari samAropya te rAjamArge celuH, itastaM vRttAMtaM zrutvA tadbhAryayA manoramayA ciMtitaM caMdrAdapi kadAcidaMgAravRSTirbhavet paraM mama garnuH parastrIlaMpaTatvamasaMbhavitameveti vicArya sA | gRhadevAlaye gatvA jinaM pUjayitvA kathayAmAsa he zAsanadevi mama bhartuH sAMnidhyaM kAryamityuktvA For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA sA kAryotsarge tasthau. tatdaNameva zAsanadevyA prakaTInya tasyai kathitaM he mahAsati tvaM ciMtAM mA kuru ? ahaM taDIlamAhAtmyAtsAMnidhyaM kariSyAmItyuktvA sA'dRzyA vava. athaivaM vivyamAnaM sudarza. naM te zUlIsamIpe samAnIya tasyAmAropayAmAsuH, tatdANameva sA zUlI siMhAsanarUpA jAtA, tata. 200 staistasmai khasAdipratArA dattAste prahArA apyalaMkAratAM nejuH, atha tairdurgapAlasevakaistavRttAMto rAjJe nirUpitastadA rAjA svayaM tatrAgatya tathAsthitaM ca sudarzanaM dRSTvA praNAmaM kRtvA svAparA, dAmayAmAsa, sanmAnapurassaraM ca taM tadgRhe preSayAmAsa. tato rAjA tatsatyavRttAMtaM vijhAyA'nayAM gRhAniSkAsayituM lamastadA sudarzanenAgatya rAjAnaM ca vijJapya tasyai ajayadAnaM dApitaM. kiMtu lajjayA viSamInRtayA tayA galapAzenAtmaghAtaH kRtaH / atha tasyA dhAtrImAtApi rAjJA nagarAniSkAsitA pATalIputre devadattAgaNikAgRhe sthitA. kiyatA kAlena sudarzano vairAgyamAsAdya dIdAM gRhItvA pATalI. pure samAgataH, tadA'jayAdhAtrI tamupalakSya kapaTazrAvikI nyAhAradAnamiSeNa devadattAgRhe samAnIya devadattAyutA tasya nAnAvidhopadravAMzcakAra. kiMtu taM nizcalaM vijJAya saMdhyAyAM svayameva mumoca. su. | darzanamunirapi smazAne gatvA kAyotsargeNa tasthau. tatra vyaMtarInRto'jayAjIvaH pUrva vaireNAgatya taMpra. For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | tyanekAnupasargacakAra, kiMtu zubhadhyAnena sudarzanamuninA kevalajJAnamAsAditaM. devaizca mahotsavaH vRtti kRtaH, jayAjIvavyaMtaryApi samyaktvamaMgIkRtaM devadattAnayA dhAtrI mAtrAdinizca zrAvakatvamaMgIkRtaM. krameNa ca sudarzana kevala modaM gataH // iti zrIzIlakula ke sudarzana zreSTikathA || 201 gAthA - suMdari sunaMda citraNa - maNoramA jaNA migAvaI || jiNasAsa supasidyA / mahAsanaM muhaM diMtu || 15 || vyAkhyA suMdarI sunaMdA cihnaNA manoramA vyaMjanAsuMdarI mRgAvatI, ghyAdizabdAdanyA damayaMtIpramukhA mahAsatyo jJAtavyAH, jinazAsanamadhye prasidhAstA mahAsatyaH sukhaM dadatu // 15 // yatra suMdarIkathA tapaHkulake vikhyAtAsti, zrIvajrasvAmimAtuH sunaMdAyAH kathA va miyAM kathitA yayA garturviyoge'pi zuddhaM zIlaM pAlitaM. sudarzana zreSTinAryAmanoramAyAH kathA sudarzanaSTivRttAMte kathitA. paya cihnaNAMjanA suMdarImRgAvatInAM kathAH kathyaMte, tava prathamaM cillAyAH kathA prAramyate - vizAlAyAM nagaryo zrI vIrapramAtulazreTakA nidho rAjA rAjyaM karoti. tasya ca sapta putryo varttate, ceTakarAjhA dvAdaza zrAvakatratAni gRhItAni atha tasya saptaputrImadhyAjyeSTa citraNAnidhAne putryau kumArike yAstAM zreNikena sujyeSTAM manohararUpAM nizamya ceTa For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA- kaMprati preSya sA mArgitA, kiM tu nyUnakulatvena ceTakaH zreNikAya tAM nArpayat tato'bhayakumA raH sugaMdhitailavikrayakAraka veSaM dhRtvA vaizAlyAM samAgatya ceTakarAjadvArA vyApaNaM kRtvA sthitaH, tato yadA jyeSTayA dAsI tailagrahaNArtha samAyAti tadA sa stokamUlyena bahutailaM dadAti zreNika citra202 pratikRtiM ca darzayati tadanaMtaraM dAnI tAM pratikRtiM sujyeSTAyai darzayAmAsa sApi zreNikarAjamati - kRtiM dRSTvA mohinA, tatastayA buddhyA jJAtaM nUnaM madAnayanakRte'trAjayakumAraH samAgato'stIti vicitya tayA lekha likhitvA'nayakumArAya jJApitaM yadi tvaM pravINo'si tadA mAM zreNikena saha melaya ? tatA'bhayakumAreNa prannatayA sujyeSTAyAH prAsAdAvadhi suraMgaikA kAritA, tanmadhye rathasthaH zre - pikaH sulasAyA vAtriMzatputraiH saha samAgato drattazca saMketaH sujyeSTAyai, tayoktaM mamAgaraNakaramakaM gRhItvAdhunaivAgamatyuktvA tvaritapadaiH sA prAsAdamadhye samAgatA tadA citraNA tAmatitvaramANAM vilokyApRhad he bhagini tvaM kathaM vyAkulA dRzyase / sujyeSTayA ciMtitaM bhaginyai kathayitvaiva gA mIti vicArya sA sarvamapyudaMtaM kathayitvA nRpaNakaraMmakaM gRhItumapavarakamadhye gatA. tamavasaraM prApya DutaM cihnaNA suraMgAyAmAgatya zreNikarathe samArUDhA, vilAyA zreNikenApi tAmanupalakSya ratho nodi For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA| taH, itaH suraMgAyAmAgatA sujyeSTA rathamanAlokya prAsAde ca cilaNAmapyadRSTyA pUtkAraM cakAra, taH | pani daNameva ceTakarAjasevakaiH suraMgAyAM pravizya pRSTasthasulasAhAtriMzatputrA mAritAH, zo'vilaMbaM rathaM pre ryamANaH zreNikazcelaNAyuto rAjagRhe samAgataH. kRtaM ca cellaNayA sahaiva tena pANigrahaNaM. pazcA 203 sujyeSTayA vairAgyeNa zrIvarapranusamIpe dIdA gRhItA. atha cillaNAyAH koNikahallavihalAkhyAstra yastanayAH saMjAtAH, zrIvIreNa tA saptApi nAginyaH satItvena vyAkhyAtAH, zreNiko'pi dAyikasa myaktvadhArI vartate. athaiko vijajIvo mRtvA darduro jAtaH sa jagavabaMdanArthamAgabana pathi zreNikA. zvakhureNa mRtaH zrIvIradhyAnato devazca jAtaH, athaikadA devasabhAyAM saudharmeNa zreNikasamyaktvaprazaM. sA kRtA, tadazraddadhAnena tena kuSTirUpaM kRtvA prabhupArzva samAgatya prabhoH sparzaH kRtaH, matsyajAlavArisAdhurUpaM kRtaM, garjiNIsAdhvIrUpaM ca kRtaM, evaM tena bahudhA zreNikasamyaktvaparIdA kRtA, paraM taM nizca. laM vijhAya saMtuSTena tena zreNikAyaiko hAro golakadvayaM ca dattaM. zreNikena sa hArazcekSaNAyai datto golakaddayaM ca naMdArAzyai samarpitaM, krughyA naMdayA tajholakadvayaM nittAvAsphAlitaM, tatdaNamevaikasmA. | kuMmalaiyaM dvitIyamadhyAca daumayugalaM nirgataM, tad dRSTvA naMdA hRSTA satI tatkuMmaladayena cIvaraha For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAta dAnA- yena ca svazarIraM aSayati, cikSaNA ca hAraM dhArayati. ayekadA'bhayakumAreNa zreNikaM pratibodhya naM dAmAtRsahitena zrIvIrasamIpe dIdA gRhItA, kuMmalayugalaM cIvarayugalaM ca cilaNAputrahalavihallA nyAM samarpite, ekadA zreNikena koNikAya rAjyaM dAtuM ciMtitaM, sevANakahastihArau ca hallaviha 104 lAnyAM datto. tad dRSTvA Rchana koNikena kAlAdidazakumAraiH sahAlocya zreNikaH kASTapaMjare nidiptaH, svayaM ca rAjye sthitaH zreNikaM sadA kazAprahArestAmayati. cillaNA mahAdu khaM dadhAti. a. thaikadA koNikAryayA padmAvatyA putraratnaM prasUtaM, koNikotsaMgasthena tena putreNa jojanasamaye sthAvyAM mRtritaM, tanmizritaM cojanaM bhuMjAnena tenoktamaho kIdRk vA dhAnyamasti ? tat zrutvA ci laNayA rudanaM kRtaM, tadA koNikena pRSTaM he mAtastvaM kathaM rodiSi ? mAtroktaM yadA pUrva tvadaMgulI duHkhitAsIta tadA tvapitrA zreNikena sA nijamukhe dhRtAsIt, svaputrAH sarveSAM vallanAH saMti paraM tvaM tu pitaraM sarvadA tADayasIti duHkhenAhaM rodimi. tadaiva pitRsnehollasitA vatamAnasaH sa kASTapaMjaroM gAya kuThAraM gRhItvA dhAvitaH, zreNikena taM tathAvasthamAgataM vilokya nItena tAlapuTaviSamAvAyA smaghAtaH kRto gatazca sa prathamaM narakaM. tad dRSTvA kuNiko mahApazcAttApaM kurvannAdituM samaH, zo For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | kAtureNa tena tannagaraM tyaktvA caMpAnagaryA vAsaH kRtaH. atha DhallavihallI tAkuMDalAdyA RSaNAni pa. ridhAya secanakagajasthitau nagaramadhye bramatastau ca dRSTvA koNikanAryA kopAturA svatraM kathayA. mAsa he svAminnetAni vastUni tvaM balAdapi tAnyAM gRhANa ? tato bhAryA preritena tena tAni vastU105 ni tAnyAM mArgitAni, tAnyAmuktamAvAnyAM pitrA samarpitAni tatkathaM dIyate ? tadA koNikena va. lAdapi tAni gRhItuM yadi prayatnaH kRtastadA to sAMtaHpurau sarvavastRni gRhItvA sevAnakopari samAru hya vizAlAyAM nijamAtulaceTakarAjasamIpe gato. tad jJAtvA koNikena dRtaM preSya ceTakAttI mArga tau. ceTakenoktaM zaraNAgatArpaNe datriyANAM dharmo nazyati. tadA koNiko nijasainyamAdAya vizA lAyAM prAptaH, ceTako'pi sanmukhamAgataH, sainyayormahAyuddhaM jAtaM, tasmina yuke koTyekAzItiladama nuSyA mRtAH, zreNikarAjJaH kAlAdidazakumArAzceTakena mAritAH, prAMte koNikamajeyaM jhAtvA ceTakaH pratolIM pidhAya vizAlAyAM praviSTaH, koNiko dAdazavarSaparyataM vizAlA pariveSTya sthitaH, prAMte sa vizAlAM bhaktvA caMpAyAmAgataH, ceTako'nazanamArAdhya varge gataH, halavihalAvapi dIdAmAdAya svarge | gatI. ayaikadA zrIvIrazcaMpAyAM samavasRtastadA koNikena prabhuM praNamya svagatiH pRSTA, svAminoktaM tvaM For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnAH) SaSTaM narakaM prayAsyasi ? koNikenoktaM saptamaM narakaM ke vrati ? prabhuNoktaM kecicakyAdyA gabaMti. tato'sau gRhamAgatya cakrAdikRtrimacaturdazaratnAni melayitvA dezasAdhanAya nirgataH, krameNa tamisrA guhodghATa kRtaprayatnaH kRtamAladevena sa bhasmasAkRto mRtvA ca SaSTe narake gataH. celANA tu zrIvIrapra. 206 lusamIpe dAdAmAdAya sajatiM gatA // iti zrIzIlakulake cellaNA kaza || ayAMja sAsuMdarIkayA kathyate-jaMbUDhIpe bharatakSetre vaitAbyaparvate pralhAdanapurAbhidhaM nagaramAsAt, tatra pralhAdAnidharAjJaH padmAvatIrAjhIkudayudbhavaH pavanaMjayAkhyaH putro banava. sa nijamitraruSabhadattena saha sukhena nijasamayaM gamayati. atha tasminneva vaitATyaparva teMjanapurAbhidhaM nagaraM, tatrAMjanaketurAjJojanAvatIrAjhIkuTyutpannAM. janAsuMdaryabhidhAnA putrI sakalakalAkalApopetA vava. yauvanaM prAptAM tAM vilokya rAjhA tasyA vi vAhArtha maMtrI pRSTaH, maMtriNoktaM dattakumAro rUpAdiguNopeto'sti paraM kevalinA so'STAdazame varSa mo. dagAmI prokto'styatastasmai svalpAyuSe kanyA kathaM dIyate ? athaikadA naMdIzvarayAtAyAmane ke vidyAdharAH saMmilitAstatrAMjanaketurAjJA pavanaMjayakumArarUpamAlokya tena mahAMjanasuMdaryA vivAho melita stataH sarve yAtAM vidhAyaM nijanijagRhe sametAH, pavanaMjayena svamitrarupanadattAyoktaM lamadivaso dUre For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 207| dAnA- sti, tatoMjanArUpavilokanAyAvAM tatra gamiSyAvaH, zyuktvA sa prabannatayAkAzamArgeNa mitrayutastatra sabhAgataH, tadAMjanasuMdarI nijasakhIyutA gavAdasthitAsIta. sakhyoktaM he aMjane pUrva tvadartha yo da. takumAro varo vilokitaH sa svaspAyurdoSayuto banva, tena taM vihAya tava vivAhaH pavanAMjayena saha melitaH, aMjanayoktaM he sakhi stokamapyamRtaM samIcInaM, bapi viSaM tu kaSTadameva. prabannasthitaH pava naMjayastahavaH zrutvA kupitaH karavAlaM gRhItvA tasyA vadhakRte sajjInRtaH, paraM mitreNa nivAstiH, tatastau dAvapi svasthAne samAgato. aya lamadivase mahotsavapUrvakaM tayogiho jAtaH paramaMtaHkopA. nalajvalitaM pavanaMjayaM vijJAya kamalasukumAlAMjanAsuMdarI mlAniM prApa. tathApi sA nijapativratatvai. katatparA ArbhiktiM kurvANA svakarmaNAmeva doSaM dadAti, ayaikadA pavanaMjayaH piturAdezAdaruNena saha yuddhaM kartuM samudyatasya nijamitrasya rAvaNasya sanAyArya risainyaM gRhItvA mitrayutaH prayANAbhimukho banava. tadAsau nijamAtaraM naMtu samAgataH, paraM tatra sthitAmaMjanAM dRSTyApyanAlokya mAtaraM na tvA prayANamakarot. tadAMjanasuMdarI manasyatIvadUnA nayanAMbudanirgatAzrudhArAnirnijakarmamalaM daalyN| tIva rudanaM cakAra. atha pathi pavanaMjayo'nekarAjahaMsasaMcayAlaMkRtakamalajAlaM sphaTikAmalajalAMtarga: For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA.) taprakaTadRzyamAnazauktikeyakadaMbakairnijodAryazaMsisumAnasatvaM prakaTayaMta pAlIgatamAlicalatkomala kisalayavRMdadanenAtyAdarapUrvakaM pathikaprAghUrNakAnAhvayataM taTagatAnekakokilAdipadikRtakalakalArAvaH | miSeNa jagadistRtasvakIyakIrtibirudAvaliM khyApayataM mAnasAkhyaM taDAgaM dRSTvA vizrAmArtha tatra ni. jasanyaM sthApayAmAsa. tatra jojanajalakrIDAdi kRtvA mAnasasaroramyatAM ca dRSTvA mo'maMdAnaMdakalito banava. ztazcaturyAmamitamapi pativirahamasahamAnA tejasvitArakanikaradAtoMtaHsuvarNabiMduzAlinI lAMbarAbAditadehAgA caMDopalamaraGalaniranikaradhArAmiSato nijanAyakavirahodbhavanayanAthUNi niSkAsayaMtI kAnanamadhyabhAgajvaladauSadhIsamUhabadmanA nijahRdayohatavirahAnalaM prakaTI huvI vika | sitakumudakadaMbakadaMnena kaTAdavikSepAna kurvanI nijajogavilAmAMtarAyacyAnikhilajagatujAtaM gA. DhanidrAvaza kurvatI prathamapatisaMgaraMganaMgacyAvajjayeva nijAkAzAvAmaprakAzitaM dinakaradIpaM vivyApayaMtI svakIyapriyapaticaM'masamilanAga yaMtamutsukA tamisrA samAgatA. itaH pativiyogatazcakravAkIkRtAnaMdaM zrutvA pavanaMjayena nijamitrarupanadattAya pRSTaM he sakhe kimiyaM pakSiNI vilApAna karoti ? tenoktaM he mitra yaM cakravAkI nijapativiyogaduHkhinI hRdayasphoTaM vilApAna karoti. tat zrutvA / For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 20 vRtti dAnA | pavanaMjayenAMjanAsuMdaryetarAya karmadayavazAditi manasi ciMtitaM yadi pariNAmapyetAdRzaM virahaduHkhaM bha vati tarhi mayA tyaktAMjanasuMdarI tu dvAdazavarSaviyoga H khAtrAMtAstIti vicArya tena mitrAyoktaM he mitra yaM tvatastatra gatvAMjana suMdaryA miliyA DutaM pazcAdAgamiSyAmi, vyaya mayA virahaduHkhaM soDhuM na zakyate ityuktvA pavanaMjayo nizAyAmevAkAzamArgeNa prannatayAMjanAgRhe samAgataH tatra tena zayyAyAM jalaM vinA zapharIvetastato duvyamAnA vadanAddIrghoSNaniHzvAsAn niSkAsayaMtI netrAzrujaladhArAbhirAkRtazayyAvaraNA nijapatinAmAkSaramAlAM gaNayaMtI cirapativirahadu khazithila nAMgopAM gAMjanAsuMdarI dRSTA. itaH pavanaMjayo DutaM tatra caMdra zva prAdurbhUya tanmanogatazoka timiranikaraM dUrIkR cakorImiva tAmavarNanIyAnaMdollasitAM cakAra tataH svAnuratacakravAkovArttI tasyai nivedya tayA sad gADhAliMganapUrvakaM jogavilAsaM vidhAya sa prabhAte prasthituM lamastadAMjana suMdaryokaM he svAminnadyaiva mayA RtusnAnaM kRtamasti tataH kadAcinme garmotpatisaMgavo'sti evaM ca sati lokA mahyaM ka - laMka pradAsyati tat zrutvA pavanaMjayenoktaM he priye tvaM ciMtAM mA kuru ? tvastimahaM samAgamiSyAmi, tathApI mama nAmAMkitA mudrikA tvayA rakSaNIyA kAryAvasare casA darzanIyetyuktvA muDikAM ca ta Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti 210 dAnA ) syai datvA pavanaMjayaH prasthitaH prathAlAMjana suMdarI nijapatibahumAnena hRSTA satI garbhaM dadhAra, tRtIyaprakaTavataH zvazurAdayastAmasatIM manyamAnA gRhAnniSkAsayituM pravRttAstadAMja nayA tadabhi jJAnamudrikA darzanapUrvakamuktaM mama nartureva garbho'sti paraM taistadacanamamanyamAnaiH sA gRhAnniSkAni tA. kAya sAdhAcyA saDha nagarAnnirgatya pitugRhe gamanotsukA jAtA, paraM tayA ciMtitaM yasyAmavasthAyAM pitRgRhe gamanamapyanucitamiti vicArya sA vane eva sthitA nijakarmodayavipAkaM manyamAnA ji dharmadhyAnalInamAnamA phalAni bhuMjAnA kara nnirphara nirmalajalaM pibaMnI ca pUrNAvadhI putraratnamajanayat itastayA vanamadhye kazcideko munirdRSTastasmai tayA saputryA vaMdanaM kRtaM muninApi dharmopadezo dattaH, tatastayA nijaduHkhAni kathayitvA muniH pRSTaH he bhagavan kiM mayedRkarma baddhaM ye. nAdamevaMvidhadu khajAjanaM jAtA. muninoktaM pUrvanave tvamekA sapatnIyutA vyavahArijAryAsIt tasvAste sapalyA jinadharmAnurAgatvA nipratimApUjanAnaMtaraM jojana karaNe niyamo'nRta. tvayaikadA samatsarayA dvAdazapradarAvadhi tAM pratimAM rajaHpuMje nikSipya tasyAH pUjana jojanAMtarAyaH kRtaH, pazcAttAM rudatIM dRSTvA tvayA sApratimA tato niSkAsya tasyai samarpitA. tatkarmaNA tavApi dvAdazavarSAvadhi pa For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | viraha va dharma dveSeNa sapatnyAH kalaMkadAnena cAdyApi tvaM duHkhaM sahase. patha tvaM dharma kuru ? dhavRtti eva prANinaH sukhIjavaMti tata zrutvA tayA samyaktvaM gRhItaM. znoMjanAmAtulaH sUryaketunAmA vi arat vimAnastho gagana mArge gabana skhalita vimAno'dho mau sAdhuM dRSTvA vaMdanAyAvatIrNaH, tatra11 sthAmaMjanAmupalakSya tenAtrAgamanakAraNaM pRSTaM tayApi sarva vRttAMtaM nirUpya vilApaH kRtaH, tadA mAtuvastAmAzvAsya savanayadhAtrI vimAnAdhirUDhAM vidhAyAgre calitaH, mArge mAturusaMgasthitena tena vAlena ghaMTAvaH zrutastadA ghaMTAmuddizya yAvatsa nijahastamagre karoti tAvatsa vimAnAtpatitastadAMnA vi vidhavilApAna karttuM lamA. atha taM patitaM jJAtvA sUryaketuryAvadadhaH pazyati tAvatsa bAlo yatparvatazi lopari patito'sti sA parvatazikhA cUrNI tAsti tatastena vimAnaM tava samuttAritaM dRSTazca tavAsau bAla upavara dito ramamANaH, tatastaM gRhItvA tanmAtuH samarpya tasya zilAcUrNa zyanidhAnaM dattaM. vimAnasthAH sarve'pi nijanagare prAptAstava mAtulena mahAmaMtrareNa tasya janma mahotsavaH kRtaH, vyaMjanApi tatra svakIyamakhamaM zIlaM pAjayaMtI bhartRnAmAkSaramAlAM jayaMtI dharmadhyAnaparA saputrA tiSTati. pavanaMjaya varuNaM vijitya rAvaNAjJayA svagRhe samAyAtaH, tatra tena nijapatnIvRttAMtaM vi For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA | jhAya vikhItena sarvamapi tRNavat parityajya vilapitumArabdhaM tatastena vahnau pravezekhA kRtA. tadA rudattanoktaM he mitratvaM dinatrayaM pratIkSasva ? zto'haM tava priyAM samAnayiSyAmItyuktvA ruAnada to vimAnAdhirUDho gagana mArgeNAne karAjanagarANi pazyan pRvaMzva sUryaketugRhe samAgataH putrasahitAM 212 | cAMjanasuMdarIM tatra dRSTvA hRSTastathApi sa nijapatikuzalodataM pRSTastadA tenoktaM mama suhRtvaviraheNApraveza karttuM samudyato'styatasvaM zIghraM tatrAgaccha ? tatastAM vimAne saMsthApya sa prahlAdapure samAgatastAM dRSTvA pavanaMjayo'pi pramodaM prAptastatastena mahotsavapUrvakaM putrasya danumAniti nAma dattaM tataH prAMte hanumaMta rAjye saMsthApya pavanaMjayoMjanayA saha dIkSAmAdAya sadgatiM gataH, hanumAnapi bahukAlaM rAjyaM prapAbya rAmalakSmaNayoH sevAM kRtvA prAMte bahuparivAreNa saha dIkSAM gRhItvA zrIzatruMjaye saMstArakaM vidhAya modaM gataH iti zrIzIla kulake aMjanAsuMdarIkathA. yA mRgAvatI kathA - vatsadeze kauzAMnyAM nagaryau sahasrAnI kasUnuH zatAnIkAnidho nRpo rAjyaM karoti tasya ceTakarAjaputrI satIziromaNitulyA mRgAvatyabhidhAnA rAjJI varttate. krameNa garbhavatyAstasyA rudhirabhRtakuMmikAyAM snAnaka dohado't paraM tatkArya hiMsAmayaM vijJAya tayA rAjJe tadvRttAMto no kathitaH paraM dohadA pUrNa For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA | tvena kRSNapakSIyacaMDa lekheva sA dinAnudinaM kAryabhAvamApannA evaM tAM durbalIyatAM vilokya rAjJA tatkAraNaM pRSTaM tadA tayoktaM svAmina dohadA pUrNatvenAhaM durbalInatA smi, paraM sa dohado hiMsAmayo'sti tatastaM kathayituM me mano nAbhilaSati. bahvAgraheNa pRSTayA tayA nijadohado jJApitastadA rAjJo - 213 |ktaM he priye vaMcitAM mA kuru ? yathA tava dohadaH sukhena pUrayiSyate tathAhaM kariSyAmi yatha rAjJA maMtriNamAhUya taddohadapUraNopAyaH pRSTastadA maMtriNoktaM svAmin kusuMnarasaiH kuMDikAmApUrya tasyAM rAjJI sukhena snAnaM karotu. thoktaprakAreNa rAjJI nijadohadaM pUrNIkRtya yAvatkuMmikAto bahirnirgatA tAganagAminA nAraM paNaikena sA dRSTA, tatastAM mAMsapezIM manyamAno'sau pakSirAda nijacaraNamadhye samutpATAkAze samutpatitaH rAjJI bahnAkaMdaM karoti subhaTA yapi hAhAkhaM kurvANA itastato maMti, paraM krameNa sa pakSI tu dRSTipathAtIto vaLava. rAjJA grAmanagaradeza parvatavanakUpataDAgAdiSu tasyAH kRte bahuH zuddhiH kAritA, paraM sA na militA evaM ca caturdazavarSANi vyatikrAMtAni, rAjA tu tayiogAnaladagdhAMtaHkaraNaH kutrApi svakIyAtmani sukhaM na banate. chAthaikadA tasyAmeva nagaryo kasyacitsvarNakArasya samIpe ko'pi vyAdhaH kaMkaNaikaM samAdAya vikrayArtha samAgataH svarNakAreNa ta For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 dAnA| kaMkaNaM mRgAvatIrAjhInAmAMkitamAlokya kaMkaNayuto'sau vyAdho nRpasamIpe samAnItaH, rAjA tatkaM kaNaM samupalakSya sAdAmmilitamRgAvatImiva nijahRdayenAspRzat , ciMtitaM ca tena nUnaM mRgAvatI vyAghAdivanavAsiGkrapANininaditaiva dRzyate. tato rAjhA bhayakaMpamAnadeho vyAdhaH prokto bho nA tvaM nayaM mA kuru ? yadahaM tvAMprati pRnAmi tasya tvayA satyamuttaraM deyaM. tvaM ko'si kutazca tvayaitalla. bdhaM ? nayakaMpitahRdayo vyAdhaH rakhalabacano banANa he rAjan ahaM zAtito mRgayurasmi, vanamadhye pA. zaM muktvAnekajalacarasthalacarakhecarajIvAna mArayAmi, yato'smAkaM kulakramAgatametadeva karmAsti. tha. thaikadAhaM vanavAsipazumAraNArtha malayAcale gataH, tatrAnekacaMdanataruniralaMkRtaM suranivAtonmAthitapathazramaM naMdanavanopamaM mayaikaM kAnanaM dRSTvA tatra praviSTaM, tUrNameva mayaiko mahAsarpo nijebayetastato bramaMzca dRSTaH, tasya phaNopari ca dhanatarunikaravistRtagahanagahanAMdhakArApahAriNaM manoharaM maNimekaM dR. STvA manaHprAdurcatatadgRhaNAbhilASeNa karAlakaravAlo mayA niHkoSIkRtaH, yAvaccAhaM tasya mAraNAya dhAvitastAvatpRSTe nikaTasthaghanavRdAlinikuMjAnmA meti zabdo me zravaNagocarIbava. valitakaMdhareNa mayA pRSTe vilokitaM, tedai vaiko nijamanohararUpanirlajjIkRtamakaradhvajazcaMvidhAnukArikhadanamaMDalaH For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA | komala kamalAnukArikaruNArasA ta vilocano dvAtriMzallakSaNalakSitadeho mayA tApasakumAro dRSTaH, taM dRSTvA mayA pRSTaM bho tApasakumAra maNiprAptyarthaM sarpamAraNAya samudyataM mAM tvaM kathaM nivArayasi ? evaMvidhamamUlya ratnaM punarmayA kA labhyate ? tat zrutvA karuNArasaika nirmitAMtaHkaraNona tApasakumA 21 reNoktaM yadi tava maNiratnagrahaNevAsti tarhi daNaM tvaM pratIkha ? yahaM tunyametAdRgnarima piratnagaNairyutamAnRSaNaM mama mAtuH pArzvadAnIya dAsyAmi tasyaitAni manoharavacanAni zrutvA mayApi karavAlaH koSe niHkSiptaH, tApasakumAreNApi taM nijAzrame gatvA nijamAtuH pArzvadetatkaMkaNamAnIya mahyaM dattaM. pamapyetatkaMkaNaM gRhItvA krameNa gRhe samAyAtaH paMcavarSAvadhi mayaitadgRhamadhye eva raditaM. padya punarnirdhanatvena bhAryayA preryamANena vikrayArtha mayaitadgRhAdAnIya svarNakArAya darzitaM, paraM mamAnAgyavazAtso'yaM hataparaH svarNakAraH kaMkaNayutaM mAmava bhavatsamIpe samAnItavAn, na jAne'tha SasarathA javiSyatIti kathayitvA sa tRSNiM sthitaH / yatha vyAdhoktavRttAMtaM nizamya rAjJA ciMtitaM nUnaM mRgAvatI saputrAdyApi jIvati tato rAjJA taM vyAdhaM bhayavyAkulaM vijJAya vastrAnRSaNAdiniH saMtoSayAmAsa kathitaM ca tena tvaM mayA saha samAgatya tatsthAnaM me darzaya ? yataH paramapi tvA For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir daanaa| mahaM bahupakArapUrvakaM dravyAdibhiH saMtoSayiSyAmi. tat zrutvA vyAdho'pi nirbhayo hRSTaH san parivArayuH tarAzA saha cacAla. kiyadivasAnaMtaraM rAjA malayAcale tahanaM prApa, tadA vyAghenoktaM khAminmamA tra sthAne tApasakumAreNa kaMkaNaM datta, kiM ceto nikaTe tApasAnAmAzramo'sti, tatra ca mAdRzAH pA. 16 / pannArabhAritadehA vyAdhAstApasathApanayena gaMtuM na zaknuvaMti, ato'hamasmAtsthAnAdeva pazcAdaliSye. tadA rAjJA bahudhanadAnapUrvakaM sa pazcAdAlitaH, atha rAjApi nijaparivAraM tApasA'dobhakRte tatraiva saMsthApya svayamekAkI tApasAzramaMprati calitaH, aMgre galatA tena parityaktaparasparavairAna vyAghamRgAdizvApadAnapyekatrasthAne saMcaya militAna dRSTvA nijamanasi camatkRtena rAjJA ciMtitaM nUnamidaM ki cibAMtameva prajAvikaM sthAnamanumIyate. itastenaikatApasayuto'timanoharastApasakumAro dRSTaH, rAjhA tatsamIpe gatvA praNAmaM ca kRtvA pRSTaM bho mahAtman kasyAyaM kumAro'sti ? tat zrutvA tApasenoktaM zRNu tavRttAMtaM. ayaM brahmatitApasasyAzramo'sti, tasya ziSyo vizvatinAmAsti, sa caikadA caMdanavane samAgatastatra ca tena kausuMbharAgAbhiSiktadehA mahilaikA mUrSitA dRSTA, dayayA vAriNA siMca yitvA ca sajIkRtA. tadA sacaitanyayA tayA proktaM 'he kauzAMbIpate zaraNaM nava' tato vizvatinA For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 215 dAnA | sAjanIti kRtvAlApitA svakIyaM mRgAvatIti nAma kathayitvA sakalamapi nijavRttAMtaM nivedayAvRtti mAsa. tatastena sA brahmatitApasasamIpe samAnItA, tenApi ca sA putrIti kRtvA mAnitA. kiyadivasAnaMtaraM garbhavatyA tathA zunasamaye putraikaH prasUtastasya janmotsavAnaMtaraM brahmadatinA ciMtitaM vAvasyAsya kiM nAma dIyate ? zto 'bAlasyAsya udayana iti nAma deyaM evaMvidhA gaganavANI jAtA. tadA hRSTena kulapatinA tasya ' udayana' iti nAma dattaM krameNa bAlo'sau sakalakalA saMpUrNo vRddhiM prAptaH san mahAbalavAn yodyo jAto hastinA sahApi yuddhaM karoti, kasyApi tiraskAraM na sadate, so'yaM durdhara udayanakumAro'sti yahaM ca saiSa vizvatitApaso'smi vyasya bAlasya mAtA mRgAvatyapyadhunAtra samAyAsyati, yathaivamamRtarasadhArAtulyAni tasya vacanAni zrutvA zatAnIko rAjA - tyaMtaM pramudito dastAvagre kRtvA taM tApasakumAraprati kathayAmAsa he putra tvamava mamotsaMge samAgacha ? tat zrutvA'paricitenodayanena kathitaM vinA zatAnIkaM mAM putra iti kathanaparasya pArzve'pyahaM na samAgavAmi itastava tApasIvRMdaparivRtA tArakagaNaveSTitazazilekheva parihitavalkalavastrA mRgAvatI brahmajUtikulapatipraNAmAya samAgatA. tAM vilokya samupalakSya ca gatadhairyeNa rAjJA proktaM he priye vara For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA hAnaladagdhaM mAM nijanetravIdANapIyUSadhArAnniH siMcaya ? mRgAvatyapi tamupalakSya nayanAMbudanirgataha vanAMzrujavadhArAbhistasya virahAmimupazAmayaMtI caraNadAlanaM kurvatIva maunamAlaMbya sthitA. jJa nada yanena mAtuH samIpamAgayoktaM he mAtaH ko'yaM paramasnehavAna jano yo mAM putra ityuktvAhvayati. mA210 troktaM he putra taba sunAgyAkRSTo'yaM tava janakaH zatAnIko rAjA tava milanAyAtra samAgato'sti, tata zrutvAtipramodaM prApta nadayano'pi tAta tAteti jampan pituzcaraNe patitaH, zatAnIkopi tamubApya khotsaMge sthApayitvA caMdramasaM saMprApyodadhikhiollAsanAvaM prAptaH, itastApasA enaM vRttAMtaM brahma Rti kulapataye nivedayAmAsuH, tadA brahmatirapi tatrAgatya nijaikaM dakSiNakaramUrvI kRtya kathayAmAsa jo rAjana tvaM diSTyA varSase ! sASTAMgapraNAmaM vidhAya rAjhoktaM bho mahAtman navatprasAdAdapArasaMsArasA. gare patitaM priyAratnaM mayAya saMprAptaM. tataH kulapatinoktaM no zyaM mRgAvatI mahAsatI gaMgorujalanimalazIlA tvayA jJAtavyA. zo rAjA tatra kiyatkAlAvadhi sthitvA priyAputrasahito nijanagare samAgataH, hRSTairnagaralokaistasya pravezamahotsavaH kRtaH, zatAnIko rAjA nijaprAsAde samAgatya mRgAva | tyA saha kelikotukaizviraviraha muHkha dUrIkArayAmAsa. athaikadA putrayutasanAsthitasya nRpasya pArzva For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prata dAnA- ko'pi vINAvAdakaH samAyAtaH, kathitaM ca nena nAsti sa ko'pi jano jagati yo mayA saha vI. NAvAdaM kuryAt. tat zrutvodayanakumAreNa nijavINA tathA vAditA yathA sanAjanayutaH sa vINAvA dako'pi mahadAzcarya prAptaH, hAritazca kumArapAdayoH patitastato rAjhA pRSTaM bhI vatsa tvayeyaM kalA kA. 15 tyastA ? kumAreNoktaM he tAta ? mayaikadA tatra caMdanavanamadhye vyAghavyApAdyamAnaH sarpako dRSTaH, kR. pApAdu vAjataHkaraNena ca mayA vyAdhaprati mama mAtuH kaMkaNaM samarpya tasmai sarpAyAnayadAnaM dattaM. to'sau sarpastironya devI to mamAgre samAgayovAca he udayana ahaM tava pUrvabhava mitramasmi, te dayA'bhAvatazva tuSTo'smItyuktvA sa mAmetAM vANAM vAdanavaradAnapUrvakaM datvA tiro'nat. athaikadA hR. Tena rAjhodayanAya yuvarAjapadavI dattA. itaH kauzAMbInagarIvAstavyaH surapriyanAmA kazcicitrakArakaH sAketapure gataH, atha tatra nagaryAmekA yadamUrtirasti, tAM mUrti rAjAjhayA prativarSamekaikazcitrakArazcitrayati, sa ca citrakArastasminneva dine mRtyumAsAdayati, yadA ca na citrayati tadA sarvalokA. nAM maraNasaMkaTamAyAti. tad dRSTvA rAjhA sarvacitrakArANAM kramo badhaH, aya yasya citrakArasya gRhe pUrvoktaH kauzAMbIvAstavyazcitrakAraH prAghUrNakaH samAyAtastasyaiva citrakArasya yadamUrticitraka For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA | te tadA vArakaH samAyAtastato'sau vilApaM karttuM namaH, prAghUrNikena tatkAraNaM pRSTo'sau sakalavRttAMtaM kathayAmAsa tadA prAghUrNakenoktaM tvaM mA jayaM kuru ? padya tava sthAne'haM yadakArya ka riSyAmItyuktvA tena ciMtitaM nUnamavidhikRta citrato'yaM yadacitrakAra mArayatIti vicArya sa snAnapU220 | rvakaM pavitravastrANi paridhAya mukhe'STapuTavastraM ca badhdhvA civaraMga'vyANi ca pavitrajAjane sthApayitvA lekhina cApi pavitrIkRtya bhaktipUrvakaM yadamUrtti citrayAmAsa tato nijakaradayaM yojayitvA stutiM ca kRtvA tena vijJaptaM no yakSarAja madaparAdhaM kSamasva ? atha tasya bhaktyA saMtuSTo yaH pratyakSInaya prArthayAmAsa. citrakAreNoktaM tvaM jIvahiMsAM tyaja mahyaM ca tAM kalAM dehi ? yathAhaM kasyA pi prANinogAMzamAvavilokanenApi tasya saMpUrNarUpAlekhanazaktiyukto javAmi yakSeNa taduktaM sarve kRtaM. vyatha sa citrakAraH krameNa kauzAMbyAM samAgatya rAjAdezato nRpaprAsAdaM citrayitumArabdhavAn. daivayogAttatrApavargotaHsthAyA mRgAvatyA dakSiNakarAMguSTastena dRSTastadA tena kutuhalato mRgAvatyAH saMpUrNarUpaM nittAvAlekhitaM vyakasmAcca tasmiMzcitre rAjhyA guhyasthAne mabIbiMdu H patitastadA tena sa biMduvaraM dUrIkRtastathApi tRtIyavAramapi tatraiva maSIbiMduH patitastadA tena jJAtaM yattatra sthAne nUnaM For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti 151 dAnA-| tilAMkamasti. tatastena sa biMdustatraiva rakSitaH, athaikadA rAjA nijaprAsAdacitrANi vilokayituM sa mAgatastadA rAjhyAzcitraM guhyasthAnagatatilAMkitaM vilokya citrakAra prati kupitaH, tato rAjA citra kAramAhUya tatsvarUpamapRcat, tadAnyairapi sarvacitrakArairuktaM svAminnasya devena tatsaMbaMdhivaro datto'sti. tadA rAjJA tatparIdArthamekAyAH kubjadAsyA aMguSTastasmai darzitastadA tena citrakAreNa tathAnRtaM ta. syAH svarUpamAlekhitaM, tathApi chana rAjhA tasya citrakArasya catvAro dakSiNAMgubyazvinAH, tato'. sau dUnaH sAketapure samAgatya yadasya stutiparo banava, tadA yakSeNa tasya vAmakare citrakaraNavaro da. ttaH, pazcAttena mRgAvatyAH savizeSa svarUpamAlekhya caMDapradyotAya darzitaM. tad dRSTvA vyAmohitena rAjhA zatAnIkaMprati svapradhAnaM muktvA mRgAvatI mArgitA, paraM zatAnIkena sa narbhartya niSkAsitaH, tadA caMDapradyoto nijasainyamAdAya kauzAMbIprati calitaH, ito'tra zatAnIko'tisArarogeNa mRtastadA mRgAvatyA nijazIlaradaNakRte nijabujherupayogaH kRtaH, tayA caMmpradyotAya saMdezaH preSito yanmama bharttA tu mRtaH, nadayanazca laghurasti, ato'dhunA tvameva mamAdhAro'si. paraM prathamaM tvayodayananagara| radaNakRte zatrubhirapyajeyo dhanadhAnyapUrNo vaizAlIvapraH kAryaH, mohamuDhena caMpradyotena tathaiva kRtaM. For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnAatha tasmin vapre sthitayA mRgAvatyA caMDapradyotaMprati saMdeSaH preSito re mUrkha mayA tveSo vo mama | vRtti zIlanagararadANakRte tvatpArzve kArApito'sti. tat zrutvA kruzcaMDapradyotastatrAgatya vaizAlIgrahaNakRta bahuprayatno'pi niSphalatvaM prApa. zto mRgAvatyA ciMtitaM yadi zrIvIraprastra samAgabettadAhaM dIkSitA navAmi. itaH zrIvIraprarapi lAnaM vijJAya tatra samavasRtastasyAtizayaprabhAvatazca caMpradyotasya mana si vairamupazamitaM, tato mRgAvatyA zrIvIraprabhupArzve dIdA gRhItA, tataH pradezanAM zrutvA pratibuchazcaMpradyoto vaizAbyAmudayanasya rAjyAbhiSekaM kRtvA svasthAne gataH, mRgAvatyA mahAsatyA caMdanavAlA. samIpe ekAdazAMgAni paThitAni. ayaikadA kauzAMbyAM zrIvIraprabhuvaMdanArya sUryacaMyau nijamUlavimAna yutau samAgato, saMdhyAkAle sarvasAdhvyaH svasthAne gatAH, paraM mRgAvatI pramAdavazena sUryavimAnatejasA rA. trAvapi divasaM manyamAnA tatraiva samavasaraNe sthitA, jJaH sUryacaMdrau svasthAne gato. tadA rAtri jJAtvA zaMkitabhItA mRgAvatI nagaramadhye caMdanavAlAsamIpe upAzraye prAptA. tadA caMdanavAlayoktaM no ma. hAnunAve eSa sAcyA pAcAro nAsti. tat zrutvA nijapramAdadoSaM vijJAya mRgAvatI muhurmuhurnijaa| parAdhaM dAmayAmAsa, zunadhyAnatazca tasyAH kevalajhAnaM samutpannaM, jJAnena tayA tamasyapi sarpa Aga For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 13 dAnA bana dRSTastadA tayA caMdanavAlAyai kathitaM sarpaH samAyAti, caMdanayoktaM kathaM tvayaitad zAtaM? tayoktaM vRtti navatprasAdAnmama kevalaM samutpannamasti. tadA kevalyAsAtanAmayAcaMdanavAlAyA api dAmayaMtyAH kevalotpattirjAtA, krameNa ca te modaM gate. // iti // ___ gaathaa-acNkaasthicridh| dahaNa ko na dhuNAzakira sIsaM / jA yakhamiyasIlA / ji. jhavazkayaDiprAvi // 16 / / vyAkhyA-baccaMkAribhaTTAyAzvastriM dRSTvA ko nijazIrSa na dhunoti ? apitu sarve'pi dhunvaMti camatkAraM ca prApnuvaMti. yA acaMkArIbhaTTA akhaMmazIle sthitA pasIpatikara. gatA bahukadarthanAM prAptA, paraM tayA svazIlaM raditaM. atrAcaMkArIkathA-ujjayinyAM nagaryAmeko vi jastilasaMgrahaM karoti tenAsau loke tilabhaTTa ityucyate. tasya dhanazrInAmanAryA kuzIlA parapuruSaraktAsti, tayA cApavarakasaMgRhItAH sarvatilA bhaditAH / athaikadA sa dijo nijakSetre rAtrau sthi to'nut , tadA tayA kuzIlayA pizAcinIrUpaM vidhAya tatra gatvA sa jApitaH kathitaM ca tilAna na. dayAmi vA tilanaTuM jadayAmi ? tena jItena dijenoktaM tilAn bhadaya ? tato'tyaMtaM nayAkulaH / sa hijo putaM gRhe samAgatya mRtaH, saMbaMdhinastaM vanamadhye'minA jvAlayAmAsuH, paraM tasya citAmanu For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prati 24 dAnAH pazAmyaiva te sarve gRhaM samAgatAH, itastaJcitotpatitAmikaNato vanamadhye dAvAnalaH prakaTInRtastadA tatra kAyotsargastha eko jainamunirdagdhaH, sa ca nagaramadhye samAgatastadA tasya cikitsAkRte nagarasthitairmunigiladapAkatailazuddhikaraNAyAcaMkArInaTTAgRhe samAgatya dharmalAno dattaH, proktaM ca tayA bhagavan kimartha yUyaM samAgatAH ? sAdhuniH proktaM jo zrAvike lakSapAkatailArtha samAgatAH smaH, tata zrutvA sA harSitA. itaH saudharmeNa nijasajAyAmacaMkArIbhaTTAyAH damA prazaMsitA, tadA kazciddevastatparIdArtha tatra samAgataH, athAcaMkAryA dAsyai proktaM gRhamadhyAsadapAkatailakuMpikAmAnaya ? atha dAsI yAvattAM kuMpikAM samAnayati tAvadadRzyadevena sA kuMpikA pAtitA, naSTaM ca sarva tailaM, atha dvitIyA | tRtIyApi tathaiva pAtite, tatazcaturthImadhyAttena sAdhave tailaM pratilAbhitaM. tadA sAdhubhiruktaM he bhaje tvayA dAsya kopo na kAryaH, tat zrutvAcaMkAryoktaM he bhagavan mayA krodhaphalAni bahUni dRSTAni, tadAdito mama | kopakaraNe niyamo'sti. sAdhuniruktaM tvayA krodhaphalAni kathaM dRSTAni? tadA sA banANa. asminneva nagare | dhanazreSTinaH kamalazrInAryAtaH samutAnAM saptaputrANAmuparyahamacaMkArIbhaTTAbhidhAnA putrIjAtA. mAtApi. |troratIvavalsanatvAnmama kathanakaraNatatpareNa subudhmiMtriNA sahAhaM pariNAyitA. athaikadA mayA maMtriNe For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 125 dAnA-| kathitaM navadbhinizAyAM tvastimAgaMtavyaM, tenApi tatpratipannaM. thaya jhAtaitavRttAMtena rAIkadA sa maMtrI rA trau bahuvAraM raditaH, vipraharAnaMtaraM sa gRhe samAgataH paraM mayA dAra nodghATitaM, tadA tenoktaM hA daiva mayeyaM kuraMmA ka pariNItA ? tat zrutvA kruchAhaM hAramudghATya gRhAnnirgatA maMtrI ca gRhe praviSTaH, zrARSaNayutA ca pathi gavatyahaM caurairdhatA, caurapatizca mAM nijanAryA kartumutsuko'nRtparaM mayaitanna mAnitaM. tadA mama zIlaM dRSTvA zrApabhItena tenAhaM sArthavAhAya vikrItA. sArthavAhenApi bhAryAkRte mama gADhaprArthanA kRtA, paraM mAM dRDhacittAM vijJAya kruchana tenAhaM babbarakule vikrItA. tatrAnAryalokairmama rudhiraM niSkAsya vastrANi raMjitAni, evaM ca pratidinaM karaNato'haM tatra durbalA jAtA. athaikadA vyA. pArArthamAgatena mama jAtA bahu'vyavyayenAhaM tenyo vyAghenyo mRgIva mocitA, tatastenAtrAgatyAhaM punarnarne samarpitA. ataH kAraNAt he jagavana mama krodhakaraNe niyamo'sti. tata zrutvAtihRSTAH sA. dhavastailamAdAyopAzraye prAptAH, aya tasya damAguNena tuSTena devena pratyadI nyoktaM he suzIle mayA tava damAparIdArtha trayo ghaTA namA zrato mAM damakha ? zyuktvA tasyA ghaTAMstailapUrNAna sajIkRtya sa svasthAne gataH, SacaMkArInaTTApi prAMte damAyuktazudhazIlArAdhanapUrvakaM kAlaM kRtvA samato gtaa.|| For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vattA dAnA.iti zrIzIlakulake acaMkArInaTTAkathA / gAthA-niyamitto niyabhAyA / niyajana niyapiyamaho vAvi // niyaputtovi kusiilo| | na vallaho hoza loyANaM // 17 // vyAkhyA-kuzIlaH zIlarahito nijasuhRd nijatrAtA nijaja16 nako nijapitAmaho vA nijaputro'pi lokAnAM vallabho na bhavati. / / 17 / / __gAthA-savesipi vayANaM / bhaggANaM ati ko paDiyAro // pakkaghaDatsava kanA / nAho sIlaM puNo bhaggaM // 10 // vyAkhyA-prANAtipAtAdisarveSAmapi vratAnAM kadAcidajhAnatayA namA nAM ko'pi pratIkAro'sti, arthAtteSAM prAyazcittenApi zudhirbhavati, paraM pakkaghaTakarNavadbhamaM zIlaM kadAcidapi no sajIbhavati. tasmAt zIlaM niraticAratayA pAlanAyaM // 17 // gAthA-vedhAlanaarakasa-kesaricittakagadasappANaM / lIlA dala dappaM / pAlaMto nimmalaM sIlaM // 17 // vyAkhyA-vetAlatarAdasakesaricitrakagajeM sarpANAM darpa nirmalaM zIlaM pAlayanmanuSyo lIlayA helayA dasati // 15 // ___gAthA-je keza kammamukkA / sighA sitaMti sinihiMti nahA // savesiM tesiM balaM / visA. For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- lasIlassa ujhaliyaM // 20 // vyAkhyA-ye ke'pi karmanirmuktAH sighAH sidhyati bhaviSyakAle | baci sidhi prayAsyati teSAM sarveSAM vistIrNazIlasya durlalitaM vilasitaM balaM jJAtavyaM / / 20 / / .. // iti zrIzIlakulakaM samAptaM / / // atha zrItapaHkulakaM prAramyate // ___ gAthA-so jayana jugAijiNo / jassaMse sohae jmaamnmo||tv kANaggippajjaliyakammiMdhaNadhUmalahariva ||1||vyaakhyaa-s zrIyugAdijino jayatu, yasya skaMdhe jaTAmukuTastapodhyAnarUpA. minA jvalitAni yAni karmarUpaMdhanAni teSAM laharIva zreNirikha zonate iti gAthArthaH // 1 // yadA zrIRSanadevaprabhuNA dIdAvasare locaH kRtastadeMdrasya kathanataH paMcamImuSTiparimitAH kezA aDaMcitA | eva rakSitAste ca suvarNakalazopari nIlakamalAnIvAzonaMta. gAthA-saMvariyataveNaM / kAnassagaMmi jo Thina nayavaM / / pUrivaniyapazno / harana du. sthiAI bAhubalI // 2 // vyAkhyA-vArSikaM tapaH kRtvA yo bhagavAna kAyotsarge sthitaH sa pUritani: For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | jatiko bAhubalinAmA munirduritAni pApAni haratu vinAzayatu // 2 // bAhubalikathA pUrva zrI Rpanadevacaritre kathitA. vRtti gAthA - thiraMpi thiraM ba~ka - pi ujjuyaM dularhapi hoi sulahaM | isapi susanaM / taveNa 925 saMpajjae kaM // 3 // vyAkhyA - tapaH prajAvenAMsthiramapi kArya susthiraM saMpadyate, vakramapi ca Rju saralaM navati, durlabhamapi kArya sukhanaM navati yathA'nayakumAreNASTamatapasA dhAriNyA rAjyA kAlepi meghavRSTidohada: pUrNitaH, punaryaduHsAdhyamapi kArya susAdhyaM javati, yathA cakriNAmaSTamatapasA mAgadhavaradAma prabhAsakRtamA lapramukhA devA vazIjavaMti, arthAttapasA ciMtitaM sarvamapi kArya saMpadyate. 3 gAthA - baThThe chaThTheNa tavaM | kuNamANo paDhamagaNadaro jayavaM / parakINamadANasI / sirigoyamasAmi jaya // 4 // vyAkhyA - SaSTaM SaSTena tapasA pAraNaM kurvan prathamagaNadharaH zrI gautama svA mI bhagavAn dakSINamadAnasIlabdhiyuto jayatu. labdhivAnmuniryavastumadhye yAvannijadakSiNAMguSTaM dhAsyati tAvattatvameva bhavati, svayaM ukte sati ca tatdIyate sA mahAnasIlabdhirucyate // 4 // patha zrIgautamasvAmivRttAMta stvicaM - magadhadeze gorvaragrAme vasumatinAmaiko dhanADhyo hijo vasati, For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zzya dAnA-| tasya ca pRthvyannidhAnA nAryA vartate. tatkudisaMbhavA iM'tiramitirvAyuRtizceti trayaH gautama gotrIyA putrA zrAsana. zto'pApAyAM nagaryA somilavijakAritayajJe te iMdranRtyAdyA ekAdaza yA| jhikA vijA nijanijaziSyayutA militvA yajJaM kurvati. tadA tatra mahasenavanakhaMDe zrIvIraprabhuH sa mavasRto devazca samavasaraNaM racitaM. taM mahimAnaM dRSTve'tiH pralu sarvajJamazraddadhana nijapaMcazataziSya parivArayutaH pratusamIpamAgatastataH svAminA tanmanogato jIvasaMbaMdhisaMzayo dUrIkRtastatastena vairAgya mAsAdya nijaparivAraiH saha prabhoH samIpe dIdA gRhItA, evaM ca taiH sarvairapyekAdazayAjhikadijaiH pra. bhoH samIpe nijasaMdehAn dUrIkRtya nijanijaparivArayutairdIdA gRhItA. iMdranataye ca praNA gaNadha rapadavI dattA, tena dvAdazAMgI racitA, krameNa ca sa zrIgautamasvAmI caturjJAnadharo mahAlabdhivAnmahAtapasvI SaSTaM SaSTena pAraNaM karoti. ekadA zrIgautamasvAminA caMpAyAmAgatya zAlamahAzAlAdInAM pratibodhya dIdA dattA, taiH saha ca sa yAvanmahAvIraprabhupArzve samAyAti tAvateSAM navadIkSitAnAM ke. valajhAnaM pathi samuhataM, te ca tavAgatya kevaliparSadi samupaviSTAstadAzcarya prAptena gautamasvAminA prabhuH pRSTaH he nagavanete kevaliparSadi kathaM samupaviSTAH ? pratuNoktaM teSAM kevalajhAnaM samutpannamasti. For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA | tadA gautamena tAn dAmayitvA svAminaMpratyuktaM he jagavan mama kevalajJAnaM kadA samutpatsyate ? pra RNoktaM tavApi samutpatsyate. gautamenoktaM tasya cinhaM kathayata ? praNoktaM yaH ko'pi nijatapolabdhibalenASTA padayAtrAM karoti rAtrau ca tatraiva vasati sa modaM gacchet tat zrutvA kominnadinnasevA - 230 | lAkhyAstrayastApasAH pratyekaM paMcazata ziSyaparivRttA yaSTApadAgre samAyAtAH, tatraikopavAsakAriNaH pratha mamekhalAyAM, SaSTatapaHkAriNo dvitIya mekhalAyAmaSTama tapaHkAriNazca tRtIya mekhalAyAM sthitAH paraM tato 'gre gaMtuM zaktA na banUvuH, itaH zrI gautamasvAminaM dRDhapuSTazarIrayutaM tatrAgacchaMtaM vilokya te ciMtayA - mAsureSaH zrI gautamaH zarIrabhArAkAMtaH kathamurdhvaM gamiSyatIti ciMtayatAM teSAM pazyatAmeva nijatapolabdhyA zrIgautamaH kSaNaikamadhye'STApadopari saMprAptastatra 'jagaciMtAmaNIti caityavaMdanaM vidhAya sa - nAlayAdvahirnizAyAM tatraiva sthitaH, prajJAte tatra militAnAM vidyAdharadevAnAM parSadi tena dezanA da ttA. tadA tatrAyAta zrI vajrasvAmijIvatiryagjUMnakadevaH puSTazarIraM zrI gautamasvAminaM nirIkSya dasito yanmunayo'pi kimIdRzAH puSTadehAH saMbhavati ? tadA zrIgautamena tasyAniprAyaM vijJAya kaMmarIkapuMma kasaMbaMdhamAkhyAya tatsaMdeho durIkRtaH, pazcAttena devena dAmitaM tataH pazcAdalamAnena zrI gautamena For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | paMcazatatApasAnAM dIkSA dattA, tathA'dIpamahAna sIlandhyA pAtramekaM dIreNa bhRtvASTama tapaHkAriNAM vRtti teSAM sAdhUnAM pAraNaM kAritaM, tatra ca teSAM kevalajJAnaM samutpannaM, dvitIyapaMcazatAnAM ca pathi kevalaM samutpannaM, tRtIyapaMcazatAnAM ca prasamavasaraNe dRSTe sati kevalamutpannaM yatha zrI gautamena triMzaharSA - 239 yAvatprabhusevAM vidhAya caturjJAnayutenApi prabhoH praznapUrvakamane ke saMzayA nivAritAH yathAMyaturmAse'pApAyAM sthitena prabhuNA nijanirvANasamayaM vijJAya devazarmadvijapratibodhAyAsannagrAme zrI gautamaH preSitaH, taM pratibodhya prajAte samAgachan zrIgautamo devoktazrI vIranirvANavArttAmAkarNya dAM zUnyacittIya bAlavadanekAn vilApAnakarot tatastena ciMtitamado vItarAgAstu niHsnehA eva bhavati, padaM tu mRSaiva modaM karomItyAdyanityabhAvanAM nAvayatA kelajJAnamAsAditaM, iMdrAdinizca tasya mahotsavaH kRtaH, sahasrapatrakamalaM cAsanIkRtya tena dezanA dattA, evaM dvAdazavarSaparyaMta kevaliparyAya pAlayitvA vaijAra girau saMstArakaM vidhAya sa modaM gataH / iti zrItapaH kulake zrIgautama gaNadhara kathA // gAthA - sodai saMkumAro | tavabalakhelAila siMpanno || nidhdhU kavalayaMguliM / suvAsohaM payAsaMto // 5 // vyAkhyA - sa zrIsanatkumAracakrI zobhate, yastapobalena khekhAdilabdhisaMpannaH For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti 232 dAnAH zleSmAdilabdhyupetaH sana kevalaM mukhavAriNA svAMgulI vilipya devAnAM puraH suvarNazonAmaprakAza yat. // 5 // sanatkumAravRttAMtastvibaM-kurudeze hastinAgapure nagare'zvasenAbhidho rAjA, sahadevI ca rAjhI, tayaikadA caturdazamahAsvamasUcitaH sanatkumArAhayastanayo janitaH, krameNa yauvanAbhimukhasya tasya pradhAnaputra maheMdrasiMhena saha prItirjAtA. atha kadAcidasau sanatkumAro viparItazikSitAzvArUDho mahATavyAM prAptaH, pitrA tasya zucikRte bahUpAyAH kRtAH paraM sa vApi na labdhastato maheMdrasiMhastantrudhikaraNArtha prasthitaH. atha varSekAnaMtaraM caribhAminIparivAraparivRttaM haMsIsaMcayasevitaM rAjahaMsamivaikasmina sarasi krImaMtaM sanatkumAraM dRSTvA sa militaH, sanatkumAro'pi taM dRSTvA tihRSTaH san mAtRpra. bhRtInAM kuzalodaMtaM pRSTavAn. tataH snAnanojanAnaMtaraM maheM'siMhena pRSTaM bho mitra tvayaitAvatI samRddhiH kuto labdhA ? tataH sanatkumAreNa vijJaptividyAM smRtvA kathitaM he mitra tadAzvApahRto'haM niraMtarajaMbUjaMbIranAraMgAmrAdighanataruzreNinirdinakarakaranikarairapyagamyAyAM siMhavyAghasUkarAdihisrazvApadakulai-- kulAyAM sahasrakiraNAnastaghoratimiratatikRtanivAsAyAM kacitazrUyamANagirikaMdaralInaghoraghUkaghUtkArazabdAyAM kacitkvacidUrataH zravaNagocarInavatpakvaDamAlilalitaphalAvaliradaNavRdopavidhamaMcaka For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GIn 133 dAnA- sthitakRSIvalamugdhakumArikojIyamAnagItamadhurAlApAyAM tuMgagirivaramaranirmalajalanirakaMkArAvaramanANIyAyAM mahATavyAM saMprAptaH ayAmitazramonmathitamAnaso yAvadahaM muktavalgo'zvAduttaritastAvadevAzvo | mRtvA mau patitaH, tadA viSANInRto'haM yAvatpAdapracArairagre gAmi tAvattRSAkrAMto mUrDito vaTavRdAyo jamAvapataM. to mama puNyaguNAkRSTena vaTavRdayAstavyayakSeNa mahya mAnasasaraHpAnIyamAnIya pAyitaM. sa. cetanItena mayA pRSTaM tvaM ko'si kutazcaitattiraskRtAmRtamAdhurya tvayA pAnIyamAnItaM. tenoktamahame. tahaTavRdAdhiSTAyakayado'smi, dayayA caitanmAnasasaraHpAnIyamAnIya mayA tava pAyitaM. tato mayA ka. thitaM he yadarAja mama mAnasaM mAnasasaraHsalile snAnakaraNAbhilASi vartate'to mamopari kRpAM vi. | dhAya mAM tatra naya ? dayAbunA yakSeNApyahaM tatra muktaH, mayApi tatra sphaTikanirmalajale snAnaM kRtvAmaMdAnaMdaH saMprAptaH, itaH pUrvanavavairiNA'sitanAmnA yakSeNa saha tatra yuddhaM kRtvA'haM taM vyApAdya vijayavAnanavaM. tato'gre prasthitena mayA bhittikhacitamaNikaranikarairastAMdhakArA baneke divyAvAsA dRSTAH, itastatra sahasA nAnuvegAnidhenaikena vidyAdhareNAgatya svAgatapUrvakaM mama bhojanAdi dattaM, kathitaM | ca he kuruvaMzaziromaNe azvasenatanaya mamASTau kanyAstvaM pariNaya ? mayoktaM tvaM kathaM mAmupaladase ? For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtta dAnA- tenoktaM vayaM vaitAbyavAsividyAdharAH smaH. ekadA mayA pRSTena jJAninoktaM yo hi asitayadaM je. Syati sa tvadIyakanyAnAM nartA naviSyati, cakravartitvaM ca lapsyate, ato'dyAsitayadAjayAttvAmahaM ta. meva jAnAmi. tato'haM tatra tAH kanyAH pariNIya vaitADhaye samAgatastatra ca mayA caMdravegarAjho baku234 | lamatIpramakhakanyAzataM pariNItaM. tAvadatratvaM mama militaH atha maheMsiMhena pRSTa tenAsitayakSeNa saha tava pUrva vairaM kathamasti ? tadA tenAvalokinI vidyAM prayujya kathitaM tena saha mama paMcanavavara| masti. kaMcanapuranagare vikramayazorAko rUpavatyaH paMcazatarAzya yAsaMstathApi bhogenyaH so'tapta pa| vAsIta. atha tatraiva nagare nAgadattavyavahAriNo viSANuzrInAmabhAryAsIta. ekadA gavAdasthAM tAM vi. lokya rAjA vyAmohitaH san tAM svAMtaHpure nItavAna, kRtA ca tena sA paTTarAjhI, maMtriNAnekapra. kAraiH pratibodhito'pi sa tAM na mumoca. strIvirahapIDito nAgadatto prathilIya vilApAna kurvanagaramadhye bramati. atha tasyAmAsaktena rAjhA tAH paMcazatarAiyo'pi vismRtAstadA tAnniH kArmaNaM kR. tvA viSNuzrIppAditA, tato rAjApi nAgadattavadgrathilo jAtaH saMstayA sahAmipraveza kartumibati. | tadA maMtriNaH kathamapi nRpapratibodhAya prabannaM tatkalevaraM nagarAdahivanamadhye mumucustato dvitIyadine For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- ca rAjAnaM tatra samAnIya tatkalevaraM darzayAmAsuH, tadAtidurgaMdhayutaM zRgAlAdibhinaMditaM kRmikulavyA. kulaM ca tannirIkSya rAjJA ciMtitaM dhigmAM yadartha mayA dharmakulalakAdi tyaktaM tatsvarUpaM tvIdRzaM dR. zyate. zati vairAgyapareNa tena putrAya rAjyaM datvA sudharmAcAryasamIpe dIdA gRhItA, nirmalatapAMsi 235 ca taptvA tRtIyadevaloke sa devo jAtastatazzyutvA ratnapure zrAvakakule samutpanno jinadharmAbhidho'sau / zuSsamyaktvaM pAlayati. atha sa nAgadattajIvaH strIviyogato durdhyAnena mRtvA tiryagyoniSu ca bahu paritramya dariDI brAhmaNo jAtastatra ca phuHkhagarbhitavairAgyeNa sa sanyAsI jAtaH, himAsatapaH kurvana ratnapure samAgataH, tadA tApasabhaktena rAjJA sa pAraNArtha nimaMtrito yAvajjanasamuhairveSTito mahotsava pUrvakaM nagare samAyAti tadA pathi tena sa jinadharmazrAvako vinokitaH, taM dRSTvAllasitapUrva navavaire. Na tena tApasena rAjJe proktaM yadi tvamasya zrAvakasya pRSTe sthAlI saMsthApya mAM nojayasi tadaivAha pAraNaM kariSyAmyanyathA naiva kariSyAmi. tat zrutvA tadbhakto rAjA balAtkAreNApi taM zrAvakamAhUya tasya pRSTe'tyuSNanojanasthAlI saMsthApya tApasa nojayAmAsa. atha tApasanojanAnaMtaraM sthAlI yadA durIkRtA tadA tatpRSTatvak samuttIrNA, patitaM ca tatra kuhiraM niHsRtaM ca tasmAnmAMsamapi. atha sa zrA For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 dAnA- vakaH kSamAyuto gRhamAgatya kuTuMbinAM sarveSAM ca dAmayitvA vRkSaputrAya ca sarva gRhanAraM samarpya svayaM / cAritramAdAya tuMgikagirizikhare caturAhArapratyAkhyAnapUrvakaM kAyotsarga vidhAya SaSTidinAni yAvat | kAkAdijaMtukRtakadarthanAM sahamAnaH zunnadhyAnena mRtvA saudhamaiDo jAtaH, sa tApasazcAjJAnatapAMsi ta. pvA mRtvA ca tasya vAhanamairAvaNo jAto'vadhijJAnatazcekaM nijavairiNaM vijJAya nijadditryAdirUpaM vi. dhAya nApayAmAsa. iMDeNApyavadhinA taM tApasajIva vijJAya vajraM darzayitvA tasya tarjanA kRtA tadAsau nItaH sana zAMto jAtaH, tato mRtvA tiryagyoniSu bahu paribramya so'yamasitayado jAtaH, ahaM ca hastinAgapure sanatkumAro jAtaH, tat zrutvA hRSTena maheMusiMhenoktaM he mitra saMprati ciravirahaduHkhitayormAtApitroH samIpe tvaM samAgala ? tataH sanatkumAro'pi vimAnArUDho nijasakalamAryopeto mitrayutasturNa hastinAgapure samAyAtastadA tametAharARghiyutamanekavadhUsahitaM ca samAgatamAlokya mAtApitarAvatyaMtaM pramoda prAptI. thaya katicidivasAnaMtaramAyudhazAlAyAM cakraratnaM samutpannaM. tato'sau cakraratnAnugaH SaTkhaMDAni sAdhayitvA nijanagare samAgatya cakravartipadavIM pAlayAmAsa. to diladAvarSagamanAnaMtaramIzAnadevalokAtko'pi mahArUpavAna devaH saudharmeMdrasabhAyAmAgatastasyAtIvamanoharaM rUpaM For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | dRSTvA sabhA sthitairdevairiMdraH pRSTaH svAmin yasya devasya rUpaM kena kAraNenAtIva suMdarama sti ? iMDe - vRtti Noktamanena devena pUrvajave yAcAmlavardhamAnAnidhaM tapaH kRtaM tenAsAvanIvarUpavAnasti. punardevaiH pRSTaM svAminnasya sadRzamastyanyasyApi kasyacipaM ? iMDeNoktaM bharatadotre caturthacakrisanatkumArasya rU. pamasmAdyadhikamasti tat zrutvA vijayavaijayaMtAkhyau devau tadazradadhAnau vijarupIya taMtra sanatku mAranagare samAgatau. rAjaddAre ca samAgatya dvArapAlaMprati kathayAmAsaturhe hArapAla tvaM rAjAnaM kathaya 237 padarzanotkaMThA hau dvijau paradezAtsamAgatau staH, yadyAjJA cettarhi yAgacetAM dvArapAlenApi tathaiva vijJapto rAjA tAvAhvayAmAsa yatha tadavasare rAjA snAna karaNatatparo'nRt tasya rUpaM ca dRST vA dvijItau tau devau darSa saMprApyeMDoktaM tathyameva manyamAnau tasya prazaMsAmakurvatAM tadA cakriNoktaM no hi zRMgArAdyAmaMbarayuto'haM yadi sabhAyAmAgachAmi tadaiva yuvAnyAM mama rUpaM vilokanIyaM. tatastau dvirUpau devAnyatra gatau patha cakrI savizeSaM zRMgArAdiyutaH sajAyAM siMhAsane samupavizya tau hi cAya kathayAmAsa bho dvijaiau pradhunA mamADutaM rUpaM yuvAM vilokayataM ? tadA tAnyAM cakrizarIraM rogAkulaM vilokya ziro dhUnitaM rAjJA proktaM yuvAnyAM ziraH kathaM dhUnitaM ? tAnyAmuktaM For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 137 dAnA.) he rAjan tava zarIre sapta mahArogAH samutpannAH saMti, tena tava rUpaM ca naSTamasti. cakriNoktaM yuvA nyAM tatkathaM jJAtaM ? tadA tAnyAM nijadevarUpaM prakaTIkRtyeMdrakRtaprazaMsAdivRttAMto nirUpitaH, tata zrutvA cakrI vairAgyamAsAdya putrAya ca rAjyaM datvA vinayaMdharasUripArzva cAritraM jagrAha. SaSTapAraNake ca zItalAnaprAptito'sya zarIre jvarAdiSajharogAH prAdutAstathApi dehamamatvarahito'yaM sanatkumArarAjarSirma nasApyadUno vividhatapAMsi kurvana zuddhaM cAritraM pAlayAmAsa. krameNa tapopalena tasya khelauSadhyAdimahAlabdhayaH samutpannAstathApi gatadehamamatvo'sau maharSirnijarogacikitsAkaraNenuna banava. taH sau. dharmeNa punaH sannAmadhye zarIraniHspRhatAviSaye sanatkumArarAjarSaH prazaMsA kRtA. tadA pUrvoktAveva de. vau vaidyarUpamAdhAya tasya pArzve samAgatya tabarIragatarogacikitsArtha prArthayAmAsatuH, tadA muninoktaM yadi yuvAM jAvarogadhvaMsane samajhe tadaiva me cikitsAM kurutaM, tat zrutvA tAnyAmuktaM tadviSaye AvAM naiva samartho. tadA muninA tayorvismayakaraNArtha nijakuSTavinaSTAMgulI nijamukhaniSTIvanena spRSTvA suvarNavarNI kRtA. tad dRSTvA tAbhyAM nijarUpaM prakaTIkRtye 'kRtaprazaMsAdivRttAMtaH kathitastato muni natvA to nijasthAne gato. saptazatavarSAnaMtaraM te sarve'pi rogAH svayameva munizarIrato derI nRtAH, evaM For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- varSaladaM yAvannirmalaM cAritraM prapAvya tRtIyadevaloke sa sanatkumoreMdro jAtaH, ekAvatAre ca modaMga pani miSyati. // iti zrItapaHkulake sanatkumAracakrikathA // gaayaa-govNbhgaangjinnii-vNginniighaayaashguruthpaavaaii|| kAUNavi kaNayaM viva / taveNa 235 | suTho daDhappahArI // 6 // vyAkhyA-gaurdijo garno garbhiNI brAhmaNI, eteSAM caturNA ghAtAdirUpagurupApAni kRtvApi yo dRDhaprahArinAmA cauraH kanakamiva tapasA zucho jAtaH / / 6 / / dRDhapahArikathA cecaM-kasmiMzcidgrAme eko brAhmaNo'vasata. tasya putro nItirahito lokaiH saha yudhyate. tadA lo. | kapUtkArato durgapAlena sa nagarAdahirniSkAsitaH, tato niHsRtyAsau caurapalTayAM gataH, palipatinA ca sa putra zati kRtvA raditaH, dhATyAdiSu ca lokAnAM dRDhaprahAradAnAtsa dRDhapahArIti loke vikhyAto bava. pallIpatimaraNAnaMtaraM sa pallIpatirjAtaH, athaikadA kuzasthalapure tena dhATI pAtitA, tadA janmadaridridevazarmAbhidhabrAhmaNasya gRhaM tena buMTitaM, hijo yaSTimAdAya taMprati dhAvitastadA dRDhapahA riNA karavAlena sa vidhA kRtaH, aMtarAgatA gaurapi tena khanena vyApAditA, tastasya dvijasya ga. niNI bhAryA kaTukavacanaistaM tarjayAmAsa, tadA sApi tena khanena mAritA, tasyA nadarAmarno'pi pa. For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 240 dAnA- titaH, athaitAdRzaM nayaMkaraM kArya dRSTvA prAMte tasya pazcAttApapUrva vairAgyaM samutpanna, tato vane ga. vAlocanApUrvakaM sAdhoragre tena dIdA gRhItA, gRhItazca tenAbhigraho yadyAvadidaM pApamahaM smarAmi tAvadAhAraM na kariSyAmItyanigrahamAdAya sa kuzasthalapure gatvA kAyotsargeNa sthitaH, lokAstaM ya. STidRSadAdibhistAmayaMti paraM sa kamayA sarvamapi sahate, prAMte tapovalena kevalajJAnamAsAdya sa modaM gataH // iti zrItapaHkulake dRDhapahArikathA / gAthA-puvanave tibbatako / tavina ja naMdiseNamaharisiNA / / vasudevo teNa pina / jAna khayarIsahassANaM // 7 // vyAkhyA-yadyasmAtkAraNAnaMdiSeNamaharSiNA pUrvanave tIvaM tapastaptaM tenA sau khecarIsahasrANAM priyaH snehayuto vasudevo jAtaH // 7 // tasya kathA ce-naMdigrAme kazci deko vipro'vasata, tasya putro janmadariDI naMdiSeNAnidho banava. vATye eva tasya mAtApitarau mR. to, tato'sau mahAdurgAgI kurUpazca mAtulagRhe gatvA sthitaH, mAtulenoktaM mama sapta putryaH saMti tanmadhyAdekAM tava pariNAvayiSyAmi. putrIbhistAM vArtA nizamya kathitaM vayamamau pravizAmaH paraM, naMdi| SeNaM nAMgIkariSyAmastat zrutvA naMdiSeNo vane gatvAtmaghAtotsuko banava, zastatrasthenaikena sAdhunA | For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA-| sa zrAtmaghAtAnivArya pratibodhitastadAsau dIdAmAdAya SaSTapaSTapAraNake yAcAmlatapaH kurvana sAdhuvaiyA / vRttyaparo bava. yathaikadeMDeNa nijasanAyAM tasya sAdhuvaiyAvRttyaprazaMsA kRtA, tadA dau surau tatparIda NAya tatrAgato. tayoreko glAnasAdhurUpaM vidhAya nagarAhiH sthito hitIyazca sAdhurUpabhRpAzraye 141 tatsamIpe samAgataH. atha naMdiSeNo yAvat SaSTapAraNakaparo bacva tAvattenAgatya kathitaM jo naMdiSeNa nagarAbahireko'tisArarogapImito muniH patito'sti, tat zrutvA naMdiSeNo nijAhArapAtramAbAdya te. na saha putaM tadglAnasAdhusamIpe gatastadA tena tasya bahukaThinavacanAni jalpitAni, paraM damApareNa naMdiSeNena tAni sarvANi soDhAni. tato naMdiSeNena taM pratyuktaM he mahAtman yUyamupAzraye sa. mAgabata ? sAdhunoktamahaM gaMtumazakto'smi, tadA naMdiSeNastaM skaMdhe samAropyopAzrayaMprati calitastadA pathi tena mAyinoktaM ghare pApin tvaM zanaiH zanaivraja ? tava zIghagamanena mama duHkhaM bhavati. tataH dA mAnidhidiSeNaH zanaizcacAla. punastenoktaM ghare duSTa tava zanairgamanena me zarIraM tApavyAkulaM bhavati. tadA naMdiSeNena ciMtitaM nAyamasya glAnasAdhordoSaH kiM tu mamaivAyaM doSa iti viciMtya sa taM | dAmayAmAsa. agre gabatA tena mAyisAdhunA tasya zarIropari viSTA kRtA, tathApi naMdiSeNastAM cNd| For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 242 dAnA- nalepamiva manyate, krameNa sa copAzraye samAgatya taddehazuSTyartha jalamAdAtuM zrAvakagRhe gataH, paraM - sarvatra tena devenAneSaNA kRtA, tathApi tamakubdhaM damAparaM ca jJAtvA to devau prakaTIya tacaraNa yoH patitau, nijAparAdhaM ca dAmayitveMdrakRtaprazaMsAdivRttAMta tasmai niveditavato. tatasto samyaktvamAdAya nijasthAne jagmatuH. evaM naMdiSeNamunirdAdazavarSANi yAvaccAritraM prapATya prAMte'nazanaM vidhAya strIvallannatvanidAnaM kRtvA mRtvA saptamadevaloke devo jAtaH, tatazyutvA zaurIpuraMdhakavRSNinRpasya sa va sudevAkhyaputratvenotpannaH, pUrvakRtanidAnatastasya rUpamatyataM strIjanavallanaM jAtaM. manohararUpalAvaNyAjhupetaM taM nirIkSya nikhilanagaranAryastasyopari mohaM prApya gRhakAryANyapi ca parityajya pativacanamapyanAdRtya tasya pRSTe eva bramaNaM cakruH. tadA nagaralokaistasya vRSJAtuH samudravijayanRpasya pArthe samAgatya tavRttAMtaM ca kathayitvA vijhataM he svAmin vasudevo gRhamadhye eva saMradANIyaH, nRpeNa naga. ralokAH sanmAnAzvAsanapUrvakaM visarjitAstato yadA vasudevaH praNAmAya samuvijayapAdhai samAgata. stadA nRpastamutsaMge saMsthApya miSTavacanaiH kathayAmAsa he vatsa ! tvaM kayaM durvalo'si ? bahirAtapAdi. Su mA brama ? gRhAMtareva vinodAna kuru ? vasudevo'pi tadaMgIkRtya gRhe eva tiSTati. ayaikadA grISma For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 243 dAnA| au zivAdevyA caMdanabhRtsvarNajAjanaM dAsIhastena vilepanakRte gajhe preSitaM. bAlacApayatoMtarAle va pani sudevena dAsIhastAttadgRhItvA tanmadhyasthaM caMdanaM nijazarIre viliptaM. dAsyoktaM yadi tvamIdRzazca palo'si taddeva gRhakArAgAre dipto'stItyuktA tayA tasmai sarvalokavArtA kathitA. tat zrutvA hRdi duno vasudevo vrAtRkRtApamAnato nizAyAmekaM mRtakalevaraM citAyAM prajjvAlya 'vamudevo'yo pravi. zya mRtaH' iti ca tatra lekha likhitvA nagarAnnirgataH, prabhAte rAjA tavRttAMtaM vijhAyAtIvadRnastasya pretakArya kRtavAn. atha vasudevo dezAMtare bramana bahunRpavidyAdharadijavyApAriNAM hAsaptatisahasraka| nyAH pariNItavAn. prAMte rohiNIsvayaMvare sa samudravijayAdInAM milita ityAdisaMbaMdhaH pUrva zrIne. minAthacaritre prokta eva. iti vasudevabhogaprAptikaraNe pUrva navakRtatapomAhAtmyameva jJeyaM. // iti ta. paHkulake vasudevakathA // ____ gAthA-devAvi kiMkarataM / kueMti kulajAzavirahiyANaMpi // tavamaMtapabhAveNaM / harikesIva lassava risissa // 7 // vyAkhyA-hari kezIvalAnidhamunivarasyeva tapomaMtraprabhAveNa kulajAtivira| hitAnAmapi janAnAM devA api kiMkaratvaM kurvati // 7 // harikezIbalamunikathA ceva-hastinA For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA | gapure somadevanAmA purohito vairAgyaM prApya sAdhusamIpe dIkSAM jagrAha sa nirmalaM cAritraM tu pA yati paraM vayaM dvijottamA ityAdi kathayan jAtimadaM bahu karoti. tryAyuSi saMpUrNe sati sa devalo - ke gatastatazca cyutvA nIcakarmodayAnilapreritazvAMDAkule samavAtarat tadA tasya mAtA bahujanase244 vyamAnaM phalitamAmrataruM svapne dadarza janmAnaMtaraM pitrA bala iti tasyAnidhAnaM cakre harikezya jidhAnaM ca tasya gotramanrat. yauvanaM prApyaikadA pitRkRtApamAnena dUno'yaM videze gataH tatra sAdhUpadezaM nizamya vairAgyaM ca prApya sa dIkSAM jagrAha SaSTASTamamAsapaNAdivividhatapaH kurvan viharan sannekadA sa vANAsyAmAgatya tiMdukanAmayAlaye sthitastadA tasya tapovairAgyAdiguNagaNairatIvapramuditastiMdukayadaH sarvadA tasya sevAkaraNatatparo jAtaH prayaikadA tasya kenacinmitrayakSeNa tiMdukapArzve sa mAgatyoktaM go mia saMprati tvaM mama gRhe kathaM na samAgacchasi ? tenoktamadhunA mama prAsAde kazci deko niSpramAdI tapasvI samAgato'sti tasyAhaM sevAM karomi tenoktametAdRkUcAriviNastu mamAasaDhavaH saMti, tat zrutvA tena tatrAgatya te cAriviNo vilokitAH paraM tAn pramAdino vi yasa pazcAdAgatya tameva harikezIvala muniM sevituM lamaH pathaikadA bahuparivAraparivRtA rAjakumArI For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zvara dAnA| nA taM tiMdukayadaM pUjayituM samAgatA, tatra tayA malinavastradhAriNaM kurUpaM taM muniM dRSTvA juguH / psayA thUtkRtaM, tadA kupitena yakSeNa sA grathilIkRtA, rAjhAne ke napAyAH kRtAH paraM tasyA grathilatvaM no gataM. to yakSeNa tasyAH zarIre samuttIrya tanmukhena kathitaM yatsAdhumAlokyAnayA thUtkRtamasti tato'haM tAM naiva modayAmi. rAjhA vinayAdiniryadA bahurvijJaptiH kRtA tadA tenoktaM sA yadi tena rSiNA saha pariNayettadaivAhaM tAM pATavopetAM kariSyAmi. rAjA tatsvIkRtya saMdhyAsamaye tAM kanyAM ca puraskRtya munisamIpe samAgatya kathayAmAsa bho mune mamainAM putrI pariNaya ? sAdhunoktaM he rAjana yahaM tyaktaparigrahaH kathamenAM te putrIM svIkaromi ? tata zrutvA rAjA viSamastadA yadastatsAdhurUpaM vi. dhAya tAM ca pariNIya vimaMbanApUrvakaM prabhAte tyaktavAna. atha ciMtAturo rAjA pradhAnAdinyo'pRvat yadiyaM RSipariNItA kanyA kasmai pradeyA ? pradhAnAdibhiruktaM svAminnevaMvidhA kanyA vijAyaiva pradI. yate. tat zrutvA rAjJA sA ru'devAkhyapurohitAya samarpitA, tayA saha rudradevo viSayasukhAni bhuna kti. athaikadA tena yajJaH samArabdhastadA harikezIbalamunistatrAdArArtha mArUdapaNapAraNe samAgatastaM | malinAMvaradharaM muniM dRSTvA pizAcamiva manyamAnA dijakumArA mAraNAya samuhitAstAna sarvAn ya. For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- do rudhirakhamato vidhAyAdhaH pAtayAmAsa, tatkolAhalamAkarNya jadrA vahirAgatA, tameva ca muniM dR. STvA praNamya dvijenyaH kathayAmAsa bho hijA yUyaM mUrkhAH stha, thayaM tu mahAprabhAvikastiMdukayadapU. jito mahAtapasvI munirasti, tata enaM praNamya damAM yAcavaM. tato jItAH sarve'pi hijAstaM praNamya 146 damAM yAcayituM lAmAH, muninoktaM jo dijA mama tu rAgadeSo na staH, yUyaM mama sevAparaM yadaM dAma yata ? tataH sarve'pi vijAH pratipUrvakaM vinayena yadaM dAmayAmAsuH. tuSTena yakSeNApi sarve dijakumArAH sajjIkRtAstato hRSTairdijairmunaye'napAnAdi dattaM. devakRtA suvarNavRSTizca tatra jAtA, tato harikezIvalamunistAna vijAna pratibodhya tapocalenAnyAnapi katicidbhavyAn pratibodhya nirmalaM cAritraM prapATya mode gataH / / iti zrItapaHkulake harikezIbalamunikathA // gAthA-ghamasayamegaghaDeNaM / egeNa ghaDeNa ghmshssaaii|| ja kira kuNaMti muNiNo / tavakappatarussa taM khu phalaM // e|| vyAkhyA-munayo yadekenaiva ghaTena ghaTazataM, tathaiva ekenApi ghaTena ghaTasahasraM kila nizcayena kurvati tat khalu taporUpakalpavRdasya phalaM jhAtavyamiti zeSaH / / 10 // __ gAyA-aniyANassa vihie / tavasma tavidhassa kiM psNsaamo| kijja jeNa vinnaaso| For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA nikAzyANaMpi kammANaM // 10 // vyAkhyA-anidAnasya nidAnarahitasya vidhinA zrIvItarAgo. ktavidhipUrvakaM taptasya tapaso vayaM kiM prazaMsAM kurmaH ? yena tapasA nikAvitAnAmapi karmaNAM vinA zo bhavati // 10 // 247 gAyA-adukkaratavakArI / jagaguruNA kanhapuDieNa tadA / / vAhari sa mahappA / samari jAne DhaMDhaNakumAro // 11 // vyAkhyA-he nagavan atrAtiduSkaratapaHkArakaH ko'stIti kRSNena pRSTo jagadgurubhagavAna zrIneminAyo yasyAbhidhAnaM jagau. sa mahAtmA zrIdvaMTaNakumAramuninUnaM smarttavyaH smaraNakaraNayogyo'stIti. // 11 // zrIdaMDhaNakumAramunikathA cecaM-dvArikAyAM nagaryA zrIkRSNavAsudevo rAjyaM pAlayati. tasyaikayA DhaMDhaNAnidharAjhyA DhaMDhaNakumArAjiyaputraH prasRtaH, sa yadA yauvanaM prAptastadA pitrA'nekarAjaputryastasya pariNA:yatAH. ta ekadA tena zrIneminAthavacAMsi zrutvA vairAgyeNa bahumahotsavapUrvakaM dIdA gRhItA. atha zrInemipravarnijacaraNanyAsarmahI pAvayan dezanAmRtapravAhairanekagavyajanAnAM saMsAraduHkhotadAvAnalamupazAmayan crnnkrnnprinntaikaagrhRdymunignnshre| Ninyo modamArga darzayannekadA hArikAyAM samavasRtastadA'ne ke munayaH prabhumApRcchyAhArArtha nagaryo / For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- gatAH, DhaMDhaNapirapi tathaivAhArArtha nagare gataH, anyeSAM sarveSAmapi munInAmAhAro militaH, paraM lA. | nAMtarAyakarmodayato DhaMDhaNamuninA bahumatApyAhAro na prAptastena sa yathA gatastathaiva pazcAdAgataH, tadA sarvamunibhirnemaye pRSTaM he jagavan maharSizrAvakavyAptAyAmapi dvArikAyAM DhUMDhaNamuninAhAraH kathaM 240 na labdhaH ? pratuNoktamayaM pUrvanave magadhadezasthadhanyAbhidhagrAmAdhikArI vanava. ekadA tena bhojana velAyAmapi sarvahAlikAnAM deveSvekaikapaMktiniSkAsanAdezo dattastadA bamaMtarAyakarmAdya tasyodayamAgataM. tat zrutvA DhaMDhaNarSiNAnigraho gRhIto yadyAvadahaM khalabdhyAhAraM na prApnuyAM tAvanmayA na bhoktavyamityanigrahayuto'sau velAyAM nagare bhramati tathApi kutrApyAhAraM na prAmoti. arthakadA pranu. vaMdanArthamAgatena kRSNena pRSTaM he svAmina eteSAM sarveSAM sAdhUnAM madhye ko puSkarakAryasti ? pranu. NoktaM tava putro DhaMDhaNarSiralAcaparISahaM sahan mahAduSkaraM tapaH karoti. tat zrutvA hRSTaH kRSNo yAvanagaryA samAyAti tAvatpathi bhidArtha vamana DhaMDhaNamunistena dRSTastadA kRSNena gajAduttIrya vidhipUrvakaM sa vaMditastadA gavAdasthena bha'kazreSTinA taM dRSTvA ciMtitaM nUnamayaM ko'pi maharSiramti. atha DhaMDhaNo'pi daivayogena tasyaiva zreSTino gRhe bhidArtha samAgataH, zreSTinApi sa modakavaraiH pratilAbhi For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 24 vRtti dAnA | tastAn gRhItvA sa munirapi prasamIpe samAgatya pRSTavAn he svAmina mayAdyAhAro landhastena kiM mama karma dI ? bhagavatoktaM he mahAnubhAva yadyApi te tatkarma dINaM nAsti, ime modakAca tvayA kRSNalabdhyA prAptAH saMti tannizamya sa modakapariSTApanikAyai kuMjakArazAlAyAM gatastava pariSTAnikAvasare svakarmANi niMdataH zubhAdhyavasAyAdhirUDhasya tasya kevalajJAnamutpannaM, tadA devaduMdubhiM nizamya kRSNenAgatya tasya mahotsavo vihitaH kiyatkAlaM kevalaparyAyaM paripAvya sa mokSe gataH // iti zrI tapaHkula DhaMDharSikathA || gAthA - padivasa sattajaNe / daNiUNa gahiyavIra jie dirako || duggajiggadanirataM / yajuna mAli si || 12 || vyAkhyA - pratidivasa saptajanahiMsAkAraka evaMvidho'pyarjunamAbyapi vIraprabhupArzve dIkSAM gRhItvA durgA nigrahe nirato lInaH san siDigatiM prAptaH // 12 // kharjumAlikathA - rAjagRhanagare zreNikAnidho rAjA, tavArjunAkhyo mAlI vasati, tasya baMdhumanAmAryA, tasya vATikApArzve murapANinAmayadasyAlayamasti tasmin tasya yadasya pANighRtasahasrapala mitanAramurA mUrttirvarttate. arjunamAlI sarvadA taM yada puSpAdiniH pUjayitvA nagara Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA madhye puSpavikrayArtha catuSpathe samAgabati. atha tasmina yadAlA pada vida puruSA nityaM samAgatyAH / pani nekabhoganImAdi kurvati. ekadA tairvirapuruSairvadhumatIyutamarjunamAlinaM tatrAgataM vilokya parasparaM nizcayo to yadadyAsmAbhiH sarvaiH kapATapRSTe sthAtavyaM, yAvaccAyamarjunamAtyatrAgabettAvattaM parigRhya 250 gADhabaMdhanairbadhvA tasya nAryayA saha nogavilAsaH karttavya iti viciMtya te prabanatayA kapATapRSTe sthitAH, zta thAgatamarjunamAlinaM tathaiva badhvA taistasya striyA saha nogavilAsaM kartuM prArabdhaM. tad dRSTvArjunamAbyatyaMta kupitaH san ciMtayAmAsa nUnamayaM yado'zakta eva, yasya dRSTau vidhIyamAnamapyetatpApaM sa eDa zvopedAte, etAvadbhirdivasaimayA vRthaiva tasya pUjA vihitA. taH sAvadhAnInatena ya. deNa tasyArjunamAlinaH zarIramaSiSTitaM, tadvaMdhanAni ca svayameva truTitAni, sahasrapalamitalohamuga ro'pi svayameva tasya haste samAyAtaH, tatkAlameva tenobAya mujarataste pamapi puruSAH saptamI ca nAryA vyApAditA. tadAditaH saM pratidinaM vanasametajanamadhyAt SApuruSAn saptamI ca striyaM mArayaH ti. evaM tena bahavo janA mAritAH, krameNa sA vArtA rAjagRhe vistRtA. taH zrIvIrapranustatra vane samavasRtaH, paraM yadAdhiSTitatadarjunamAlibhItyA ko'pi vanamadhye pravaMdanArtha na samAyAti. paraM suda. For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | zreSTa mAtRpitRnivArito'pi zrIvIraprabhuvaMdanArthaM tatra calitaH yAvaca tasya yasyAyatanAgre sa vRttimAgatastAvadarjunamAlI mAraNAya samucitastadA sudarzana zreSTinA sAgArikamanazanaM kRtvA zrIvIrapra zaraNaM cAMgIkRtya namaskArasmaraNamAkhdhaM yatha so'rjunamAlI tasyAgre samAgaMtumazakto'nRta, yado21 pani muramAdAya tavarIraM vihAyAdRzyInRtaH, vyatha mAlinaM susthitaM vijJAya sudarzanena bhaNitaM, bho arjuna ! tvaM manuSya saMhAraM kathaM karoSi ? hiMsAtaH prANI durgatau patati kiMcAhaM zrI vIraprabhuvaMda nAgAmi tat zrutvA tenoktamahamapi tatra samAgamiSyAmi tatastAbhyAM hAnyAmapi zrIvIro vaMditaH, vIraprabhudezanAM zrutvA pratibuddhenArjunamAlinA dIkSA gRhItA, tatasteja yAvajIvaM SaSTaSaSTena tapasA pAra karaNAnigraho gRhItaH, pAraNa kadine yadA'hArArthaM sa nagare prayAti tadA pUrva vairato lokAstasyAnekavidhAnupavAn karoti paraM kSamAyuto'rjunamA limuniH kevalaM nijadoSameva pazyati, na ca kasmai pi kupyati kadAcidanne milite sati pAnIyaM na milati evaMvidhAna tighoraparISadAna sadamAno'sau muniH prAMte'nazanena kevalajJAnamAsAdya mode gataH / iti zrItapaH kulake - rjunamAlikathA || For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA gAthA-naMdIsararuyagesuvi / suragirisiharevi egaphAlAe // jaMghAcAraNamuNiNo / gati nAtavapanAvaNaM // 13 // vyAkhyA-naMdIzvare rucakadvIpe meruzikhare'pi caikena phAlena jaMghAcAraNavi dyAcAraNamunI nijatapaHprabhAveNa gataH // 13 // atha te cAraNamunayo vividhA bhavaMti, vidyAcA 252 raNA jaMghAcAraNAzca. vidyAcAraNasya nityaM SaSTapAraNe sati labdhiH samutpadyate, sa ca karatalaikasaMyoge trivelaM jaMbUddIpaM paritramya samAyAti. tiryaggatyA ca samutpatite sati sphAlenaikena mAnuSottare yAti, dvitIyasphAlena ca tasmAdutpatya naMdIzvare yAti, tatra ca caityAni vaMditvotpatya cekene sphAlenaivAtra samAyAti. ayordhvagatyaikena sphAlena merau naMdanavane yAti, cumisakAzAnaMdanavanaM paMcazatayojanocamasti, tasmAdutpatya meroragrabhAgazikhare paMDakavane yAti, tatra ca caityAni praNamyaikenaiva sphAlenAtra samAyAti. atha jaMghAcAraNatapolabdhirniraMtaramaSTamatapaHpAraNe kRte sati samutpadyate. tabba. bdhivAnmuniH karatalaikasaMyoge kRte saptavelaM jaMbRddIpe paritramya samAyAtIti tasya zIghagatijJeyA. ti. ryaggatyaikena sphAlena sa rucakahIpe yAti, caityAni ca namaskRtya dvitIyasphAlena sa naMdIzvare samA yAti, tatra ca caityAni vaMditvA samutpatya cAtra samAyAtIti tasya tiryaggatijJaiyA. ayordhvagatyaikena For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9US dAnA-| sphAlena meroragrajAge paMkavane yAti. tatra caityAni vaMditvA pazvAilamAno naMdane vizrAmyati, tatra | pani ca caityAni vaMditvA tata natpatyaikasphAlenAtra samAyAtIti tasyordhvagatijJeyA. vidyAcAraNasya gamane | maMdagatirAgamane ca zIghagatirnavati. jaMdhAcAraNasya gamane zIghagatirAgamane ca maMdagatirbhavati. ta sya kiM kAraNamiti cedidyAcAraNo vidyAvalena yAti, sA ca vidyA smaramANA smaramANA jAgaramANA navati. jaMghAcAraNaH punaH zarIravalena yAti, sa gamane sotsAho yAti, bAgamane punaH khinaH san vizrAmya samAyAtIti nAvArthaH // iti zrItapaHkulake jaMghAcAraNavidyAcAraNavRttAMtaH / / ___gAthA-seNIyapura jesiM / pasaMsiyaM sAmiNA tavorUaM // te dhannA dhannamuNI / dunhavi paccuttare pattA // 4 // vyAkhyA-zreNikarAjAne zrImahAvIreNa yayostapaHsvarUpaM svamukhena prazaMsitaM, tau dhanno dhanyau jJeyo, tau dAvapi paMcamAnuttaravimAne prAptau. // 4 // atha prathamasya kAkaMdIvAstavyadhannasya kathA kathyate-kAkaMdInagaryA jitazatrunAmarAjAsti. tatra nadrAbhidhAnA mahAdhanavatI sA. thavAhI vasati, tasya putro dhanna ityabhidhAno yauvanaM prApta ekenaiva dinena dvAtriMzatkanyAH pariNIta. vAn. tAniH sahAnekavidhAni sukhAni sa junakti. arthakadA zrIvIrastatra samavasRtastadA sarvanagara For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- lokAn vIravaMdanArtha gavato vilokya dhanno'pi sthasthastatra gatvA zrIvIraprabhuM nanAma. vIradezanAM ca pani zrutvA pratibujhena dhannenoktaM svAminnahaM mAtaramApRcchya javatsamIpe cAritraM gRhiSyAmi. jagavatoktaM ya thAsukha devAnupriyeti. atha dhanno gRhamAgatya mAtaraMpratyuktavAna he mAtarmayAdya zrIvIro vaMditaH zrutA 254 ca tasya dharmadezanA, mAtrA proktaM tvaM dhanyo'si. tavAbhidhAnamapyadya saphalIDhataM. punardhannenoktaM he mAtaryadi tavAjJA bhavettarhi ahaM zrIvIraprabhoH pArzve dIdAmadhiganAmi. tat zrutvA vyAkulayA mAtro. ktaM he putra sarvametaghnaM kasya bhogyatA prayAsyati ? dhanenoktaM he mAtardhanametadasAramasti, yato dhana sya caurarAjAnisamunavajayo'sti, punarmAtroktaM he putra etAste hAtriMzaspriyA api ka gamiSyaMti ? dhanenoktaM he mAtaretAH sarvA haritArAgavaniHsnehA jJeyAH, saMsAraH sakalo'pyayamiMdrajAlasamo'sti. evaM mAtaraM nijaddAtriMzadbhAryAzca pratiyodhya tena zrIvIrapranupAce cAritraM gRhItaM. aya tasmineva dine tena zrIvIrAya proktaM he svAminnahaM yAvajIvaM SaSTaMSaSTenAcAmlapAraNakaM vidhAsye. svAminApi tasyA jhA dattAH, athaikadA pAraNakadine kAkaMdInagaryAmAgatya sa prathamaprahare svAdhyAyaM hitIyaprahare ca dhyAnaM vidhAya zrIvIraprabhumApRcchya svayamAhArArtha gataH, nIrasamAhAramAdAya prabhupArzve samAgatyA'laM / For Private and Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- paTatvena cAcAmlaM kRtavAn. evaM tapoyutaM navamAsaM yAvacAstriM pAlayatastasya zarIramatIva durbalaM jAtaM. vRtti athaikadA zrIvIro rAjagRhe samavasRtastadA zreNikanRpeNa prabhuM vaMditvA pRSTaM he svAmin gautamAdica. turdazasahasrayatInAM madhye ko duSkarakArako'sti ? pratuNoktaM he rAjanevaMvidho dhano nAmANagAro'sti. tat zrutvA hRSTaH zreNikaH pracaM vaMditvA dhannANagArasamIpe samAgatastatra taM dhyAnArUDhamAlokya pradakSiNApUrvakaM natvA tena kathitaM he mune tvaM dhanyo'si tava jIvitaM cApi saphalamevAsti, yataH zrIvIrapaNA svamukhena tava prazaMsA kRtAstIti taM stutvA zreNiko nijagRhe samAyAtaH, ayaikadA dhanno'NagAro rAtrau ciMtayati yadadhunA mama vihArakaraNe zakti sti, prabhAte'taH prahamApRcchyAhama nazanaM vidhAsye. atha pranAte prabhumApRcchya dhanno'NagAraH sarvamunIn dAmayitvA vipulagirivare gatvA pAdapopagamanAnazanaM vidhAya mAsikyA saMlekhanayA kAlaM kRtvA sarvArthasiddhivimAne gataH, tatazyuH tvA ca mahAvidehakSetre sa modaM gamiSyati. // iti zrItapaHkulake prathamadhannANagArakathA. // atha dvitIyazAlibhadannaginIpatidhannANagArasya kathA kathyate-pratiSTitapurapattane kAcidekA vRchA saputrA vasati, sA nityaM vatsAna gRhItvA vane cArayati, ekadA tasya putreNa mAtuH pArzve daireyI yAcitA, For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA | paraM nirdhanA sA taddAnA'samarthA rodituM lamA, tadA dayAparAjiH prAtivezmikacatuH strIbhistasyai dugdhataM ghRtakhaMmAdisAmagrI dattA, tatastayApi daureyI niSpAditA pariveSitA ca putrAya. itaH kazci mAsopavAsI sAdhustatrAhArArthe samAgatastaM dRSTvA hRSTena tena putreNa sthAlIgatA sarvApi daireyI 256 | sAdhave pratilAbhatA. sAdhugamanAnaMtaraM mAtrA putrasthAlI riktAM dRSTvA tasyAnya daureyI pariveSitA, ciMtitaM ca mama putro bahudhAturo'sti yatha mAtRsneha dRSTipatanAtsa vAlo'jItvena rAtrau mRtvA tasyaiva nagare dhanADhyaikasya zreSTano gRhe dhannAnidhaH putraH samajavata. yauvanaM prApya tena dvAsaptatikalA anyastAH pitarau tasya bahumAnaM rakSatastatastasya trayo vrAtaro matsaraM dhArayaMti, zreSTinA taM vRttAMtaM vijJAya tenyaH putrebhyaH proktaM yUyaM kathaM khedaM dhArayatha ? taiH proktaM vayaM vRddhAstathApyasmAn vihAya yu dhannAyaiva kathamatyAdaraparau sthaH ? pitroktaM kumAro'yaM jAgyavAnasti, tasya janmato'smadgRhe dhanadhAnyAdivRddhirjAtAsti tat zrutvA tairuktaM tarhi yUyamasmAkamapi parIkSAM kuruta ? tadA zreSTanA tatpratipadya tenyaH pRthakpRthak viMzativiMzatirUpyakA dattAH proktaM cainyo rUpakenyo vyApAraM kRtvA lAmadhigacchata ? tairvyApAraM kurvadbhirmUlamapi nirgamitaM, nivyAzca saMto gRhe samAgatAH, dhanno'pi For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- tAna rUpyakAn gRhItvA catuSpathe gatastatraiko vaideziko nijaikameSavikrayArthamAgatastena dRSTaH, dhanena taM 'vyaM datvA sa meSo gRhItaH, zto rAjaputro nijaikameSayutastatra mArge krImArtha samAyAtaH, aya tau chAvapi meSo jAtisvanAvataH parasparaM yodhuM lamo. tadA rAjakumAradhannAbhyAM vinodena parasparaM pa. 257 NaH kRto yadyasya meSo hArayetsa sahasradInAraM dadyAta. lokavRMdamapi tatra paritaH samUhIkRtaM. to daivayogAdAjakumArasya meSo hArayitvA praNaSTastadA rAjakumAreNa nijapaNasthirInRtena dhannAya dInArasa. hasraM samarpitaM. dhanno'pi hRSTaH san gRhamAgatya pituragre taddInArasahasraM muktavAn. tadA zreSTinA tAMstrI. napi putrAnAhUya proktaM dhanasya jAgyodayaM pazyata ? tairuktamekavAreNa kiM ? punarapi parIkSAM kuru ? ta. t zrutvA pitrA tenyazcaturyodhapa pRthak pRthak SaSTiSaSTisvarNakAH samarpitAH, atha te trayo'pi brAtaraH pUrvavanmUlarahitA eva gRhe samAgatAH, dhannastu taghnaM gRhItvA catuSpathe smaayaatH|| zastasminnagare ko'pi mahAdhanAnyaH kRpaNaH zreSTI vasati, so'tikRpaNatvAtkapardikAmAtramapi kasmai na dadAti. tA. DhabaMdhanavyAkulIteva kupitA lakSmIH sarvadA tasya nojanAyApi zudhamannaM na prayabati. evaM tena ba. huni ratnAni saMcayIkRtya maMcakacatuHpAdamadhye prajannatayA rakSitAnyanavana, tasya maMcakopari ca nityaM / For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA- svayaM svapiti. maraNAvasare tena putrenyaH kathitaM yuSmAnirahamanena maMcakena saha zmazAne samAne yaH, atha mRtaM taM putrA maMcakayutaM zmazAne samAnayAmAsuH, taM ca prajjvAvya maMcakazca niyamAnusA reNa taiH zmazAnaradakacAMDAlAya samarpitaH, cAMDAlo'pi dravyArtha maMcakayutazcatuSpathe samAyAtaH, nA 27 | gyAkRSTena dhannena sa maMcako dravyaM datvA tasmAdgRhItaH samAnItazca gRhadArAgre, aya maMcakaM vizAla tvAd dvArapravezAyA'yogyaM jJAtvA tena tasya pAdA mutkaralIkRtA niHsRtAni ca tasmAtnAni, DhaukitAni ca tena pituH pAdAge. tad dRSTvA te trayo'pi vAtaraH zyAmamukhInya cAMmAlA zva dhanamAra gamakurvana. aya kuto'pi tavRttAMtaM vijJAya dhanno puNyaikasakho dezAMtaraMprati calitaH, bahumilaMghanAnaMtaraM kenacitkRSIvalena tamAhUya bhojanaM dattaM. zastatra tasya kSetre halotkhAta namito nidhAnaM niHsRtaM, paraM kRSIvalena tanna dRSTaM, dhanena tasmai taddarzitaM so'tIvahRSTaH, zto dhanno'gre calana rAjagRhe samAgatyaikasmina zuSkavane sthitaH, paraM tasya puNyodayatastadanaM praphullitaM. tadA hRSTo vanapAlo dhanaM nijagRhe samAnIya tasya bahunaktiM cakAra. tastasya mAhAtmyaM vijJAya zreNikarAjhA nijaputrIsoma | zrIstena saha pariNAyitA, gobhadraSTinA ca vanapAlenApi nijanijaputryo tasya pariNAyite. rAjhA / For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA-| tasmai bahugrAmadhanAvAsAdi datta, dhanno'pi devavattatra sukhAni bhuMjAnastiSTati. jJazcaikadA gavAdAsthena mana dhanena pathi sakalamapi nijakuTuMba raMkakuTuMbamivetastato bhramad dRSTaM, dhanastAnupalakSya svasamIpe sa. mAnayat, tatastena pitre pRSTaM he pitaH kathametAdRzI vipatsamAgatA ? tenoktaM he vatsa yadA tvaM gR. ee hAnirgatastadA tava virahamasahamAneva sakalApi ladamIrnirgatA, jAtAzca vayaM sarve'pi duHkhinaH, paraM krameNa tvAmatra nRpajAmAtaraM vijJAyAgatAH smaH, tat zrutvA dhannena mAtApitrobahubhaktiH kRtA. vrAtR. NAmapi bahumAnaM samarpitaM, kathitaM ca yUyamapyatra sukhena mama gRhe tiSTata ? kiyadivasAnaMtaraM punaste puSTanAtaro dhannopari matsaraM dhRtvA yodhu lamAH, pitrA bahu pratibodhitA api te nAmanyaMta, tadA dha nnaH khinnaH punarapi dezAMtaraMpati calitaH, krameNa ca kauzAMbInagayI samAgataH. atha tasyAM naga. yo zatAnIkAnnidhAno rAjAsti, tasya saubhAgyamaMjaryabhidhAnA putrI vartate. kiMca rAjJaH pArzva va humUlyamekaM ratnamasti kiMtu tasya parIdAM ko'pi na jAnAti, rAjhA paTahodghoSaNA kRtA yadyaH ko'pi ratnaparIdAM kariSyati tasmai rAjA paMcazatagrAmayutAM nijaputrI pradAsyati. tadA dhannena nRpAgre sa. | mAgatya ratnaparIdAM vidhAya kathitaM yasyAye ratnamidaM saMtiSTate tasya rAjyaM vRAhiM prayAti, zatrurapi taM na For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA | parAjavati, kiMca bhojanabhRtasthAlyAM yadIdaM ratnaM mucyate tarhi ko'pi pakSI tatsamIpe nAyAti rAjJA tatpratItiM vidhAya dhannAya paMcazatagrAmayutA nijaputrI pariNAyitA yatha dhannastatra tathA saha sukhaM bhunakti. ekadA tena taMtra kasaraHkhananakAryamAkhdhaM tatra ca bahavo nirAdhArA janAstena dhanArpaNa - 260 | pUrvakaM yojitAH atha yaddivasAdrAjagRhAnno nirgatastaddivasAtsarvamapi dhanaM tatpitRgRhAnnaSTaM tadA zreSTI dhannasya dve jAyeM tatpitrorgRhe muktvA zAlinanaginInadrAyutaH sarvakuTuMbaM gRhItvA paradeze pra sthitaH krameNa daivayogena kauzAMbyAmAgatastava ca saraHkhananakArya dRSTvA hRSTaH san kuTuMbayutastasmina kArye lagno nijAjIvikAM sa cakAra. puruSAH sarve khanana kArya kurveti striyazva mRttikAdi vADhata. kadA dhannazreSTI nRpayutastatsaraHkhananakArye vilokayituM samAgatastatra ca karmakarajanavRMdamadhye nipitRprabhRtisakala kuTuMbaM nirIkSya sa vismitaH, kuTuMbajanAstu nijanijakAryatatparAstaM nopaladAyati. dhanna zreSTinamAhUya pRSTaM yUyaM sarve va nagare vasatha ? lakilena zreSTinA dhannamanupalakSya sarva vitathaM kathitaM tato dhannena tasyAniprAyaM vijJAya proktaM tatrAdikRte nijavadhvo mama gRhe mocana yAH, hRSTaH zreSTI pratidinamanukrame aikaikAM vadhUM taba takAdikRte preSayati, sApi dadhitakAdi gRhItvA punaH For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- zvazurasamIpe samAyAti. atha yadA nadrA takragRhaNArtha samAyAti tadA tasyai kaMcukIpramukhavastrANyapi dhanno'rpayati, bhadrA ca tasarva zvazurapArzve muMcati. tadA sa zreSTI nUnamiyaM vadhUH saujAgyavatIti tasyAH | prazaMsAM karoti. tat zrutvA vRkSaputravadhUbhiH proktaM pUrva prazaMsito devRdhanno'smAn vihAya gato'dhunA 161 kadAcitprazaMsitA vadhUrapIyaM tathaiva kariSyati. athaikadA takramAdAtumAgatA bhadrAtyAgraheNa dhannena pRSTA'dhomukhInya nijasakalamapi vRttAMta nivedayAmAsa. punaH kathitaM cAhamapi bhavannAmatulyenaikena zre STiputreNa saha pariNItA paraM sa me jartA gRhaklezAnirgatastasyAdyApi kvApi zuni labdhA. tato'ne. kavidhAM tasyAH satItvasya parIdAM vidhAya vijJAya ca tAM nizcalAM dhanenoktaM he sujage sa evAhaM dha. no'smIti kathayitvA tena sarve guptasaMketA naktAH, tat zrutvA taM ca samupalakSya nakA nijanayananinatAzrujaladhArAnirbhartuH pAdadAlanaM kurvatIva tasthau. dhanno'pi harSAzrRdaMbhatastasyai nijasnehaM prakaTIku. vana bahumuvyavastrAlaMkArAdibhistAM zRMgArayutAM nirmAya nijAMtaHpure sthApayAmAsa. to vadhU pazcAda nAgatAM vijJAyAnekasaMkalpavikalpakallolollalitaciMtApArapArAvAramadhye patito vadhUzuddhikaraNAnilASadavarakAkRSTo hutaM tatrAzrayaNIyadhannagRhataTe samAyAtastadA dhanno'pi sadyaH samudAya vinayanArAva For Private and Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | natazirAzcirakAla viraho drutahRdayaduHkhasaMcayaM harSAzrumiSeNa bahirniSkAsayanniva janakacaraNayornatiM kRvRtti tavAn krameNa tatra sarvamapi kuTuMbaM militaM. punastra dhanena nijAtRnyo vibhAgIkRtya grAmA dattAH, paraM teSAM manojyo daurjanyaM na dUrInRtaM. ghyatha kiyatkAlAnaMtaraM dhannaM tavasthaM jJAtvA zreNikastadAhA 162 | nakRte tatra nijadRtaM preSitavAn dhanno'pi zatAnIkamApRcchaya bahugajarathAdiparivRtto nAryAddayasameto rAjagRhe zreNisamIpe samAgatastatra nAryAcatuSTayaM militaM. punastava tena vyavahAriNAM catuHkanyA panyAH pariNItAH, evaM tasyASTau nAryAH saMjAtAH yatha dhannArpiteSu yeSu grAmeSu te vayo'pi bhAgyarahitA prAtaro'vasan tatra vRSTerabhAvAtsarve'pi lokA dezAMtare palAyitAH pitarau ca paralokaM gatau, hAsyapa prAtaro bhATakena zakaTAni vAdayaMto dezAMtare raMkava maMti, ekadA te zaka TeSu nATakena dhAnyaM bhRtvA rAjagRhe samAgatAH, dhannastAnupalakSya svasamIpe samAhvayat kathayAmAsa ca he prAtaraH keyaM bhavatAmavasthA ? khajjitAste nijAparAdhaM kAmayitvA tasthuH dhannastAn sanmAnya pUrvavannijagRhe sukhena rakSitavAn te'pi nijamanasaH kvezanAvaM dUrIkRtya nirmala cittAH saMtastatra sukhe na jogAn bhuMjAnA nijakAlaM gamayAMcakruH itastatra dharmaghoSA nidhasurayaH samAgatAstadA kuTuMbayuto For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 163 dAnA- dhanastatrAgatya dezanAM zuzrAva. dezanAMte dhanena pRSTaM he bhagavan mamaitairdhAtRniAnAMtarAyakarma kathamu pArjitaM ? sUriNoktaM pUrvanave trayo'pyete kasmiMzcidgrAme vAtaro'javan , ekadA ca te vane kASTagraha | pArtha gatAstatra ca taiH pArzvasthamannaM sAdhave pratilAnya pazcAttApaM kartuM prArabdhaM, tatastairidaM gogAMtarA yakarma baI. tata zrutvA dhanno vairAgyamAsAdya saMsArAviraktInuya nija'vyasya dharmamArge vyayaM vidhAtuM samAraMnaM kRtavAn. ztastena zAlibhajeNa saha dIdA gRhItetyAdisaMbaMdhaH pUrvamevoktaH // iti zrIta. paHkulake dhannarSiyakathA // gAthA-suNaUNa tava suMdarI-kumarIe aMbilANa aNavarayaM / / sahi vAsasahassA / naNa kassa na kaMpae hithayaM // 14 // vyAkhyA-zrutvA tapaH suMdaryAH kumAryA yAcAmlaM niraMtaraM SaSTisa. hasravarSa yAvat tvaM jaNa kathaya kasya hRdayaM na kaMpate ? api tu sarveSAmapi hRdayaM kaMpate. arthAt Sa STisahasravarSa yAvatsuMdarIkRtamAcAmlatapovArtA zrutvA ko na camatkAraM prApnoti ? // 14 // suMdarIkathA cebaM-yadA zrIRSanadevapracoH kevalajJAnaM samutpanaM tadA pranordezanAM nizamya pratibuchA suMdarI dI. | dAmahaNatatparA jAtA, paramiyaM strIratnaM javiSyatIti vicArya naratena sA nivAritA. aya narato'pi For Private and Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA | SaSTivarSasahasrANi yAvata padamasAdhanAyAjamata. bharatagamanAnaMtaraM suMdaryA ciMtitaM yadyahaM strIralaM - viSyAmi tarhi mama STa rake gamanaM javiSyatIti vicArya tayAcAmlatapaH samArabdhaM SaSTisahasravarSAyAvattayA tattapaH kRtvA nijazarIraM zoSitaM. to bharato'pi sunadrAnidhAnana mirAjaputrI strIratnayu 264 | taH SaTmAni sAdhayitvA gRhe samAgataH tatrAtIvadurbalAM suMdarImAlokya tena kopena sUpakArAH pRTAH kimasmadgRhe dhAnyaM nAsti ? sUpakaurarnayavihvalaiH proktaM svAmina zrImaMto yadA dezasAdhanAya prasthitAstadAdita iyamAcAmlatapAMsi karoti tat zrutvA bharatena suMdara pRSTA kathaM te zarIraM durbalaM ? tayoktaM mama cAritragrahaNecchA varttate tasmAdAdezaM dehi ? tato jaratAjhyA mahotsavapUrvakaM tathA zrIRdevasamIpe dIkSA gRhItA, nirmalaM cAritraM prapAvya caturazItiladapUrvAyuryuktvA kevalajJAnaM caprApya sA mokSe gatA. // iti zrItapa kulake RSabhajina putrI suMdarI kathA | gAthA - jaM vihipamaM bilatavaM / bArasava risAI sivakumAreNaM // taM dahUNa jaMbUrUpaM / vimhaTa senuiM rAyA || 13 || vyAkhyA - yad dvAdazavarSe yAvadAcAmlatapo yena zivakumAreNa kRtaM, tasya zrI svAminaH svarUpaM dRSTvA zreNiko rAjA vismitaH || 13 || tasya kathA chaM - ekadA rAja For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 265 dAnA | gRhanagare zrImahAvIraH samavasRtastadA zreNikena mahotsavapUrvakaM tatrAgatya prabhu vaMditvA dezanAM ca vRtti zrutvA pRSTaM svAminnasyAM caturviMzatau carama kevala ko bhaviSyati ? svAminoktamayaM samIpastho vidyu mAlideva itaH saptame dine cyutvAtra tava nagare jaMbUnAmA carama kevalI naviSyati tadA rAjJA punaH pRSTaM svAminnikaTacyavana kAlo'pyayaM devo mahAtejasvirUpavAn kathaM dRzyate ? praNoktaM magadhade ze grAmAdhigrAme bhavadattabhavadevAkhyau dau prAtarAvadatAM tayorvRchAvA javadattena vairAgyeNa dIkSA gRhItA. kadA sa nijasaMbaMdhimilanAya tasminneva grAme samAgataH yatha tasminnavasare navadevo nAgilAbhidhAM striyaM pariNIya tasyA maMmanakArye tatpara yAsIt. navadattaM samAgataM vijJAya saMbaMdhino ghRtAdibhirnayA taM pratijJAjayAmAsuH ito bhavadevo'pi nijAtaramAgataM zrutvA'rdha maMDitAmeva ni. bhArthI tyaktvA vaMdanotsukastasya samIpe gato vaMditvA ca pArzve sthitaH, tadA muninA pholikAyAM nijapAtrANi samyakkurvatA dastasthaM ghRtapAtraM nau muktaM, vinayAnvitena bhavadevena nRmitastannijadaste ghRtaM tAvatA navadattastataH prasthito navadevo'pi tadghRtapAtramAdAya tasya pRSTe gataH atha pRSTazatAnsarve'pi saMbaMdhino nagarapratolIto vyAghuTya valitAH, navadevena ciMtitaM cAtuH pArzve ko For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org dAnA likAyAmatijAro'sti, tatastasmai pAtramidaM datvA pazcAilanaM mamAyuktameva. athAnekavidhAM vArtA pa. batti thi kuvaitau tau hAvApa vane gurusamIpe prAptI. bhavadevaM dRSTvA guruNoktaM ko'yaM taruNaH ? navadattamu. ninoktaM jagavannayaM mama vrAtAsti. punarguruNoktaM ghRtapAtrotpATanena kathamayaM dAdAbhiprAyeNa samAga166 to'sti ? bhavadattenoktaM nagavAn yathAdezaM dAsyati tathAhaM kariSyAmi. tat zrutvA guruNA navadevaM pratyuktaM jo javadeva kiM te cAritragrahaNajAvo'sti ? tadA tena vinayinA vicAritaM brAtRvacanama TIkaM na kAryamiti viciMrA tenoktaM mama bhAvo'sti. tadA guruNApi jJAnato lAbha vijJAya tatdaNaM tatraiva tasya dIdA dattA. atha bhavadevastu nijanavapariNItAM striyaM smaramANo lajjayaiva kevalaM cAritraM pAlayati. atha kAlAMtare vRSbhrAtA bhavadatto'nazanaM kRtvA mRtvA ca saudharmadevaloke devo jAtastato navadevena ciMtitaM mayA kevalaM jAtuH prItaye eva cAritraM gRhItamasti, atha nAtA tu sva jAganavata, kiMca madirahaHkhinI navapariNItanAgilA caMDaM vinA cakorIva tAmyaMtI naviSyati. ityAdi ciMtayannasau gurumanApRcchayaiva svIyagrAmaM samAgatya nijagRhe samAyAto gRhAMgaNopaviSTAM nA. gilAM ca dRSTvApi tAM sa nopaladayAmAma, tayA ca caturayA sa napavaditaH, tatastena pRSTaM mama nA For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 167 dAnA | ryA nAgilA kAsti ! nAgilayoktaM saivAhamasmi paraM he mune tvayAdhunA madarthaM cAritraM na tyAjyaM. vRtti ityAdi miSTavacanaistayA pratibodhito'sau DutaM pazcAdgurupArzve samAgatyAlocanAM jagrAha nAgilayApi sAdhvIsamIpe dIkSA gRhItA. prAMte bhavadevaH zuddhaM cAritraM prapAvya saudharmadevaloke sAmAnyeMdro jAtastava ca tau dAvapi prAtarau parasparaM mahAprItivaMtau jAtau yatha navadattajIvastu krameNa tatayutvA pu SkalAvatI vijaye puMDarI kieyAM nagaryo cakravarttiputro jAtastatra ca yauvanaM prApya dIkSAmAdAyAvadhijJAnaM ca sa prAptavAn vadevajIvo'pi tatraiva vijaye vItazokAyAM nagaryau padmarathanRpasya zivakumArAjidhaH putro jAtaH, pariNItAzca tena paMcazatastriyaH, ekadA nijapUrvabhavajrAtaraM catriputraM vIkSya pratibodhaM prApya sa dIkSAgrahaNenRrjAtaH paraM mAtApitRnyAM nivAritataH puramadhye bhAvayatitvaM pAlayan sthitaH sarvApi nAryo hAvabhAvAdivilA sAMstasya puraH kurveti paraM sa manAgapi no calitaH, tatrastho 'yaM nityaM SaSTaSaSTena cAmlatapaH karoti, evaM sa dvAdazavarSAvadhi tapastaptvA paMcama devaloka vAsyayaM vidyu nmAlI devo'nut, yAcAmlatapaHprabhAveNAya makhaM mitatejoyukto varttate. yAnaMtaraM sa devaH saptame divase yuvA rAjagRhanagare RSa dattavyavahAriNo dhAriNInAmanAryAyAH kukSau jaMbUvRdA svamasUci For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti 168 dAnA ) taputratvenotpannaH, svapnAnusAreNa tasya jaMbUkumAra iti nAma dattaM krameNa yauvanaM prApto'sau samudrazrIprabhRtyaSTau kanyAH kevalaM pitrorAgraheNa pariNItavAn paraM svayaM vairAgyayukto brahmacaryaikalIna stAH pra. tibodhayAmAsa to jayapuranagare viMdhyAbhidharAjJaH prajuprajjavAnidhau putrAvAstAM rAjJA snehato laghuputrAya prabhave rAjyaM dattaM, tato jyeSTaputramanavaH kupitacaura pallyAM samAgatya cauravRttiM kRtavAn yathai kadA sa paMcazatacaurayuto rAjagRhe jaMbUkumAragRhe cauryArtha samAgatya sarvebhyo'vastrApinIM nidrAM datvA dhanaM gRhItuM lamaH, yAtha jaMbUkumArasya brahmacaryamAhAtmyena sA nidrA nAgatA, tato'sau tAMzraurAna haSTvA namaskAra mahAmaMtrasya nijamanasi dhyAnamakarota. tatprajAvataste sarve'pi caurAH staMnitAstadA pravo jaMbUkumAraM natvA vijJapayAmAsa he jaMbo tvaM mama staMbhinIM vidyAM dehi ? mama pArzvAccAvasvApi - tAlodghATana ca vidye gRhANa ? jaMbUkumAreNoktaM prAtarahaM pitarau pratibodhya dIkSAmAdAsye, vidyAyAH prayojanaM nAsti kiMca mama pArzve kApi vidyA nAsti, kevalaM yUyaM zAsana devyaivastaMbhitAH stha. iti zrutvA prajavena sarveSAmapyavasvApinI niDA pazcAtsaMhRtA kathitaM ca he mitra yauva pivaM viSayasukharAGmukhaH kathaM varttase ? jaMbUkumAreNoktaM he prabhava sAMsArika viSayo'yaM madhuviM For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti 16 dAnA- dusadRzo'sti. yathA kazcitpuruSaH sArthAdRSTo vane madonmattagajena dRSTastato bhIto'sau kUpopari laMba mAnakavaTavRdAzAkhAyAM vilamo gajena zuMmAtastamAdAtuM bahuH prayatnaH kRtaH paramazakto banava, do mRSa| ko tAM zAkhAM kartayataH, gajazca tAM vRkSazAkhAM dhUnayituM lamaH, ito'dhaH kUpamadhye vikAsita nijanayaMkaramukhau dAvajagarau tena dRSTau, catuHpArveSu catuHkRSNasarpAH phUtkAraM kurvatastena dRSTAH, atha vava. doparyekaM madhubatramasti, tato madhumakSikA naDDIya tabarIre daMzAna dadati, paraM madhubanato karanmadhurvidustasya mukhe patati. tadAsvAdanalolupo'yaM sarvamapi pUrvoktaM duHkhaM vismarati. itaH kazcidimAnasthena vidyAdhareNa tatrAgatya kathitaM no puruSa tvAmahamasmAdduHkhAniSkAsayAmi tatastvaM mama vimAne samA. gaba ? tenoktaM stokAnmadhubiMdunAsvAdyAgamiSyAmi. tat zrutvAsau vidyAdharo gataH. yatha he prajava tva. masya dRSTAMtasyopanayaM zRNu ? puruSasadRzo'yaM saMsArijIvaH, saMsArarUpeyamaTavI, kUpo hi manuSyajanma, mRtyurUpo gajaH, narakatiryaggatirUpAvajagarau, catuHkaSAyarUpAH sarpAH, zAkhArUpamAyuH, muSako hi kR ThaNazuklapado, madikArUpazokaviyogAdiduHkhAni, madhubiMdurUpaM ca viSayasukhaM, vidyAdhararUpazca sadguru| yiH, zrato he pracava pracAte'haM zrIsudharmasvAmipArzva dIdAM gRhiSyAmi. pranavenoktaM he mitra ? mA. For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 dAnA | tRpitRnAryAdisaMbaMdhisnehaH kathaM tava mAnasaM nArDIkaroti ? jaMbUkumAreNoktaM he prajava ? evaMvidhAH vRtti saMbaMdhAH saMsAre'neke jAyate, tatvato'yaM jIva ekAkyevAsti. kuberadattavayo bahusnehaM karoti sa ka rmaNA vakSyate tathAdi - mathurAnagaryo kuberasenAnidhagaNikA bahunaTaviTaiH saha jogAdi junakti se kadA garbhiNI jAtA, tathA garbhapAtanAyAne ke upAyAH kRtAH paraM garbho no patitaH, anukrameNa ca tayA yugalaM prasRtaM. tayoH karAMgulyoH kuberadatta kuberadattetyabhidhAnAMkitamudrike samAropya kASTapeTAyAM cau saMsthApya sA peTI yamunAmadhye pravAhitA. prabhAte dhAnyAM vyavahArinyAM snAnArtha nadItaTagatAjyAM dRSTA, gRhItA ca tAnyAM vibhAgIkRtya. gRhamAgatya tau bAlau tato niSkAsya nijasaMtAnavatpAlayAmAsatuH krameNa yauvanaM prAptau tau parasparaM pariNAyitau prathaikadA kuberadatta karAMgulisthAM mudrikAM dRSTvA zaktiyA kuberadattayA kathaMcinmAtApitRnyAM svakIyajrAtRjaginIsaMbaMdhaM vijJAya vairAgyeNa dI dA gRhItA, tapasA ca tasyA yavadhijJAnaM samutpannaM itaH kuberadatto vyApArArthaM mathurAyAM gatastatra ca daivayogena tasya nijamAvA kuberasenayA saha saMbaMdho jAtaH, prasUtazca tathaikaH putraH chAtha kuberadattA sAdhvI tadarthaM nijajJAnena vijJAya mathurAyAM kuberasenAgRhe samAgatA, tayoH pratibodhAya ca taM vA For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | lamaSTAdazavidha saMbaMdhasUcakavacanopetagItairullApayaMtI vinodamakArayata tat zrutvAvarya prAptau tau dAvapi vRtti muDikA bhijJAnadarzanapUrvakaM sA pratibodhayAmAsa tadA kuberadattena dIkSA gRhItA, kuverasenayA ca sa myaktvaM gRhItaM. chAto he prajjava saMsAramadhye'nekavidhAH saMbaMdhA javaMti, saMbaMdhipaMjarA zukA va vi 219 so'pi janA modasukhaM na prApnuvaMti manaveNoktaM he mitra ! loke kathyate yaddinA putreNa prANI durgatiM prApnoti tatkathaM ? jaMbUkumAreNoktaM zRNu ? tAmalipyAM nagaryAmeko mahezvaradattAkhyaH sArthavA do vasati, tasya gAMgilA nighA bhAryA, sA duHzIlA parapuruSAsaktA banava. pathaikadA mahezvaradattamAtApitarau mRtvA tasminneva nagare krameNa zunImahiSau jAtau. ekadA mahezvaradattena nijanAryA gAMgilA parapuruSeNa saha vilAsaM kurvenI dRSTA, tataH kruddhena tena sa puruSo vyApAditaH, sa ca gAMgilekadhyAnato mRtvA tasyA eva garne svavIryeNa samutpannaH krameNa tayA sa bAlaH prasUtaH putraprasavato gAMgilApinaH sAdarA jAtA, mahezvaradattazca taM bAlaM nijaputraM jAnan nijotsaMge saMsthApyAmaMdAnaMdamanubhavati. atha nijapituH zrAdine mahezvaradattastameva nijapitRjIvamahiSaM krayadAnapUrvakaM gRtaM ca vyApAdya tanmAMsena nijasaMbaMdhinaH prINayAmAsa gRhamadhye pravizatIM tAM nijajananIjI For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 212 vRtti dAnA ) varUpazunIM ca yaSTyAdiniH kuTTayitvA sa bahirniSkAsitavAn sApi vahiH diptAnyasthikhaMDAni bhadayati tadevAhArArthaM tatrAgatenaikena jJAnimuninA taM vRttAMtaM svajJAnena jJAtvA pazcAlitaM tadA mavaradattena munipArzve samAgatyoktaM he mune padya matpituH sAMvatsarikAmasti tatastvaM bhikSAM gRdArA ? muninoktaM mAMsano jigRhasthagRhAiyaM bhikSAM nAdhigahAmastatrApi tvaM tu pitRmAMsajojyasi. tat zrutvA vismitena mahezvaradattena pRSTo muniH sarvamapyudaMtaM kathitavAn tat zrutvA pArzvasthazunyA jAtismaraNaM samutpannaM tatastena punaH pRSTaM de mune kRpAM vidhAya tadanijJAnaM darzaya ? muninoktaM gRdamadhye mukteyaM prAptajAtismaraNA zunI gRhasthaM nidhAnaM te darzayiSyati. mahezvaradattena gRhamadhye muna tathaiva nipAdakhananena tasmai nidhAnaM darzayAmAsa tad dRSTvotpannavizvAsena mahezvaradatena vairAgyodbhavataH saMsAraM tyaktvA dIkSA gRhItA, gatazca saGgatau to de prabhava tvaM vicAraya saM sArasAgaranimajjato jaMtoH putrAH kathamuhArakArakA bhavatIti tat zrutvA pratibuddhena pranaveNoktaM he svAminnamapi tvayA sArddhaM cAritramAdAsye. patha samudrazrIruvAca svAmin dIkSAgrahaNenustvaM kadAcittRSIvala zva pazcAttApaM prayAsyasi tathAhi - susImA nidhagrAme kazvideko vakAnidhaH kRSIvalos Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | vasata, tena nijakSetre kaMgukodravAdidhAnyamuptaM. ekadA ca nijasaMbaMdhimilanAya sa nikaTavartiyAme gaH / pani tastatra saMbaMdhinAM gRhe tena guDamizritapolikAnAM bhojanaM prAptaM. hRSTena bakena tebhyaH pRSTaM gumagodhU. mAdi kathaM niSpAdyate ? tadA taistasmai godhUmekuniSpattividhiH kathitA, putaM gRhe samAgato'sau go. dhUmedavannilASI bakaH putrAdinirnivArito'pyaniSpannakaMguko'vAdyutpATitavAn , tatastena tatra godhU. mavapanebAtaH kUpaH khanitaH paraM vaMdhyAstanAmugdhamiva tasmAtpAnIyaM na niHsRtaM, tato hAnyAM braSTo'. sau pazcAttApaparo jAtaH, evaM he svAmistvamapyetAni saMprAptasukhAni parityajya modasukhAnilASataH kadAcitpazcAttApaM prayAsyasi. jaMbUkumAreNoktaM he kAmini kAkatulyo'haM nAsmi. yayA viMdhyAcalA. TavyAM narmadAbhidhataTinItaTe vRchaikahastI mRtastadA ko'pyatimAMsalolupaH kAkastasyApAnahAratastaka levaramadhye pravizya tannijakulAyamiva manyamAno mAMsaM svAdayana rAtriMdivA tatraiva nivAsaM kRtavAn, zto bhISmagrISmatApaparitaptaM tadapAnahAraM zuSkIya saMkucitaM, marudAgamanamArganiraMdhanena vyAkulI. juto'yaM kAko vahinissaritumanekAnupAyAnakarota. to gaMbhIragarjanaprayANanerIjAMkAvadhirIkRtadi. gnAgaH saudAminIzANottIrNanizitAsikuMtatatimaMmito nISmagrISmArimapi nirbalIkurvannAkRSTadhanurni For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | rgatamuzalaparimitajaladhArAzaradhoraNIjI raNAbhimukha va meghamahIpatiH samAyAtaH, tadA narmadApi mavRtti kukuTAMganevadIrNazevAlanIlottarIyA, vividhajalavinramAn darzayaMtI, nijasvanaMdacAreNa ku layamapi pAtayaMtI, nijAMgajAnapi bAlavRddhapAdapAnmRlAdunmUlyetastato niHkSepayaMtI, ullalallola204 | kallolaka rohalanaM kurvatI, nijajanakADirAjahRdayamapi sphoTayaMtI, nijatulyacApalyochatamanyalaghunadIsakhIgaNamapi sAIM nayaMtI, pathi nijanivAraNodyatAnekapadArthAnapyavagaNayaMtI nizotaghoratamasyapi nirnayaiva cacAla. atha narmadAyAstasmin jalapUre taUjakalevaraM kallolairullAlyamAnaM kAkadaurbhAgyAkRSTamivAgre cacAla krameNa nadIpravAhaiH preryamANastanmadhyasthaH paralokaprayANArthI vAso'pi paraddIpagamanArthI yAnArUDhaH potavaNigiva mahAsAgare samAyAtaH, yatha tagajakalevarasya jalArDI nRtapAnAmapi punarvivaritaM vilokya girikaMdarAto ghUka va kAkastasmAdvahirnissaritaH, kArAgAranisvaritatra DutamuDDito'pyanavyaH saMsArapAramiva sa jalanidhestaTaM na prAptaH, uDDIyoDDIya zrAMtaH punarapi tatraiva kalevaropari sthitaH vyaya tatkalevaramapi nakracakrama karA dijalajaM tu nirvidAryamANaM jalanAkrAMtaM jaladhau nimamaM, sAIM kAko'pi jalazaraNIya paMcatvaM prAptaH, evaM he kAmini kAka zAda For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA-| bhavabarIrakalevarArthI san ghorasaMsArasAgare patituM nenAmi. atha dvitIyA padmazrIruvAca he svAmina tvaM / | vAnaravatpazcAttApaM kariSyasi, tathAhi-kasyAmapyaTavyAmekaM vAnaravAnarIyugalaM parasparamatIvasnehapara. mavasata. ekadA gaMgAtaTinItaTe'TanaM kurvana vAnaro 'hamadhye patito jAtazca tIrthaprabhAveNa manohararU. 175 popeto manuSyaH, taM tathAnRtaM dRSTvA vAnapi tathaiva kRtaM. jAtA ca sApi manohararUpA mAnuSI. ta. tasto daMpatI mAnuSya javasukhAni junakti. punarekadA tenaiko draho dRSTastadA nijanAryA pratyuktamasmina patanAdahaM devatvaM lapye, nAryayoktaM svAminnatIva lobho na karttavyastathApi sa mUrkhastAmavagaNayya tasmina vhe patito jAtazca punarvAnaraH, itastatra kecinnRpasevakAH samAgatAH, te ca tAM bhavyarUpA. mekAkinI striyaM dRSTvA gRhItvA rAjJe'rpayAmAsuH, rAjJA ca sA paTTarAjhI kRtA, zo'sau vAnaraH kenacidyoginA gRhItvA nRtyAdikalAkuzalo vihitaH, kiyadivasAnaMtaraM sa yogI vAnarayutastasya nRpasya pArzve dravyArtha vAnaraM nartayan samAyAtaH. tatra nRpArdhAsanasthAM nijanAyoM dRSTvA vAnaro rudituM lamastadA rAzyoktaM he vAnara atilobhato'vicAritaM kArya kRtvA prANI pazcAttApaM prAmotyeva. tathaiva / he svAmina tvamapi pazcAttApaM prayAsyasi. jaMbUkumAreNoktamahamaMgArakAraka va nAsmi, yathA kazcidaM. For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- gArakArako grISmakAleMgArakaraNArthamaTavImadhye prApto jAtazca tRSAturaH, tato jalArtha bahubramaNaM kurvatA | | tena stokajasabahulakardamayutaM pabbalaM dRSTaM, tatkadamayutaM pAnIyaM jihvAlehanapUrvakaM pItvApi sa tRpto na jAtastato'gre galanmUThayA patitaH, svapne ca tenAnekatamAgakUpasamutra thapi jalapAnato nirja lIkRtAH, jAgRto'sau tRSAturamevAtmAnamapazyat. evaM he kAmini kardamayuktajalatulya navadbhogai haM tRptInavitumibAmi. tadA padmasenayoktaM he svAmin tvaM nUpurapaMDitAzRgAlakayAM zRNu ? yathA rAjagR. hanagare devadattAnnidhaH svarNakAro'vasata. tasya putro devadinnAbhidhastasya nAryA ca durgilAnidhA. sA suMdararUpalAvaNyayauvanAmupetA nijakaTAdazarazreNibhiranekataruNapuruSacittapakSiNaH pAtayaMtI nagare svabaMdatayA bramati. thayaikadA sA grISmau snAnArtha taTinItaTaprAptA sakalAMgaparihitasvarNaratnAvRSaNA jaladevIvAzobhata. madanagaMdhagajeMdrakuMbhasthalAviva muktamAlAlaMkRtau jagajjayasamudyatamakaradhvajamahI. dharagiridurgAviva payaHpravAhotpattisthAnau nijastanamaMmalau darzayaMtI sA zanaiHzanaiH svakIyakaMcukamuttArayAmAsa. tato nadIjalamadhye samAgatya svakIyoccapInastanau tuMbayaMtI jalakallolAnavagAhamAnA sa. khIniH saha vividhanarmakelikutUhalopetavacana vilAsarvazinAmapi puMsAM kAmonmAdaM janayaMtI, cApa For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vAlA dAnA- | byopetataraMgiNIsakhIkRtataraMgahastAliMganaM svIkArayaMtI, parihitaikamAtrAMtarIyA vinastakezapAzA dhau | tAdharapallavarAgA tatkAlaM ratocitapramadeva sA durgilA nadImadhye jalakrIDAM cakAra. itastAM tathAvidhAM | nirIdaya kAmAnilaprerito yuvaikastasyAH samIpamAgatyovAca he subhage te'haM susnAtakuzalaM pRlAmi, madanAturayA tayApyuktaM mama susnAnapRbakasyAhaM samIhitaM pUrayiSyAmi. zratha krameNopAyatastasya sva. rNakArasya gRhapRSTe vATikAyAM rAtrI tayoH saMbaMdho jAtastatraiva ca tayonidrA samAgatA. laghuciMtArthamu. bitena zvazureNa tatra parasparAliMganapUrvakaM nidrAvazaM prAptau tau dRSTvA vismitena gRhAMtarAgatena pu. vastu nijasthAne ekAkyeva nidrito dRSTaH, tadA tena ciMtitamasyA duHzIlAyA imaM vRttAMtaM pranAte cetputrasya kathayiSyAmi tarhi sa naiva mAnayiSyatIti viciMtya tena zanaistasyAH pAdato nUpuramannijhAnArthamuttArya gRhItaM, tAvatA vinidhyA tayA caturayA kulaTayA zvazuraH samupalAditaH. atha zvazu. ragamanAnaMtaraM tayA jArAya kathitamAvayovRttAMto'yaM me zureNa jhAto'sti, atha pranAte'haM yadA zo. bhanayadApUjAyai gajeyaM tadA tvayA kRtrimAthilInaya mamAliMganaM sarvajanamadhye pathyeva deyaM, ityuktvA jAraM visarmya sA gRhamadhye patipArzve samAgatA, nartAraM gataniI vidhAya tayoktaM he svAminnatrAta. For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- pAturAyA mamAdya nidrA nAyAti, ata yAvAM vATikAyAM gatvA nidrAM kurvaH, saralena devadinena taH | jana pratipadya tathaiva kRtaM. krameNa sa ca tatra nidrAM prApa, ghaTikAhayAnaMtaraM kuTilayA tayA svAminaM gata niuM vidhAya kathitaM he svAmina tava kule'yamAcAro na zobhate, yattvayA saha suptAyA mama pAdAnnUpuraM gRhItvA tava pitA gRhamadhye gataH, evaM vizvAyaM durbudhirnUnaM prabhAte mahirasi kalaMka dAsya ti. devadinnanoktaM he priye tvaM viSAdaM mA kuru ? ahaM mama pitre satyaM kathayiSyAmi. zraya prajAte devadinena nijapitaraMpratyetadviSaye napAlaMno dattaH. pitrA bahu kathitaM tathApi tena na mAnitaM. zraya tau vivadamAnau dRSTvA strIcaritraikadadayA durgilayA kathitaM nUnamahamadya zojanayadasya pAdAnyAM niHsRtya svasatItvaM prakaTIkariSye, ityuktvA sA pUjopakaraNayutA yadamaMdiraMpati calitA, lokA api tatkutUhaledaNakRte tatra bahavo militAH. itaH sa jAro athilIya pathyeva lokeSu pazyatsu tAmA liliMga, tayA ca nirnartya sa durIkRtaH, atha tayA yadAgre samAgatyoktaM he yada mayA me nartAraM tathaivAdhunA spRSTametaM prathilaM vinAnyasya kasyApi puruSasya cetsparzaH kRto javettarhi mama zidAM kuru ? ztyuktavatI phutameva sA yadapAdAnyAM nirgatA, yadastu tasyAH strIcarikhakapaTapATavaM ciMtayanneva tasthi For Private and Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- | vAn, lokairapi satIti kathyamAnA sA gRhaM samAyAtA, atha tadAdito strIcaritraviSamI nato devada. to rAtrAvapi gatanidro banava, taM gatanikaM zrutvA rAjA nijaprAsAde prAharikaM kRtavAn. atha rAjJaH paTTarAjhI meMThenaikena saha bubdhAsIta, sA tasya pArzva gamanotsukA punaH punaH zayanAdubAya dArAne zae samAyAti paraM taM svarNakAramaniMI jhAtvA pazcAilati. atha tatkAraNajijJAsuH svarNakAraH kapaTanidrayA suptastadA rAjhI taM gADhanidritaM vijhAya gavAkSe samAgatA. tatra baghahastinA ca zumAdaMDena sA'dhaH samuttAritA, tatra meMThena saha nogavilAsaM vidhAya tathaiva hastizuMDAprayogeNa gavAkSe samAgatya sA nijAlaye zayanIye suptA. tad dRSTvA svarNakAreNa ciMtitaM yadi rAjagRhe'pyetAhagakArya navati tarhi mama gRhasya tu kA vArtA ? iti ciMtayataH zAMtInRtacittasya tasya sukhanijA samAgatA. pranAte'pi tamajAgRtaM jJAtvA rAjhA nijasevakenyaH kathitaM yadi sa gatanidro bhavettadA mama pArzve samAnIyaH, atha praharAnaMtaraM gatanidro'sau sevakai rAjho'gre nItaH, rAjhA ca tasya gADhAgraheNa niDAkAraNaM pRSTaM, tadA tenAbhayadAnamArgaNapUrvakaM sarvo'pi nizAvRttAMto rAjho'ye niveditaH. tat zrutvA kupitena rAzAdiSTaM gajameMThasahiteyaM rAjhI vaicAragiritaH pAtayitvA vyApAdanIyA. atha meMThena sa gajo vainA For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- razikharopari samAnItaH sthApitazca trIpadaiH, tadA lokai rAje vijJaptiH kRtA svAmina zidito'sau nAgaz2o radaNIyaH, kiM tu rAjhA tanna svIkRtaM, tadA meMTena sa dvAbhyAM padAnyAM sthirIkRtastayApi rAjJaH kopo na zazAma. prAMte caikapadasthitaM gajaM vilokya lokAnAmapyatyAgrahaM vijJAya gajaradaNapUrvakaM za0 rAjhA rAjhImeMThayorvadhaH samAdiSTaH, atha taM gajaM girizikharAduttArayituM ko'pi samartho nAnRta, tadA tena meMThenoktaM he svAmin cedAvayorabhayadAnaM milettadAhaM taM gajaM kuzalenAdha nattArayAmi. rAjJA tatsvIkRtaM, tadAsau zanaiHzanaiH kuzalena taM gajaM giritaH samuttArayAmAsa. tato rAjJA tAvabhayadAnapU. rvakaM dezAniSkAsito. atha to tato niHsRtya rAtrau nagarasyaikasya samIpe samAgatya bahireva kasmiMzciddevakule sthitau, zrAMtasya meMThasya niDA samAgatA. tazcaikazcauro nagarAtpraNazya tatra devakule lIno veSTitaM ca devakulamAradakaiH, thatha tamasi rAjhI caurazarIraM sumparza vijJAya taMprati kathayAmAsa bho sujaga cetvaM mAM svIkariSyasi tadAhaM tvAM jIvaMtaM radAyiSyAmi. caureNa tatpratipannaM, kAmavazIkRtahRdayayA rAjyApi nijaH sarvo vattAMtastasmai gaditaH. atha prabhAte dhAradAkA madhye pravizya tatra caikAM striyaM puruSadvayaM ca dRSTvA striyaMpratyapRbana pratayordayormadhye kazcauro'sti ? rAjhyA meMTho da. For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- | zitaH, tatastairnRpAdezato meMTho'sau zUlikAgre nidipto jinadAsazrAvakakathanena ca namaskAra smaran mRtvA devI nRtaH, ayaitazcaurayutA rAjhI prasthitA, pathi caikA jalapUrNA nadI samAgatA, tadA caureNo taM tava vastrARSaNAdi mama samarpaya ? yathAhaM tatsarva paratIre muktvA pazcAdAgatya gatAdhikanArAM tvA zA mutpATya parataTe gahAmi. tadA rAjyApi namItrya tatsarva tasmai samarpitaM. cauro'pi tadgraMthiM zirasyAdAya mahAkapTena parapAra prApto vicArayati. yannadImUlapradeze nUnaM meghavRSTito nadyAM jalamadhikAdhika samAyAti. tenAtha nadImadhyapravezo dhruvaM mamAkAlamaraNAyaiva naviSyati. kiMca yA nRpameMgyoH pratya pi prItiparA na jAtA, sA mayi prItinnAjanaM kathaM naviSyatItyAdi viciMtya graMthimAdAya sa cali. tastadA rAjhyA pUtkAraM kRtvA rudituM prArabdhaM, tadA pathi gabatA caureNoktaM he jAmini ! sAdApi zAcinImIva tvAM namikAM dRSTvAhaM bijemItyuktvA sa tataH palAyanaM cakAra. atha taTinItaTasthA sA namA zItakaMpitadehA'nekavidhAna vilApAMzcakAra. zo devInato meMThastasyAH pratibodhAya mukhanyastamAMsakhamaM zRgAlarUpaM vidhAya tatra samAyAto nadInIragataM mInaM ca dRSTvA mAMsakha taTe muktvA mI. | naM gRhItuM nayAM praviSTaH, zto monaM jale kardamAMtarvilInInyAdRzyIvRtaM, taTasthaM mAMsakhamamapi kAkaH For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA samAdAyoDitaH svayaM ca paMke nimagno duHkhIbanava. tad dRSTvA taTastharAyA hasiloktaM re mUrkha vaM dAnyAmapi draSTa jAtastadA zRgAlena manuSyajASayA proktaM re namike yahaM tu hAnyAM draSTaH paraM vi. jyo'pi STaM svakIyAtmAnaM tvaM kathaM na zocasi ? tat zrutvA viSaNA sA yAvahismayaM prApnoti tAva 22 tena nijarUpaM prakaTIkRtya sarvamudataM ca kathayitvA bahutarjanApUrvakaM tasyai kathitaM. atha tvamapi svamo te jinadharmamArAdhaya ? tayApi tatpratipannaM, tadA devena sotpATya sAdhvIsamIpe muktA, tatra dI dAmAdAyAlocanApUrvakaM zuStapAMsi taptvA sA saGgatiM prAptA, tato he svAmin tvamapi militasukhAvihAyAnyasukheomAbhilASaM kuru yatha jaMbUkumAraH kathayati nAhaM vidyunmAlIva mUrkhaH, yathA * vaitADhya zreNyAM gaganavalananagare megharathavidyunmAlinAmAnau hau jAtarAvadatAM ekadA guruNA tAnyAvidyAM datvA kathitaM cAMDAlaputrIM pariNIya vaSaikaM yAvadbrahmacAritveneyaM vidyA sA nayA tatastau gurumApRcchya vasaMtapure cAMgAlapATake sthitau krameNa ca paricayana caikena cAMDAlena nijaikA dipI kanyA pariNAyitA, vidyunmAline ca daMturA kanyA pariNAyitA. meghasyastu brahmacarya sthitastAM nijottarasAdhakAM vidhAya svavidyAM sAdhayAmAsa vidyunmAlI tu tasyAM daMturAyA For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prati dAnA. | mapi cAMmAvyAmAsaktaH san viSayatnogaparo jAtaH, varSAnaMtaraM ca sA sagarnA bacva. megharathena svavAne kathitaM he vrAtaH saMpratyAvAM svagRhe gabAvaH, vidyunmAlinoktaM he bhrAtarmayA tu vidyA na sAdhitA, kiM ceyaM me bhAryApi sagarnAsti. tatastAM vihAya mayA tatra nAgamyate. athAdhunA dvitIyavarSe'haM dhruvaM vidyAM sAdhayiSyAmi, tato tvayAya varSAnaMtaraM mama grahaNAyAtra samAgaMtavyaM. tato megharathaH svagRhe gataH, kathitA ca kuTuMbinAM vigunmAlikathA. aya dvitIyavarSAnaMtaraM megharathenAgatya vidyunmAlI gRhAgamanakRte bahudhA pratiyodhitastathApi tasyAmeva viSayAsaktaH san sa na samAyAnaH, evaM tRtIyavarSe vi sa na samAgataH, kathitaM ca tejAhaM tvatraiva cAMmAlakule sthAsyAmi. atha megharayo rAjyaM pratipAlya prAM. te nijaputrAya ca rAjyaM datvA svayaM dIdAmAdAya svarge gataH, vidyunmAlI tu tatrAnekavidhAM cAMmA lIkRtavimvanAM sahamAnaH prAMte puAnato narake gataH. tato he kAmini ahaM vidyunmAlisadRzo nAsmi. // atha kanakasenovAca he svAmin tvaM zaMkhavAdakavatpazcAttApaM prayAsyasi. yaTA zAligrAme kazcidekaH kRSIvalaH sadaiva rAtrau kSetre mAlakoparisthitaH zaMkhaM vAdayati. tabdatazca hariNazUkarAdi zvApadA dUraM palAyaMte. athaikadA katicicaurA dhenumamUhaM kuto'pi corayitvA rAtrau tadadhvanA vati, | For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA te ca tatra zaMkhadhvani zrutvA pazcAdAradakAnAgatAna manyamAnA gogaNaM tatraiva muktvA palAyitAH, pra. pani nAte tena kRSIvalena niHsvAmikaM govRMdaM nijakSetrapArzve carad dRSTaM. tena ciMtitaM nUnaM me zaMkhanAdaM zrutvA jItAzcaurA gosamUhamimamatraiva tyaktvA palAyitAH, tato'sau taM gosamUhaM nagaramadhye samAnIya zA lokenyaH kathayAmAsa yaddevena mahyamayaM gosamUho dattaH, aya dvitIyavarSepi tathaiva taskarA gosama hayutAstatra samAgatAH, zrutvA ca zaMkhazabdaM zaMkitAstavaM khazabdAnusAreNa te tatrAgatA dRSTvA ca taM kRSIvalaM krodhena te yaSTyAdinistaM tADayAmAsustatastasya kSetramunmUkhya tatpazUnapi gRhItvA te palAyitAstato'sau duHkhI jAtasto he svAmin tvamapi bahulobhaM mA kuru ? jaMbUkumAreNoktaM he kAmi ni nAhaM vAnaratulyo yathA viMdhyAcalAvyAM kazcideko vAnaro bahuvAnarIyutaH sukhena nijakAlaM gamayati, krameNa sa vRcho jAtaH, ta ekena taruNavAnareNa tatrAgatya taM vRddhaM yUyAniSkAsya tAninirIbhiH kImitumArabdhaM. aya khinno'sau vRdhvAnarastRSAturastataH palAyya girikaMdarAyAM gatastatra darabilArasaibhRtakA gartAsIta. tena mUrkhavAnareNa jaladhiyA tasminnijamukhaM diptaM saMlamaM ca zilAra| se, mukha niSkAsayituM tena tatra nijahastapAdAH diptAste'pi tatra saMlamAH, evaM sa buluditastRSi ! For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- | tastatraiva mRtaH, tato'haM sa va mUryo nAsmi. atha nabhaHsenayoktaM svAmin vRSstrIvattvamatilonaM mA kuru ? yathaikasmin grAme sichibuTyAkhye dve vRkSastriyAvanRtAM, tayoH parasparaM mahatI spardhA vanava, e. kadA buTyA tatrastho bha'kanAmA yadaH samArAdhitastena tuSTena kathitaM tvayaikaiko dInAraH sarvadA mama zana pAdAgrAdgRhaNIyastato'tihRSTayA tayA sadaiva tathA kartumArabdhaM. krameNa tAM dhanADhayAM vIdaya sidhyA pRSTaM he gini tvayaitAvatI RdhiH kutaH prAptA ? tayA saralatayA sa vRttAMtastasyai kathitaH, tata zrutvA ta. yApi sparDayA sa yadaH samArAdhitastadA tuSTena yakSeNa tasyai avi nityamekaikadInAraM dAtuM samArabdhaM. tataH punaH sidhyA yadamArAdhya tasmAttato dviguNamadhigataM. atha buTyA yadamArAdhya sidhdhyupariveSaM vidhAya nijaikAdivinAzo mArgitaH, sidhyApi tato dviguNaM yadAnmArgayitvA svanayanayaM vinAzitaM. ato he svAmin tvaM bahulonaM mA kuru ? jaMbakumAreNoktaM jAtyAzvavadahaM tu mArge eva gamiSyAmi. janmArge naiva gamiSyAmi. yathA vasaMtapurapattane jitazatrurAjAsti, tatra jinadAsAkhyaH zrAvako rAjamAnyo vasati. athaikadA rAjA jAtyAzvamekaM dravyAdivRddhikaraM vijhAya dravyeNa gRhItavAn , poSaNArtha sa jinadAsAya samarpitaH, yatha sa zreSTI sarvadA tasyAzvasya pAnIyapAnArtha sarasi gabati. pathi For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnAH ca jinaprAsAdaM pradakSiNIkRtya vItarAgaM ca praNamya gRhe samAyAti. atha tasya rAjJaH zatrucistadazvA paharaNakRte vicAraH kRtastadaikena pradhAnena kathitamahamazvamapahRtyAnayiSyAmItyuktvA sa vasaMtapure sa. mAgatya kapaTazrAvakI nRya jinAlaye ca samAgatyAnekavidhAM jinapUjAM cakAra. taM dRSTvA zreSTinA pRSTaM za6 jo zrAvakottama (vaM kutaH samAgato'si ? zrAvakeNoktamahaM saMsAravirakto bhAvasAdhustIrthayAtrAM kurvannatra nagare jinAlayapUjArtha samAgato'smi. tat zrutvA hRSTaH zreSTI taM nijasAdharmiNaM vijhAyAdareNa nijagRhe samAnayat , bhojanAdibhizca tasya satkAraM kRtavAn , tataH zreSTinA kathitamadya tvayA mama gRhe eva rAtrivAso vidheyastadA tena kapaTazrAvakeNa mahatAgraheNa tatpratipannaM. jJaH zreSTI tasminneva dine kammaicidanivAryaprayojanAya nikaTasthAmAMtare gataH, atha rAtrau sa dhUrtastamazvaM gRhItvAruhya ca tadupari prabannaM prasthitaH, paramazvastu nityAcyAsataH sarasi samAgatya pazcAdalitvA jinAlayaM ca prada kSiNIkRtya punarjinadAsagRhe samAyAtaH, dhUrtena tasya kazAdiprahaursahutADitastathApi so'gre na cacA. la. tato'sau dhUrtaH khinnaH sanprajAtAdagizvaM tatraiva muktvA palAyitaH, pracAte samAgatazreSTI nijA. zvaM kazAprahArAMkitazarIraM vidhuraM ca vijhAya dhUrtasya tasya daurjanyaM hRdi dhyAyaMstadAditaH sAvadhAno For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- | vava. tato he kAmini ahamapi so'zva zva sanmArgagAmyasmi. // aya kanakazrIruvAca he svAmin / bhavataH kulaputravatkadAgraho lamo'sti. yathaikasmin grAme kazcideko mahAmUrkhaH kulaputro vasati, tasmai tanmAtraikadA zikSitaM he vatsa tvaM cApalyaM muMca ? kimapi kArya gRhItvA naiva tyaktavyaM. tenApi ta. 20t daMgIkRtaM. athaikadA sa catuSpathe gato'nRt, tatra bahavo nagaralokA nijanijakAryakRte gamanAgamanaM kuvaiti. itaH kasyaikasyApi rajakasya rAsabhaH praNaSTastadA dUrAdeva rajakeNa lokAnuddIzya pRtkRtaM yadeSo me rAsabho gRhitavyaH, tat zrutvA tena kulaputreNa dhAvamAnasya tasya lAMgUlaM hastAbhyAM gRhItaM, rAsabhena bahavaH pAdaprahArAstasmai dattAH, paraM mAtRvacanaM smaramANena tena tanna muktaM, lokaihudhA ni vAstio'pi sa tatkAryAnna virarAma. atha rAsanapAdaprahAratastasya tu dazanavihIna jAtaM, mastakAda. vi rudhiraM nissRtaM, prAMte patito'sau gRhamAgato duHkhI bacva. tato he svAmin tvamapi kadAgrahaM mA kuru ? atha jaMbUkumAreNoktaM he kAmini sollakabrAhmaNavadahaM svArthe prathilo nAsmi. yathA vasaMtapure somadattavipraputraH sollakanAmA janmadaridrI bava. tasminneva nagare kAmapatAkAbhidhaikA vezyA yo | vanarUpalAvaNyApetA vasati. tayA sahAnekavanikaputrAH sparmayAdhikAdhikadhanadAnapUrvakaM vilAsAna For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA | kurveti yathaikadA kAmapImitasya sollakasyApi tayA saha vilAsakaraNAnilASo jAtastato'sau nidAgatadhAnyamAdAya tasyAH pArzve samAgatya tathAnyadAnapUrvakaM vilAsArthaM yAcanAmakarota. tayoktaM tvaM mama gRhakarma kuru ? tataH kadAcidahaM tavAbhilASaM pUrayiSyAmi tadapyasau pratipadya nityaM tasyA 200 gRhe pAnIyaM samAnayati, dhAnyAni dalayati zayyAM ca samyakkaroti, viSTAjanAni ca mArjayati. evaM gRhakarma kurvatA tena katiciddivasAnaMtaraM tasyai bhogaprArthanA kRtA, tadA tayA sa nijasevakaiH ku. tyA gRhAhirniSkAsito nijakAryAdapi STIya duHkhI banava. tato he kAminisa pvAiM mUrkho nAsmi patha saptamI kanakavatI jajalpa he svAmin mAsAhasapadivattvaM sAhasaM mA kuru ? yayA ki pakSI vana nikuMje suptasya vyAghrasya dazanasthAni mAMsakhaMmAni nadayati, uDDIyoDDIya ca vRoparyupavizya 'mAsAhaseti punaH punarjalpati tathA he svAmin tvamapi kevalaM mukhenaiva vi SayasukhatiraskAraM karoSi manasi tu te'dhikAdhika sukhavAMnA jJAyate. patha jaMbUkumAreNoktaM he kA afa aai aai zRNu ? vasaMtapure jitArinAmarAjA, somadattAbhizca purohitaH, tasya purohi tasya parvamivanamaskAra mitranitya mitrAnidhA yathA nAmAstathAguNAstrayaH suhRdo'navana pathaikadA tasmai For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | somadattAya rAjA kupitastadA sa sahAyArtha nityamitrapArzve samAgataH, paraM nRpajItena tena tasya saH vRtti hAyo na dattaH, parvamitreNApi tathaiva kRtaM. athAsau viSamaH san praNAmamitrapArve gabana pathi ciMta yituM lamo yadasya praNAma mitrasya mayA kadApi kiMcidapi nopakRtaM. tato'smin jayaMkarasaMkaTe sa ka20U thaM mama sahAyaM dAsyati ? paraM sa sajjano'sti iti zaMkAkulamAnasaH sa tatpArzve gataH, kathitazca tena svakIyo vRttAMtastadA tena mitreNa tasmai atyAdarapUrvakaM kathitaM no mitra tvaM jayaM mA kuru ? 3 tyuktvA sa zastrayutastena saha calito muktavAMzca taM tasyepsitasthAne. atropanayastvicha-nityami batulyaM zarIraM. parvamitrasamAzca kuTuMbinaH, praNAmamitrasamazca dharmaH, yamarAjatulyazca rAjA, tato yama nRpe kupite sati prANinAM kevalaM dharma eva sahAyo bhavati, na tu zarIrabAMdhavAdaya iti bhAvArthaH athASTamI jayazrIruvAca he svAmin tvamapi nAgazrIvadasmAna kalpitakathayA mohayasi, yathA ramaNIyapure kayApriyo nAmA rAjA nityaM lokenyaH kathAH zRNoti, kathAzravaNAya tena sarvapaurANAM vA. rakAH kRtAH, ekadA nAgazarmaNo dvijasya vArakaH samAgataH, paraM sa murkhatvAtkathAM kathayituM samartho | no'nRt. tena sa ciMtayA viSaNo vanuva. taM ciMtAturaM dRSTvA tasya putryA nAgazriyA tatkAraNaM pRSTaM, For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA tenoktamahaM rAjAgre kathAkathane'zakto'smi. tayoktamahaM rAjAgre gatvA kathAM kathayiSyAmItyuktvA sA / nana nRpAgre gatA. rAjhoktaM he putri tvaM kathAM kathaya ? tayoktaM svAminasminnagare'gnizarmAnidho dijastasya bhAryA somazrIH, putrI cAhaM nAgazrIH, pitrA nikaTagrAmasthena kena mAtRpitRrahitena vijaputreNa saha ze0 mama saMbaMdho melitaH. ayaikadA me pitarau mAmekAkinI gRhe muktvA grAmAMtaraM gatau. zo me nartA samAyAto mayA tasmai bhojanaM datvA rAtrau zayyA samyakRtvA dattA. tato'sau tatra suptaH, gRhamadhye hitIyazayyA'jAvatvenAhaM mau suptA, paraM gRhamadhye sarpajItito bhItAhaM tena sArdha zayyaikadeze su. tA. to cartA jAgRto madaMgasparzena ca tasya kAmaH saMdIptaH, kiM tu kumAritvena viSayasevanamayuH taM vijhAyAhaM mamAMgopAMgAni vastrairAbAdya saMgopya ca sthitA. atha viSayarodhena dAghajvarotpattitaH sa tatra mRtaH, tadA mayA lokabhItyA gRhe eva gatI khanitvA tasya ca khaMDakhamaM kRtvA tadaMtarnidiptaH, napari ca mRttikAM kSiptvA mirviliptA, prabhAte pitarau gRhe samAgato, paraM kenApi sA vArtA na jhA teti kathayitvA nAgazrIrmonamupAgatA. rAjhoktaM he kumAri kimeSA vArtA satyA vA asatyA ? tayo ktaM sarvadA lokakathitA vArtAH sarvA api yadi satyAH syumtarhi mayokteyamapi vArtA navatA matyaiva For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | jJAtavyA evaM yathA nAgazriyA rAjA vismayitastathA tvamapi he svAminnasmAn vipratArayasi jaMbUH latAMgabadahUM viSayalolupa nAsmi. yathA vasaMtapure zatAyudhanAmA nRpastasya lalitAkhyA rAzI duHzIlA varttate yathaikadA gavAdasthayA tayA samudrAnidhavyavahAriputro mano51 dararUpo lalitAMgAbhidhaH pathi vrajan dRSTastaM dRSTvA sA mohitA, lalitAMgo'pi tAM dRSTvA kAmAturo va thaikadA kaumudImahotsave rAjA nagarAdradirvane gatastamavasaraM prApya rAjJyA salalitAM gonayanamiSeNa nijAvAse samAnItaH itastatra rAjAnamAyAMtaM zrutvA tayA sa gRhapazcA sthitAyAM viSTakUpikAyAM diptaH, tatrastho'sau narakAdapyadhikaM duHkhamanujjavati; dayayA ca rAjJI taari dipati, taddiSTaparipatitamannaM kudhAturo'sau nadayati, dazamAsAnaMtaramatIva meghadRSTito jalapravA deNa preryamANaH samUrtito bahirnissasAra krameNa sacetanIya gRhe samAgataH pathaikadA punarapi pa nau gavAdasthayA rAjhyAhRtastatra gNtumutsuko'bhvt| tato he striyaH kathayadhvaM yUyaM yadasau. la. litAMgo mUrkho vA caturaH ? tadA tAbhiraSTAjirapyuktaM he svAmina sa lalitAMgo mahAmUrkho jJeyaH, jaMbrUkumAreNoktaM tarhi dRSTAMtasyAsyopanayaM zRNuta ? lalitAMgatuyo'tra saMsArijIvaH, rAjhyA sada kSaNaika For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- sukhasadRzaM viSayasukhaM, nRpanibhaM maraNaM, viSTAkUpatulyo garnAvAsaH, thAhAratulyo mAtRnaditAhArasvA daH, dazamAsAnaMtaraM bahinissaraNatulyaM ga gArato yonidvAreNa janma, punA rAzIsamIpagamanatulyaM punarapi garnAvAse patanaM. iti zrutvA tAsAmaSTAnAmapi vairAgyaM samutpanna, tataH prajAte jaMbUkumAreNa sarvaparivArayutena zrIsudharmasvAmipArzve dIdA gRhItA, pranavo'pi samAgatya cAritraM gRhItvA jaMbUsvA miziSyo'ta. krameNa zrIsudharmAsvAmI jaMbUsvAminaM nijapaTTe sthApayitvA kevalajhAnamAsAdya mokSe gataH, tato jaMbUsvAmyapi nijapaTTe pranavasvAminaM saMsthApya mokSe gataH, sa jaMbUsvAmI ca caramakevalI jJeyaH / / iti zrItapaHkulake jaMbUsvAmikathA / gAthA-jiNakappiyaparihAsthi / paDimApamivannalaMdayAzNaM // soUNa tavasaruvaM / ko anno vaha tavagavaM // 17 // vyAkhyA-jinakalpI sAdhuH, parihAravizuchicAritravAna sAdhuH, hAdazasAdhu. pratimApratipannaH sAdhuH, laMdanAnigrahatapovAna sAdhuzva, eteSAM tapaHsvarUpaM zrutvA ko'nyastapogarva karoti ? pUrvoktAnAM caturNAmapi mahAtapasvinAM tapovidhiH pravacanasArobArAdigraMthato'vaseyA. / / 17 // ___ gAthA-mAsamAsakhavana / balAnado svapi hu viratto / so jayana ramavAsI / paDiyohiya For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir za53 dAnA- | sApayasahasso // 17 // vyAkhyA-mAsadapaNA:mAsadapaNAditapaHkAraka evaM vidhaH zrIvalanadarSI rU| pavAnapi viraktaH sannaraNyavAsInRtaH pratibodhitazvApadasahasro jayatu. balabhArSikathA pUrva zrInemiH nAthAdhikAre kathitAsti // gAthA-gharahariyadharaM phalahalIya-samayaM caliyakulaselaM // jamakAsI jayaM vihaNu / saMghakae taM tavassa phalaM // 15 // vyAkhyA-tharaharitA kaMpAvitA dharA yatra. tathA malahalitAH dobhi. tAH samudrA yatra, tathA cAlitAni kulazailAni yatra, evaMvidhaM jagat viSNukumAreNa zrIsaMghakRte ya. skRtaM tadapi tapasa eva phalaM jJeyaM. // 15 // zrIviSNukumArakathA cebaM-ekadojjayinyAM nagaryA zrImunisuvratasvAmiziSyAH zrIsuvRttasUrayaH samAgatAstadA dharmadattanRpapramukhAH sarve'pi lokAstaM vaidi. tuM tatrAyAtAH, aya tatra rAjho namucinAmA pradhAno mithyAtvI vartate. tena guruNA saha dharmavAda samArabdhastadaikena sUriziSyeNa dharmapadaM sthApayitvA sarvalokasamadaM namucirjitastato'sau kopena khajamAdAya rAtrau gurUNAM mAraNAya samAgatastadA sa devaiH staMbhitaH, prabhAte rAjha naparodhataH sa sUrIna dAmayitvA mukto vanva. atha nagaralokairdhikRto'sau rAjhA dezAbahirniSkAsitastato'sau hasti For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- nApure samAgatya padmottararAjJaH sevako jAtaH, tasya padmottararAjJo viSNukumAramahApadmAkhyo dau pu. natrAvAstAM, tayormAtA paramajainadharmAnurAgiNI ekadA jinasyayAtrAmahotsavaM cakAra, tasyA IrSyAta ekayA mithyAvinyA sapatnyA brahmarathamahotsavaH kRtaH, jinamatAnurAgiNyA rAjyoktaM mama rayo'gre yAzA syati mithyAtvinyA coktaM me ratho'gre gamiSyati. tayorvivAdaM vijJAya rAjhA te he thapi tatkAryato nivArite. aya mahApadmo nijamAtRHkha vijJAya paradeze gatastatra ca cakraratnotpattyanaMtaraM tena SaTvaM DAni sAdhitAni, krameNa cakravartinaH sakalasamRghyuikto'sau hastinAgapure samAyarAtaH, khyAtazca sa navamazcakravartI. padmottararAjhA tasmai rAjyaM datvA nijaputra viSANukumAreNa saha zrIsuvratAcAryasamIpe do. dA gRhItA, anukrameNa SaTsahasravarSAnaMtaraM vicitratapovidhAnato viSNukumAramune kriyAdyanekalabdhiH samutpannA. athAta hastinAgapure namucimaMtriNA vinayAdiguNena cakravartI vazIkRtaH, saMtuSTena cakri NoktaM tvaM varaM mArgaya ? namucinoktaM kadAcidavasare'haM varaM mArgayiSyAmi. athaikadA zrIsuvratasurayo hastinAgapure samAgatya cakriNa thAgraheNa caturmAsaM sthitAH, viSNukumAramunizca meruparvatopari catu. | masiM sthitaH, atha tAna suvratasUrIstatra caturmAsaM sthitAna jhAtvA namucinA pUrvavairaM saMsmRtaM, tato'sau For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- | cakripArzve samAgatya nijapUrvavaradAnamArgaNapUrvakaM kathayAmAsa he svAmin mahya saptadinaM rAjyaM sama- / vRtti rpaya ? rAjA taM rAjyaM samarpya nijAMtaHpure tasthau. atha namuciH sarvadarzaninaH samAhUya kathayAmAsa yUyaM sarve'pi mama vaMdanaM kuruta ? jItaiH sarvairapyanyadarzanibhistasmai vaMdanaM kRtaM, tato'nena suvratasUrayozepa 'pi tatkAryakaraNAya samAhUtAH, sUribhiruktaM vayaM munayaH keSAmapi gRhasthAnAM praNAmaM na kurmahe. tadA maMtriNoktaM tarhi mama vRmi putaM tyajata ? sUribhiratha sa namucirupalakSitaH. namuceranayataH saMgho'pi sakalo dUnaH, atha sakrodhairgurubhiruktamasti sa ko'pi ya enaM zidAM dadAti. tadaikena ziSyeNoktaM svAmin viSaNukumAramatrAhayata ? aya saMghAjhayaikaH ziSyo meruparvate zrIviSANukumArasamIpe gatvA tasmai sakalaM vRttAMtaM nivedayAmAsa. tat zrutvA kopAturo viSNukumAramunistena nijaguruvAtrA saha ha stinAgapure rAjasa nAyAM samAgatastaM dRSTvA namuciM vinA sarve'pi samudAya vaMdayAmAsuH, aya vipaNukumAramuninA namucimuddizyoktaM tvaM sAdhUnAmupadravaM mA kuru ? tathApi tena na mAnitaM. tato vi. SANukumAreNoktaM tarhi tvaM mama pAdasthAnaM dehi ? tatastena pAdatrayANAM sthAnaM dattaM. aya viSNukumA ramuninA vaikriyalabdhyA svakIyaM ladayojanapramANaM zarIraM vihitaM. pUrvapazcimasamu'yozca nijapAdayaM / For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zae6 dAnA muktaM. tRtIyavAraM ca caraNamutpATya namucizirami muktaM, tena sa mR vA rasAtale prAptastathApi muniko pani po nopazamate. atha saudharmeNa tatrAgatyopazamayuktavacanaiH krameNa muni zAMtiM nItaH, tato viSA kumAramunirnijamUlarUpaM vidhAya gurupAce samAgatyAlocanAM jagrAha. prAMte'nazanaM vidhAya sa mokSe ga. taH // iti tapaHkulake zrIviSNukumAramunikathA / ___gAthA-kiM bahuNA jANieNaM / jaM kassavi kivi suhayaMvi // dIsa tihuSaNamapne / taba tavo kAraNaM ceva / / 20 / / vyAkhyA-bahu kathanena kiM ? yata yasya kasyApi kayamapi yat kiMcida. vi trivanamadhye sukhaM dRzyate tatra tapa eva kAraNaM jJeyaM // 20 // // iti zrItapaHkulakaM samAptaM / / // atha zrInAvakulakaM prArabhyate / / atha bhAvena vinaiSAM dAnAdInAM mAhAtmyaM nAsti, tato jAva eva pravaraH, tatra maMgalAcaraNAya prathamaM zrIpArzvanAthastutimAha For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA| gAyA-kamAsureNa razyami / jIsaNe palayatubajalabole // bhAveNa kevalalA : vivApani hina jayana pAsajiNo // 1 // vyAkhyA-kamanAmnA meghamAlinA vanavAsidevena racite kRte cIpaNe rauje pralayakAlatuTye jalabole pAnIyapUre sati bhAvanAyAM nAvitAyAM satyAM yaH kevala damIprati vivAhitaH pariNItavAna evaM vidhaH sa zrIpArzvajino jayatu. // 1 // sA kathA cevaM-jaMbU dIpe bharatakSetre potanapure nagare'raviMdAdhio rAjA, tasya vizvaRtinAmA purohito batva. tasyAnuharInAmAryA, tasyAH kudisamudbhavau kamaThamatinAmAnau do putrAvatAM. kamaThasya varuNAnidhA bhAryA sti. marutezca vasuMdharAbhidhAnA jAryA vartate. aya vizvanatipurohito jinadharmamArAdhya prAMte'nazanaM ca vidhAya saudharmadevaloke devo jAtastataH kamaThamAtI dAvapi trAtarau purohitapadaM pA layAmAsatuH. athaikadA tatra zrImunicaMdrasUrayaH samAgatAstasya dharmopadezaM zrutvA maru tirvairAgyaM prApya viSayavyAlAnmahAnarthakArakAnmatvA tenyo vimukho jAtaH, atha tasya nAryA vasuMdharA cApalyena kaM. dAvi tatApopazamanAya strIlaMpaTena kamaThena sahAnA vAraM sevituM lamA, krameNa kamaThaNAryayA varu yA tadanartha vijJAya tavRttAMto marutaye niveditaH, prabannasthitena maruvRtinApi tatpratyadaM dRSTaM. For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA - tato'sau kopena vyAkulIto nijajrAtaraM kamataM tadakAryakaraNe nivArayAmAsa, paraM khaMpaTena tena na mAnitaM, tadA marutinA tadvRttAMto'raviMdarAjJe niveditastato rAjA kamaThaM gRhItvA tasya ziromuMDanamukha kajjalAle palaMga kArohaNAdivimaMtranAM vidhAya taM nijadezAnniSkAsayAmAsa manasyatIvadanosau prAtari kopaM vahan san zivAkhyatApasapArzve tApasIM dIkSAM jagrAha prathaikadA marutinA viTa STaM nRnaM mayA jAtrA sahA'yuktaM kRtaM tato'dhunA tasya samIpe gatvAhaM tasmai kAmayAmIti vicArya rAjJA nivArito'pi sa vane kamaThapArzve gatvA kathayati he prAtaH kevalaM strIkRte mayA tvayA sahA'zojanaM yatkRtaM tanmamAparAdhaM kSamasva ? evaM tasyAmRtamadhurANyapi vacanAni zrutvA phaNIca kopATopa kalitaH kamaTho viSAnakhajvAlAnijAni vacAMsi banAe. re durAcArina re kulAMgAraka tvamito dUrIjava ? ni. jamukhaM tvaM mA darzaya ? evaM tiraskRto marutistato niHsRtya manasyatIva khinno durdhyAnena mRtvA viM dhyAcale hastI jAtaH, taM vRttAMtaM zrutvA'raviMdo nRpo vairAgyamAsAdya dodAM gRhItavAn krameNa nirmalaM cAritraM pAlayatastasyAvadhijJAnaM samuhataM. patha kamavanAryA varuNA mRtvA tatraiva viMdhyAcale hastinI jAtA, tayA saha vividha krImAM kurvan sa gajo nijakAlaM gamayati. vyathaikaH sAgaradattanAmA sArtha For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- | vAho'raviMdamuniyutaH saMghasahito'STApadayAtrAyai prayANamakarot. krameNa sa saMghaH prayANaM kurvana viMdhyA na calAThavyAmekasya sarasastIre samuttIrNastadeSo hastI hastinIyutastatra jalapAnArtha samAyAtastaM dRSTa | vA saMghalokA nItAH palAyituM lamAH, araviMdamunistu tatraiva kAyotsargadhyAne sthitastasya prabhAvatazae zca sa gajaH zAMto jAtaH, tato muninA jJAnena tamupalakSyoktaM he marunte ki tvaM mAmaraviMdaM no. paladAsItyuktvA muninA sarvo'pi pUrvabhavavRttAMtastasmai kathitastata zrutvA hastinIyutasya hastino jA tismaraNazAnaM samutpannaM, tatastAnyAM dezaviratirgRhItA. atha kamaThatApasaH krodhAdhmAtAtmArtadhyAnataH kAlAMtare mRtvA viMdhyAcalATavyAM so jAtastatra maru natijIvaM hastinaM dRSTvA tasya pUrva vairamulasitaM, tena daMzito hastI vidhinAnazanaM vidhAya kAlaM kRtvA sahasrAradevaloke maptasAgaropamAyurdevaH samutpannaH / iti tRtIyo bhavaH / sA hastinyapi prAMte'nazanaM vidhAya dvitIyadevaloke devAMganA jAtA zto'sau sarpastatra bahujIvaghAtaM vidhAya mRtvA paMcame narake gataH / atha pUrvamahAvidehe sukabavijaye vaitAbyaparvate tilakApuryA vidyutirnAmA vidyAdharanRpo rAjyaM karoti, tasya tilakAvatyanidhAnA sajhI vartate. atha sa gajajIvo devalokAccyutvA tasyA rAjyAH kudau kiraNavegetyajidhAnaputratve. For Private and Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA notpannaH, krameNa yauvanaM prAptAya tasmai pitrA padmAvatyabhidhAnA rAjaputrI pariNAyitA. tayA saha sa kiraNavego'nekasukhAni junakti. ayaikadA tatra zrutasAgarAnidhAno muniH samAgatastasya dharmopade. zaM zrutvA vidyutirAjhA putrAya rAjyaM datvA saMyamaM gRhItaM. anukrameNa kiraNavegasya padmAvatIrAjhI kudayudbhavaH kiraNatejo'nidhAnaH putro bava, ekadA tatra suragurunAmA munIzvaraH samAgatastasya ca deza nAM zrutvA vairAgyaM prApya rAjJA kiraNatejase rAjyaM datvA dIdA gRhItA, paThitAni caikAdazAMgAni, tapaHprabhAveNa cAnekalabdhayastasya samutpannAH, athaikadAsau munirAkAzamArgeNa puSkarAvartadvIpe samAga tya tatra zAzvatacaityAni ca vaMditvA vaitADhyaparvate ca samAgatya kAyotsargeNa tasthau. aya sa kamaTha jIvo narakAniHsRtya tatra vaitADhayavane mahAsarpo bava, tatra ca kAyotsargastha taM muniM dRSTvA sa sapo nijapUrva navavaireNa munizarIraM veSTayitvA daMzaprahArAna dattavAn , muniravi kAlaM kRtvA dvAdazame de. valoke gataH, sarpo'pi ca davadagdhaH san paMcame narake gataH / atha jaMbUhIpe pUrva videhe sugaMdhalAva tIvijaye zubhaMkarAyAM nagaryA vajravIryAnidho rAjAsti, tasya ca lakSmIvatyanidhAnA rAzI vartate, ta| syAH kudo dAdazamadevalokAccyuto kiraNavegajIvo vajranAjAbhidhaputratvenAvatIrNaH, yauvanaM prAptAya / For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 301 vRtti dAnA | tasmai rAjyaM datvA rAjJA dIkSA gRhItA. krameNa vajranAbho'pi nijaputracakrAyudhaputrAya rAjyaM datvA saM yamaM jagrAha vyadhItaddAdazAMgo vajranAjamunirekadA jvalana girisamIpe kAyotsargeNa tasthau sarpaH paMcamanarakAnniHsRtya saMsAraM ca tramitvA tava bhillo jAtastena taM vAcaMyamaM kAyotsargastha dRSTvA pUrvavairAnujAvena taMprati vANaM muktaM, tena vidyo munirAlocanApUrvakamanazanaM vidhAya mRtvA ma malalitAMganAmA devo babhUva nilazca mRtvA narake gataH yatha jaMbUdIpe mahAvidehakSetre surapurI nagare vajrabAhunAmA rAjAsti, tasya sudarzanAbhidhAnA rAjJI varttate tasyAH kukSau caturdazamaH dAsvamasUcito khalitAMgadevajIvaH suvarNabAhu nAma putratvenotpannaH krameNa yauvanAbhimukhAya tasmai rAjJA rAjyaM datvA dIkSAgRhItA yathaikadA suvarNabAhurAjA viparIta zikSitAzvApahato bahU mimullaMghya sa'rovaramekaM dadarza, tava tena nirmalaM jalaM pItaM, tasya sarasastIre vividhAmranAraMgalavaMgadA DimatAlatamA lAditarvAliparimaMmita nijapradezaH pathi zrAMtapAMthAnAmAzrayItaM kuMdamallIjAticaMpakAMkura nicayanirgataparimalasuranIkRtavanatrAtaM palvaloDUtapraphulla kamalAlikalita runu nAgamupavanamekaM tena dRSTaM tatra DAlatAmaM tApasakanyAbhiH parivRtA tArakAkhibhirveSTitA caMdrakalevaikA manohararUpA kanyA tena Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- dRSTA, tAM caMdramukhI vilokya rAjJA ciMtitaM kimiyamamarI vA mAnuSI vartate ? ta eko bramaro'nya sugaMdhipuSpANi vihAya tasyA mukhakamalamalaukikasugaMdhayuktaM manyamAna va UMkArAsvamiSeNa tadada nAMnojaparimalaM varNayanniva kAmuka va tadoSTacuMbanAnilASI sana tasyA AnanasamIpe bramaNaM kRtavAna. tadA saMtrAMtA sA kanyA sakhInyaH kathayAmAsa he sakhyo mAmasmAdurvinItAdolaMbAdadAta ? ta. t zrutvA sahAsyAniH sakhIniruktaM he sakhi urvinItAnAM zAsane mipAla evAdhikArI, yatastvaM suvarNabAhupAlamAhvaya ? yataste tasyaiva zaraNamucitamasti. tAsAmevaM narmayuktahAsyakelivacanaM ni zamya nijahRdaye prakaTInRtamapi madanavikAra saMgopya trapayA maunamAdhAya sA pramadA sthitA, to vR dAMtarito rAjA tAsAM vinodasaMlApAna zrutvA sahasA tatra prakaTIyovAca bho tApasakuMmAryaH ko'. sti sa durvinIto yo yuSmAkaM mugdhAnAmatra saMtApakArako bhavati ? tat zrutvA sarvAH kumAryazcakitA. svastahariNya va saMbrAMtA babhUvuH, atha tamAkArAdibhirnRpamevAvadhArya tAsu vidagdhaikA sakhI provAca he rAjan svAgataM zmAmasmAkaM sakhI padmAvatImayaM durvinIto bhramaraH saMtApayati. tato jItAyA asyA | me sakhyA javaMtaH sahAyIya radaNaM kuruta ? rAjhoktaM keyaM padmAvatI ? tadA sakhI provAca ratnapurana. For Private and Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- | gare ratnazekharanAmA vidyAdharo bava, tasya ratnAvalInAma nAryA, tayoIyoH putrayorupaye keyaM padmAvatya bhidhAnA putrI jAtA. ayaikadA sa vidyAdharo mRtyumApa, tadA rAjyArtha do bhrAtarau vivAdaM kartuM la. mo, tena duHkhitA rAjhI nijaputrIM padmAvatImAdAyAtrAzrame samAgatA. athaikadAtra jJAnI muniH sa. mAyAtastasyA mAtrA pRSTazca sa jagAda asyAste tanayAyAH svarNabAhucakrI bhartI javiSyatIti. kiM. cAkArAdinirjAnAmi yadyUyameva svarNabAhucakrI sthaH, staH pazcAsthito rAjJaH sakalo'pi parivArastatra samAgataH, atha krameNa ratnAvalyA tApasaizca svarNavAhurAjAnaM tatrAgataM dRSTvA harSeNa sA padmAvatI tena saha pariNAyitA. atha tayA saha svanagare sa samAyAnaH, krameNa cakaratnotpattyanaMtaraM tena Sada khaMDAni sAdhitAni. ayaikadA tana zrIjagannAthanAmA tIrthakaraH samavasRtastadA cakravartI nijaparivA. rayuto jinaM vaMdituM samAgataH. tatra militAn devAn dRSTvA kutrApi mayedRzA devA dRSTAH saMtIti ciMtayatastasya jAtismaraNAnaM samutpannaM, pranordezanAM zrutvA vairAgyeNa parivArasahitena tena nijapu. trAya rAjyaM samarpya pranoH pArzve dIdA gRhItA. samastasiddhAMtAnadhItya viMzatisthAnakatapazcArAdhya sa | tIrthakaranAmakarmopArjitavAn. ayaikadA svarNavAhumuniH dIragirisamIpe vane kAyotsargeNa tasthau. 3 For Private and Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- to'sau nivajIvo narakAccyutvA tatraiva vane siMho vanava, muniM dRSTvA tasya vairamukhasitaM, tenAsau - siMho muni vyApAdya tasya mAMsaM nadayAmAsa. munistu tasyoparyanukaMpAdhyAnato mRtvA prANatadevalo ke devatvena samutpannaH, siMhajIvazva mRtvA caturthanarake gataH. atha jaMbUhIpe bharatakSetre kAzIdeze gaM. 304 | mopakaMThe vANArasInAmanagaryasti. tatredavAkuvaMzIyAzvasenAnidho rAjA rAjyaM karoti, tasya sa yavataM sIbhRtA vAmAbhidhAnA rAjhI varttate. tasyAH kudau dazamadevalokAccyutaH svarNavAhujIvazcaturdazasvama sUcitaH putratvenotpannaH, tadA SaTpaMcAzadikkumAribhizcatuHSaSTizakaizca tasya janmamahotsavaH kRtaH, pra. nAte rAjhApi janmotsavapUrvakaM tasya zrIpArzvanAtha iti nAma dattaM. ayAnukrameNa kalpazAkhIva vR. kiM prApnuvan prauvanAvasthAM saMprAptaH. aya kuzasthalAnidhanagare prasenajitanAmA nRpo rAjyaM karo. ti, tasya rUpasaubhAgyalAvaNyakanidhiH pranAvatInAmA putrI banava. tayaikadA zrIpArzvanAyarUpaguNAdi. varNanaM zrutvaivaM pratijhA kRtA. yadasmin bhave mama svAmI zrIpArzvanAtha eva bhavatu. itaH kaliMgadezAdhipayavanarAzA prasenajitarAjJe dRtaM preSayitvA prabhAvatI mArgitA. prasenajitarAjhA tanna pratipannaM. tadA | kupitaH kaliMgAdhipatirnijasakalasainyayuto rijabhRtaH kaMpayana kuzasthalapuraMprati cacAla. taM sainya For Private and Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | yutamAyataM zrutvA prasenajitarAjJA nijamivAzvasenanRpaMprati svakIyapuruSottamA nidhAnamaMtriNaM preSya vRtta sahA mArgitaH, tadAzvasenarAjApi nijamitrasahAyArthamane kA ne kapaturaMga spaMdanasubhaTAnvitaH kuzasthapuraMprati gamanotsuko bajrava patha taM vRttAMtaM zrIpArzvanAtha kumAraH zrutvA pituH pArzve samAgatya viitiM cakAra. he pitayi sati saMgrAmArthe javatAM gamanamanucitameva, ghyataH kRpAM vidhAya mAmeva tatra prayANAyAdezaM dehi ? rAjApi tasyAtyAgrahaM vijJAya prayANAyAdezaM dattavAn piturAdezamAsAdya zrI pArzvanAthaH prayANAnimukho'navadita iMDeNa prabhuM raNaprayANodyatamavadhinA vijJAya nijamAta khisArathi - yuto divyarathaH preSitastadA praturapi vairitimiratati tiraskArAya sUrya zva taM divyasyaMdanamAruroha. kra 305 niyamitaprANAni kurvan sakalabalayutaH prabhuH kuzasthala puraparisare samAjagAma patha risainyasaMyutaM zrI pArzvanAthaM tatra samAgataM zrutvA kaliMganRpastasya tejo'sahamAno jItaH san kaMThe kuThAraM vidhAya pArzvaprabhozcaraNayoH patito nijAparAdhaM ca kAmayitvA pazcAdakhitaH patha darSaphulitAMtaHkaraeNaH prasenajitarAjA nijaputrIM prajAvatIM puraskRtya zrIpArzvamanoH samIpe samAgatya vijJapayAmAsa, he svAmin bhavadanuraktAM mamaitAM navayauvanAM putrIM pariNIya mama manorathaM saphalIkuru ? saMsAravirakto bha For Private and Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 306 dAnAH gavAnuvAca he rAjan mama piturAdezastava zatruto radaNakaraNarUpa evAsti, ato'hamatra kanyApANi grahaNaM naiva kariSyAmotyuktvA nijasainyayutaH zrIpArzvanAtho nijanagaraMpati prayANamakarota, vANArasyAM | cAgatya pituH praNAmaM kRtavAn. atha prabhu prasthitaM vijJAya pranAvatyA vividhavilApAna kartuM prArabdhaM, tadA prasenajitarAjA tAmAzvAsya sAI ca gRhItvA svayaM vANArasyAmAgatyAzvasenanRpAya vijJaptiM kR. tavAn. prarapi jhAnena nijanogyakarma vijhAya mahotsavapUrvakaM pranAvatI pariNItavAna tayA saha ca pracarviSayasukhAni nunakti. ayaikadA prabhuH prajAvatyA saha gavAdastho nagarazobhAM vilokayati tadaikasyAM dizi rinagaralokAn gabato dRSTvA tatkAraNaM sevakAya pRSTavAn. sevakenoktaM svAmina ka zcidekaH kamaThanAmA paMcAmisAdhanaparastApaso nagarAbahiH samAgato'sti, taM vaMditumete paurAH prayAM. ti, tat zrutvA prarapi tatkautukavilokanakRte hastiskaMdhasthitaH prasthitaH, krameNa tatrAgatya praguNA misAdhanaparaH sa tApaso dRSTaH, jhAnena copaladito yadayaM sa eva siMhajIvo'stIti. tasya pUrvanave siMhIgRtasya kamaThajIvasya vRttAMtastvinnamasti. sa siMhajIvo narakAccyutvA tIryagAdiSu bamitvA ka syaikasya daridrasya brAhmaNasya putratvena samutpanno'sti, bAlatve eva pitromaraNAdudarapUraNAdiduHkhena For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | tApaso jAto'sti. Atha prabhuNA tena prajvAlita kASTAMtardahyamAnaM sarpa svajJAnavena jJAtvA dayArDIvRtti nRtAMtaHkaraNatastApasAyoktaM bho tApasa tvaM hiMsAtmakaM tapaH kathaM karoSi ? kamaThatApasenoktaM yUyaM rA japutrA gajAzvAdikhelana vidhAvete samarthAH, na ca dayAtapovArttAviSaye javatAM sAmarthya tat zrutvA 301 prabhurnijasevakena tajjvalatkASTaM kuThArato dvidhA kArayAmAsa nissRtazca tasmAdaIjvalitaH sarpaH, ta taH pranustaM sarpa namaskAramaMtraM zrAvayAmAsa tena zunadhyAnena mRtvA sa sarpo dharaNeMdro jAtaH / - naMvRttAMtaM dRSTvA sarve'pi nagaralokAH kamaThaM niMdayAmAsuH evaM janApamAnato duno'sau krodhAMdhInato'jJAnatapasa taptvA mRtvA ca meghakumAradevo jAtaH / praturapi gRhe samAgatyaikadA vasaMta seva kaprerito vanamadhye krIDArthaM gatastatraikaM jinamaMdiraM cAlokya tanmadhye praviSTaH tava citrayutaM zrInecikhiM likhitaM dRSTvA manasi vismayaM prAptavAn yannemiprabhuNA rAjyaM rAjImatIM ca vihAya bAlaba cAritvenaiva cAritraM gRhItamastIti paya vairAgyeNa svAminA ciMtitaM yadgRhe gatvA pitarAvApRcyAhamapi dIkSAmA dAsye, iti vicitya yAtratA prabhurgRhamAgatastAvatA lokAMtikadevairAgatya dharmatIpravartanAya prajorvijJaptiH kRtA. patha prarapi vArSikadAnaM datvA catuHSaSTIdrakRtamahotsavapUrvakaM vizA For Private and Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- lazivikAyAmAruhyopavane samAgatya paMcamuSTilocaM kRtvA pauSakRSNakAdazItiyau sAmAyikocAraM kR. tavAn. tadaiva pranormanaHparyavajJAnaM samutpannaM. iMdrAdayaH sarve'pi suragaNAH pracaM vaMditvA naMdIzvare cASTA hikAmahotsavaM kRtvA jagmuH, dvitIya divase prabhuH kopaTAbhidhagrAme dhannAbhidhagRhasthagRhe dorAnnenASTa307 mapAraNaM kRtavAn. tatra ca paMca divyAni prakaTitAni. nataruyazItidivasAni yAvatpranuzmasthatvena vihRtya vANArasyAM nagaryA bahirudyAne tApasAzrame vaTavRdatale kAyotsargeNa sthitaH, atha sa kamaTho meghamAlI pUrva navavairapreritaH prabhoH parISahaM kartumAgatastatrAne kavikarAlagajavyAghavetAlAdirUpANi vidhAya sa pralaM nApayAmAsa. paraM taiH svAminamakubdhaM vijJAya sa ghorAMdhakAranikaraikanidhituTayairmahAme gheraMbaramAgadayAmAsa, tadA brahmAMmodaravidAraNaikadadANi badhirIkRtanikhilajagajjananikarakarNAni niHsatvIjayapraNaSTapaMcAnanagaeparipUritagirikaMdarANi ghoraghanagarjitAni diggajAnapi trAsayAmAsuH. tamtio nijaniraMtaraphAtkArairghoratamatamovyAptagiriMgaharagatAnapi ghUkAna dinakarodayajramaM kArayAmAsuH, dhRtamuzalarUpAvijinnapatajjaladhArAnnirmeghA varSayAmAsuH, kaTapAMtakAlobalitamuktamaryAdo yAdonAya | zva kallollollalitaM jalapUraM prabho sAyaM yAvadAgataM, tatdANameva kRtAparAdhajanahRdayamiva dharaNeMdrAsanaM For Private and Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- | cakaMpe, tadaiva sa dharaNeo nijajhAnena kamaThakRtopasarga vijhAyAgramahiSIyutastatra samAjagAma, pratuM ca vaMditvA sahasrapatrakamalopari pramudhdhRtya mastakopari ca sa nijaphaNAmaMDalabatraM dhRtavAn , tada. gramahiSyazca tatra nRtyaM cakruH, tato dharaNeMdraH kamaprati jagAda are duSTa ! tvayaitat kiM samArabdhaM ? 30e adhunaiva tava vinAzaM kariSyAmItyuktvA tena cakra nijakare gRhItaM, tadA jItaH kamaThaH prabhumeva zara NIkRtya tasya caraNayoH praviSTaH provAca ca he svAmin mAM rada rakSeti. dharaNeNoktaM re duSTa prabhoH zaraNagrahaNAdevAhaM tvAM muMcAmItyuktaH kamaThaH pracaM dAmayitvA tyaktavairabhAvo nijasthAne jagAma. dharaNeMdro'pi parivArayutaH pratuM vaMditvA svasthAne gataH, tatazcaitrakRSNapaMcamyAM prajAtavelAyAM pranoH kevalajhAnaM samutpannaM, devairAgatya samavasaraNaM racitaM. tat zrutvAzvasenarAjApi parivArayuto mahatADaMbareNa tatrAgatya prabhuM vaMditvA dharmadezanAM zuzrAva, tatazravaNotpannavairAgyo rAjA hastisenAkhyAMgajAya rAjyaM datvA vAmApranAvatyAdiparivArayuto dIdAM gRhItavAn. cirakAlaM dIdAM pratipAlya prabhormAtApitarau caturthe devaloke gato. prArapi saptativarSa yAvatkevalaparyAyaM paripAlya sammetazikhare triMzatsAdhupari vRto mAsikIsaMlekhanAyutaH zrAvaNakRSNASTamyAM ca mokSe gtH|| iti zrImAvakulake shriipaarshvnaathkthaa|| For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA 310 gAthA-niccunno taMbolo / pAseNa viNA na ho jaha raMgo // taha daannsiiltvnaavnnaan| ahalA saba bhAva viNA // // vyAkhyA-yathA cUrNena vinA nAgavallIdalaM raMgayutaM na syAttathA bhAvaM vinA sarvA api dAnazIlatapojAvanA niSphalA jJeyAH // 2 // gAthA-maNimaMta sahINaM / jaMtataMtANa devayANaMpi // bhAveNa viNA siki|n hu dIsa kassavi loe // 3 // vyAkhyA-maNayazciMtAmaNipramukhAsteSAM tathaiva maMtrANAmauSadhInAM yaMtrANAM taMtrANAM devAnAM cApi bhAvena vinA kasyApi loke nizcayena sidhina dRzyate // 3 // gAyA-suhanAvaNAvaseNaM / pasannacaMdo muhuttamittaNa // khavikaNa kammagaMti / saMpatto kevalaM nANaM // 4 // vyAkhyA-zujabhAvanAmahimnA prasannacaM'rAjarSirmuhUrttamAtreNApi karmagraMthiM dapayitvA kevalajJAnaM saMprAptaH // 4 // tasya kathA cecaM-potanapuranagare somacaMdrAbhidho rAjAsti, tasya dhAriNyabhidhAnA rAjhI vartate. saikadA rAjJaH kezapAzaM sugaMdhitailAdinA vAsayati. tanmadhye caikaM zvetavAlaM dRSTvA tayA vinodenoktaM svAminnayaM yamadRtaH samAgato'sti. saMbrAMtena tenetastato vilo kitaM paraM ko'pi puruSo na dRSTastAvatA vismayamApannasya rAjho haste sA taM zvetavAlaM niSkAsyArpa For Private and Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- | yAmAsa, kathitaM ca tayA svAmin saiSa dharmarAjadRtaH samAgato'sti. aya cakitena rAjhA ciMtitamana ho me pUrvajAH saMsArasAgarajItAH zvetavAladarzanAdAgeva pravrajyApravahaNAdhirUDhA modanagare gatAH saMti, ahaM tvadyApi viSayakardamanimamo'smyato mAMprati ghigiti vicArya sa nijaputraprasannacaMdrAya rA. jyaM datvA svayaM dhAriNyA saha tApasI dIdAM jagrAha. // atha prathamata eva garbhavatyA dhAriNyA tatra tapovane putraikaH prasUto valkalairAnagaditatvena ca tasya valkalacIrIti nAma dattaM, dhAriNI ca tatra sU. tirogeNa mRtyumApa, tadA somacaMdro'raNyamahiSINAM dugdhapAnatastaM valkalacIriNaM poSayAmAsa. krameNAsau yauvanaM prApto vanaphalAnayanAdinirnijapituH paricaryA karoti. tatra strIrahite tapovane vasanna sau strInAmApi na jAnAti. aya prasannacaMDeNa zrutaM yattapovanaprasavito mamaiko vAtAraNyavAsI saM. jAto'sti, paraM tamatrAnIya mayA tasmai rAjabhAgo deya eveti vicArya tena citrakAramAhUyoktaM tvayA mama pitRpAdapavitrite tapovane gatvA me'nujasya yathAsthitarUpamAlekhyAtra samAgatya tacitritarUpaM mahyaM samarpaNIyaM. citrakAro'pi tatra gatvA yuktyA tasya yathAsthitarUpamAlekhya rAjho'rpayAmAsa, kathi| taM ca tena he rAjana sa te'nujo nUnamaraNyavAsI pazurivA'dRSTasaMsAravibhavo na kasyApi janasya vi. For Private and Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 312 vRtti dAnA | zvAsaM karoti, mayApi prachannaM tarukoTara sthitena phalAdyAharaNAyAgatasya tasyedaM citramAlekhitamasti. nijAnujasya civAlikhitarUpaM dRSTvA'varNanIya jAtRsnehArDInRtAMtaHkaraNo nRpo jagAda yastisa kAmadhye yo mamainamanujacaMDamava samAnIya mamAmaMdAnaMdodadhimullAsayet ? tadA tApasazrAbhayAtsanAsthitajanamadhyAtkenApi tatkArya nAMgIkRtaM. kiMtvekayA vidagdhayA vezyayA rAjJe namaskRtyoktaM he svAminnidaM navadipsitaM kAryamahaM nUnaM kariSyAmItyuktvA sA nijagRhe samAgatA. yatha sA ve zyA svakIyasakhIjiH saha katicitpuruSAna sArthe gRhItvA tApasAzramasamIpe vane samAgatA. puruSAzca vRopari prannatayA sthitAH somacaMdragamanAgamanaM vilokayaMti ito valkalacIryapi phalAdigrahaNAya tava va samAyAtastatra ca sthitaM vezyAgaNaM tApasasamUhaM manyamAno vaMditvA papaca jo tApasA yUyaM kutaH samAgatAH ? vezyAniruktaM vayaM potanapurA nidhAzramAtsamAgatAH smaH, valkalacIriNoktaM tarhi yU. tAni mayA samAnItAni phalAni nadAyatetyuktvA tena nijapArzvasthaphalAni tAsAmagre muktAni . vezyAbhiruktaM vayamImIrasAni phalAni na jayAma ityuktvA tAjirnijakaramato manoharasvAdopetA modaka niSkAsitA dattAzca tasmai nakSaNAya valkalacIrI tAna sugaMdhasukhAdopetAn modakAnAsvA Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | dya bilvAdiphalenyaH parAGmukhInaya hRSTaH san pRSTavAn bho tApasAH kuta IdRzAni sukhAduphalAni vRtti vadbhiradhigatAni? tAbhiruktamasmAkamAzrame IdRzAni manoharaphalAnyevodbhavaMtItyuktvA tAnirnijavadAHsthalAdyaMgopAMgaistasya sparzaH kRtastenoktaM bho RSayo navatAM zarIrANi kimatI komalAni saMti ? 313 | tAniruktamasmadAzramaphalAsvAdanata IdRzAni komalAni zarIrANi navaMti cettaveLA tarhi tvamapyamAnaH sahAsmadAzrame samAgaccha ? tenoktamahaM mama pituretAni phalAni datvAdhunaivAgatya navadbhiH sa dAgamiSyAmItyuktvA sa DutaM nijapituH pArzve samAgataH phalAni ca tasyAgre muktvA tatazcalitaH, somacaM ciMtitaM kathamasAvadya punargacchatIti ciMtayan sa tasya pRSThe cacAla. itaH somacaMdrArSamapyAgataM vilokya vRsthapuruSA vezyAnyastaM vRttAMtaM jJApayAmAsustatastAH sarvA jItAstaiH puruSairyutAsta to naSTvA nagare samAgatAH, patha valkalacIryapi Dutapadaizcalana bahu bhimu ghitavAn itastasya payeko ratho milito rathinaM cAlokya valkalacIriNoktaM he tAta bhavadbhayo'haM praNamAmi, rathinoktaM bho tApasakumAra tvaM kva vrajasi ? tenoktamahaM potanapurAzrame vrajAmi, rathinoktaM vayamapi tatraiva ga chAmaH, tata zrutvA valkalacIryapi tena saha calitaH yatha rathamadhyasthitAM rathipriyAmapi sa tAnatA . For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 314 vRtti dAnA | ti kathayati tadA tathA nijabharttAraM pratyuktaM he svAminnasA tApasakumAraH kathamasaMbaddhaM prajApati ? rathinoktaM he priye strIradite'raNye vasannasau mugdhatvena strIpuruSayorbhedaM na jAnAti paya krameNa calan valkalacIryapi tena rathinA saha potanapurapratolIM prAptastadA rathikastasmai stokaM dravyaM datvA kathayAmAsa jo tApasakumAra tvamatra kasmaicidetad dravyaM datvA tasya sthAne nivAsaM kuryAH, yato'va vinA dravyaM sthAnaM na lanyate ityuktvA sa rathI nijagRhe gataH paya valkalacIryapi nagaramadhye pravizya mukhamUrdhvakRtyetastato vilokayan pathi cacAla, patha vAhaM pravizAmIti ciMtayanekasyA vezyAyA gR daddAramudghATitaM jJAtvA tacca tApasAzramaM jAnaMstasmin pravizya vezyAyai jagAda he tAta yahaM praNamA - mi gRhANedaM vyaM pradehi ca me nivAsasthAnaM ? vezyayoktaM jo tApasakumAra tvamatra sukhena saMtiSTeyuvA modakAdinistaM sA saMtoSayAmAsa tataH sA nApitamekamAhRya tasmai kathayAmAsa, jo nApita yasya RSikumArasya nakhakezAdIna kartrayitvA samyak kuru ? atha nApitena tathAkaraNAnaMtaraM ve yA tasya valkalAni niSkAsayAmAsa tadA sa valkalacI | bAla zva rudanaM cakAra, kayayAmAsa ca mamAjanmamuniveSaM tvaM mA niSkAsaya ? tadA vezyayoktaM he RSikumAra tvaM khedaM mA kuru ? yasminnA Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- | zramasthasyAyameva vidhirasti. tataH snAnAnaMtara vezyA tasya manoharavastrAnuSaNAni paridhApayAmAsa, ta. taH sA mRdaMgataryAdidhvanigAnapUrvakaM tena saha nijaikakanyAyAH pANigrahaNaM kArayAmAsa. aya va skalacIryAnayanakRte tapovanagatayA vezyayA samAgatya sakalodaMtapUrvakaM rAjJe niveditaM svAmin sa 315 javadanujo'smAbhiH saha yAvadatrAgaMtuM pracalitastAvatpRSTe samAgataM somacarSi dRSTvA vayaM bhItAH praNazyAtra samAgatAH, so'pyasmAna gaveSayituM vane eva braman naviSyati. tata zrutvA rAjAtIvakhedamApannazciMtayAmAsa dhigmAM mayA pitAputrayorviyogaH kAstiH, kiM cakAkino vane vramato mama cAtura pi kA dazA javiSyatIti ciMtayA duHkhIto nRpo nagare nRtyagAnAdi nivArayAmAsa, nagaralokA api sarve zokAturA jAtAH. to nijakarNazUlatulyaM mRdaMgadhvaniM zrutvA rAjhA pRSTaM yadana samaye ko 'sti sa sukhI yasya gRhe vAdinanAdo jAyate ? maMtribhistanudhikaraNAnaMtaraM tameva sA vezyA nR. pasamIpe samAgatyAvadata he svAmin pUrva mamaikena naimittikenoktaM yattApasaveSabhRtko'pi kumArastava gRhe sameSyati tasmai tvayA svaputrI pariNAyitavyA, so'dya tathoktaH kumAro mama gRhe samAyAtaste| na mama gRhe vivAhamahotsave mRdaMgAdivAdivANi vAdyate, bhavatAM ca yuHkhaM mayA na jhAtaM, tanme'pa. For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- rAdhaM yUyaM mamopari kRpAM vidhAya damana ? thatha rAjA tApasakumAranAmato vismitastasya zuddhyarya pUrva | tapovanapreSitavezyAM tatra preSayAmAsa. sApi tatra gatvA tamupalakSya hRSTA putaM pazcAdAgaya rAjAnaM va piyAmAsa he svAmina sa eva tavAnujo vartate. tat zrutvAtIvAnaMdito nRpaH svayaM tasya sanmukhaM ga tvA pariNItanAryAsahitaM taM hastiskaMdhe samAropya bahumahotsavapUrvakaM nijagRhe samAnayata . aya ka meNa sa valkalacIryapi sarvasaMsArasthitinipuNo jAtaH, rAjJA cAnyA api bahvayaH kanyAstasya pari NAyitAstAniH saha so'neka viSayasukhAni junakti. atha somacaMrSivalkalacIryanveSaNakRte sakale'pi vane paryaTanamakarot , kiMtu kutrApi tamalabdhyA khinno nivRttya pazcAnijAzrame samAgatya putra virahaduHkhito'nekavidhAna vilApAna kurvannaMdhIvasva. katicidivasAnaMtaraM prasannacaMdrarAjhA nijapradhAnamukhena svapitre saMdezaH preSito yahalkalacIrI mama samApe kuzalena varttate'tastaSiyA ciMtA na karta vyA. tat zrutvA somacaMdrarSeH kiMcidHkhaM svalponRtaM. atha dAdazavarSAnaMtaramekadA rAtrI jAgRto va skalacI manasi ciMtayAmAsa yahiMgasti mAM kRtaghnaMprati, yadyena pitrAhaM bAlye eva mRtamAtRko'ne. | kakaSTasahanenApi poSayitvA varDitastasya me vRdhapituH sevAvasare'haM taM vanamadhye eva tyaktvA'tra viSa For Private and Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti 31 dAnA | sukhanimanIya sthito'smi, yataH prajAte eva prAtaramApRcchyAhaM tapovane gatvA pitRpAdaparicaryA - paro bhaviSyAmIti viciMtya prajJAte tena upAya proktaM he prAtaH saMprati mama pituzcaraNedANA nilASo varttate tat zrutvA prasannacaMDeNApyuktaM he prAtarmamApi sa evAnilApo'sti yatha tau dAvapi prAtarau nijasainya tatazcalitau tapovananikaTe samAgatya tau pAdacAriNau tapovanamadhye praviSTau tadA valkalacIpUrvatapovana vividhapradezeSu cirakAlAnuddhatavAnya kelI saukhyaM saMsmRtya prasannacaM pratika yAmAsa. he bhrAtasta evaite vibvAdivRdA yatrAhaM kapivadArUDho'nekaphalAnyavidama. tAnyevemAnisarAMsi yeSAM sphaTika nirmalasalile mayA haMsalIlAnubhavo vihitaH, ta eveme hariNA yaiH saha mayA cirakAlaM yAvatkrIDA kRtAdbhuta, tA evaitA mahiSyo yAbhirnijapIyUSanibhaiH dIrairmAtRvanme poSaNaM vihitamityAdivarNanairnijAturmAnasamAhlAdayan krameNa valkalacIrI baMdhUpeto nijatAtacaraNAMnoje - lIlAyitaM kurvan kathayAmAsa ca he tAta pUjyapAdAnAM bhavatAM cirakAlAccaraNAraviMda sevana vaMcitaH kRtaghno'yaM vatpuvo valkalacIrI ghorasaMsArasAgare nimajjan patAkAdyaM kitanavaccaraNapravahaNaM zaraNIkarttuM samAgato'stItyuktvA tena nijamastakaM somacaMdrarSicaraNayornyastaM somacaMdrarSirapi tasya vinayAM For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA citavacanAni zrutvAtIvaharSonavanato vighaTitanijanayanatimirapaTahIzrRjalanikarezcirakAlaghorasaM| sArasthityutpannatabarIramAlinyApanodArthamiva taM saMsnapayAmAsa. tataH prasannacaMDo'pi harSAzrudaM gatazci ravirahahRdudbhavaduHkhasamUhaM bahirniSkAsayanniva tAtapAdAraviMdayornijamastakaM vinyasya jagAda he tAta va 310 kalacIryapaharaNataH kRtanavadaparAdhanArato vinamrIto'yaM prasannacaMDopyanRNInavanAya navavaragasevanA. jilAkamAnasaH samAgato'sti. atha nayanapaTalApahArato durI tanijAMdhatvaH somacaM'pirapi sAdAnijavinayiputrau nayanagocarIkRtyAzIrvAdadAnapUrvakamuvAca no putrau prayAti kiM yuvayoH kAlaH su. khasamAdhinA ? tAjyAmuktaM pUjyatAtapadAnAM prasAdAdAvAM sukhinau sva ityuktvA valkalavIyuTajamadhye pravizya pUrvasaMskArataH sarajaskAni nijapAtravizeSANi nijAtmalamakarmANIva pramArjayituM lamazciM. titaM ca tena pUrvamapi mayA kadAcidevaMvidhAni pAtrANi pramArjitAni saMtIti vicArayatastasya jA tismaraNajhAnaM samutpannaM, dRSTazca tena gRhItadIdo nijapUrvabhavaH, krameNa tadaiva zukvadhyAnopagato'sau valkalacIrI tatraiva kevalajJAnamAptavAn, devairAgatya tasya munivepadAnapUrvakaM mahotsavaH kRtaH, zrutvA ca tasya dharmadezanAM somacaMdraprasannacaMdrAnyAM samyaktvaM gRhItaM. taH zrImahAvIraprabhustatra potanapure s| For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vRtti www.kobatirth.org dAnA | mavasRtastadA somacaMdrarSiNA tApasIM dIkSAM vihAya prabhoragre jainadIkSA gRhItA valkalavIryapi tatra samAgatya kevalasaMsadi sthitaH prasannacaMdranRpo'pi nijAtibakhAkhyavAlapuvAyApi rAjyaM datvA maMtryA dinizvataM putraM saMrakSitaM vidhAya saMsArasamudrataraNaikA jilASI tarI nibhAM dIkSAM prabhoragre gRhItavAn patha prabhurapi parivArayutastato vihRtya nijadezanAmRtavarSaNairanekabhavyajanAn gatasaM nAnAvAn kuna krameNa nijacaraNanyAsai rAjagRhodyAnamalaMcakAra tadA prasannacaMdrarAjarSiH prabhorAjJAmAdAyaikapAdasthaH sUryAnamukhIkRtanayana Urdhvadasto dhyAnalIno rAjamArge eva tasthivAn itaH zreNikarAjA prabaMda - nagaramadhyAtpraju pavitritodyAnagamanakRte prayANamakarot paya zreNikasainyAgragAminau sumukhadurmukhAbhidhAnau do zreNikanRpasevako krameNa calaMtau prasannacaMdrarAjarSipavitritasthAne samAjagmatuH, tatraikAgramAnase nAtA panAgRhaNatatparaM taM munizekharaM dRSTvA tayorekaH sumukhanAmA nRpasevako jagAda ho dhanyo'yaM yena duSkaramapi kAryamaMgIkRtya nijAtmasAdhanaM samAkhtramasti. tadA Durmukho nijAnidhAnaM sArthakaM kurvana jagAda he mitra nAsya munezyaM tapodharmastasyedaM sakalamapi kriyAvidhAnaM niSphalameva yadanena prasannacaMdranRpeNa nijavAkhaputraM rAjye vinyasya dIkSA gRhItAsti. 317 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA kiM ca vimAlAnAM ugdhamiva tena nijaputrarAzyAdInAM radaNakArya maMtriNAM samarpitamasti, paraM na ca jAnAtyayaM rAjarSiryatte durAtmAno maMtriNaH kapaTapATavopetaduSTabuTAkA va tasya bAlatanayaM vyApAdya rA. jhIzca svAdhinIkRtya rAjyaM ca nijahaste gRhItvA'cirAdeva prajANAM dAridyadAnamupadokariSyaMti. ta. tazca tasya vaMzochedapUrvakaM muktAbhilASo niratharka eva javiSyati. atheti vArtayatostayorvacanamarukhaharI zrIprasannacaMDarAjarSaH karNakoTare pravizya tanmAnasahRdyAlavAlasamutaM dharmadhyAnAMkuraM zithilIka tAnityannAvanAmUlaM kaMpayaMtyAbAdanItasamatAjasma dUrIkRtya durdhyAnadhUlamAlAkulA kopAnalajvAlA prakaTayAmAsa. tenAsau vicArayAmAsa yenyo maMtrinyo mayA risanmAnapUrvaka saMpado datvA vizvAsa pAtrasujanAMzca tAna viciMtyaitatputrarAjyAdiradaNakArya samarpitaM, ta eva yadi dRSTIbhUya mama putrAdivi. nAzanaparA naviSyati tarhi niHkRpIbhUya svayamevAhaM teSAmiLa niSudanaM vidhAsye. evaM ciMtayannasau manasaiva kevalaM zastrAdibhisteSAM mAraNaM samArabdhavAn. anukrameNa zreNikanRpo hastiskaMdhasthastatra sa mAgato dRSTvA ca dhyAnaikAgramAnasaM prasannavaM'rAjarSi svayaM hastiskaMdhAduttIrya tatprazaMsApUrvakaM vaMditvA'gre cacAla. krameNa zrIvIrapranoH samIpa samAgatya vaMdanAM ca kRtvocitasthAnastho dharmadezanAM zu For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- zrAva. dezanAMte nRpeNa pRSTaM he bhagavan pathi samAgabatA mayA duSkaratapaHkriyAdhirUDho yadA prasannacaM. ma drarAjarSirvaditastadaiva cedasau kAladharma prApnuyAttarhi ka vrajeta ? bhagavatoktaM he nRpa tadAsau saptame na rake vrajet. tat zrutvA'tIvavismitena rAjhA ciMtitaM haMtehagduSkaratapodhyAnAdhirUDhamunerapi gatiH sa. 31 tamanarakarUpA kathaM saMbhavati ? paraM nUnaM prabhuNA yuktameva proktaM bhaviSyatIti daNaM vitayaM tena punaH pRSTaM svAminnadhunA cetkAlaM kuryAttarhi va vrajeta ? prabhuNoktamadhunA mRto'sau paMcame'nuttaravimAne va jet . tat zrutvA'varNanIyavismayamApanena rAjJA pRSTaM svAminnasya mahadaMtaritavRttAMtasya kAraNaM mayi kR. pAM vidhAya yUyaM kathayata ? tadA pranustasya sumukhadurmukhAnnidhatatsevakamukhaniHsRtavacanairdhyAnaparAvartanA dipUrvoktavRttAMtakathanapurassaraM kathayAmAsa he rAjannevaM sa rAjarSirmanasA yuddhaM kurvan niHdINanijasa strio mukuTenApi zatrujighAMsanodyato yAvanmastake nijahastaM nyastavAMstAvanmastakaM tu buMcitaM jhA tvA nijavAcaMyamatvaM ca saMsmRtya punaranityatAdibhAvanAjalairhRdayotadurdhyAnAnalamupazAmayaMstatraiva mAM manasi dhyAyannAlocanAM jagrAha. krameNa ca urthyAnaM parityajya zunadhyAnaM prAptavAn. zo devaduMdunne | niM zrutvA tenoktamayaM dhvaniH kutaH zrUyate ? svAminoktaM tasyaiva prasannacaMdramuneH kevalajJAnaM samuH / For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- tpannamasti, tasya mahimArtha gabadbhirdevaiH kRto'yaM devadaMDabhinAdaH zrUyate. tat zrutvA zreNiko'tyA naMdaM prAptaH. atha krameNa somacaMrAjarSerapi kevalajhAnaM samutpannaM. evaM valkalacIryAdayaste trayo'pi kevalaparyAyaM paripAbya mokSe gatAH // iti zrIprasannacaMdrarAjarSikathA / / ____ gAyA-sussusaMtI pAe / guruNINaM garahiUNa niSadoro // naSpannadivanANA / migAvaI jayana suhabhAvA // 5 // vyAkhyA-guruvAH zrIcaMdanavAlAyAH pAdau caraNau zuzrUSamANA sevamA nA, arthAttasyAH pAdayornijaziraH saMsthApya damAM mArgayaMtI nijadoSANAM garhaNAM kuvaitI divyajJA naM kevalajhAnaM prApnuvaMtI evaMvidhA zudhabhAvA sA mRgAvatI jayatu. tasyA mRgAvatyA vRttAMto vistarataH pUrva zIlakulakAdhikAre kathito'sti. // 5 // ____gAthA-jayavaM zlAzputto / gurue vaMsaMmi jo samArUDho // dakhUNa muNivariMdaM / suhAvana kevalI jAne // 6 // vyAkhyA-yo mahati vaMze samArUDhaH san munivareMDaM dRSTvA zujanAvataH ke valI jAtaH sa zlAcIputranAmA nagavAna jayatIti zeSa iti. // 6 // tasya kathA cevaM-suMdarA. nidhanAme dija eko vasati, tena zrIsuvratAcAryasamIpe dezanAM zrutvA svastrIsahitena dIdA gRhI | For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | tA. atha sA brAhmaNI cAritraM pAlayaMtI ciMtayati yadasmina dharma snAnAdizudhirnAsti, evaM ciMtaya tyA tayA nIcagotrakarmopArjitaM. prAMte va tadanAlocyAnazanapUrvakaM kAlaM kRtvA sA devaloke devAMganA jAtA. brAhmaNo'pi saMyamamArAdhyAnazanena kAlaM kRtvA tatraiva devo'nRt. tazcailAvaInAnni dhapure zlAdevyanidhadevyA ekaM sapranAvaM sthAnaM varttate, tatraikA vyavahAribhAryA sarvadA tasyAH pUjAM vidhAya putraM yAcate. krameNa sa vijajIvo devalokAccyutastasyAH kudau garnatvenAvAtarat , zlApu. tra iti ca tasya nAma dattaM, krameNa ca sa yauvanaM prAptaH, taH sa brAhmaNIjIvo'pi pUrvakchanIcago trakarmodayena devalokAccyuto naTasyaikasya gRhe putrItvena samutpannaH krameNa sA naTapatrI yauvanaM prA. pyAtIvarUpalANyAApetA jAtA. athakadA sa naTo nijakuTuMbayuta thAjIvikAthai nijakalAdarzanA yelAvardhanapure samAgataH, atha catuSpathamadhye sa naTo vaMzArUDho lokAnAM puro nijAMgamoTanAdikalAM darzayati. itastatrAgatelAputreNa sA mahArUpayauvanavatI naTaputrI dRSTA, tAM dRSTvA mohito'sau ma. danazaraviko nijagRhe samAgatya jIrNamaMcakopari supto mAtrAdipRSTo'pi kiMcinna jalpati. tato'tyA| graheNa pitrA pRSTo'sau nijamanorathaM kathayAmAsa. tadA pitroktaM he putra eSAM nIcakulotpannAnAM spa.. For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- zenApi vayamapavitrIbhavAmastarhi vivAhasya kA vArtA ? ahaM tvAmatiyauvanarUpalAvaNyAdiguNagaNA laMkRtAM sukulodbhavAM vyavahAriputrI pariNAvayiSyAmi. evaM bahudhokto'pyasau kathayAmAsa mamAnyaka nyebA nAsti, cedasau naTaputrI mama na miliSyati tadAhaM prANatyAgaM kariSyAmi. tat zrutvA'nanyo. 324 pAyaH zreSTI tasya naTanAyakasya samIpe gatvA kathayAmAsa he naTa tvamipsitaM dravyaM gRhItvApi tava pu. tI mama putrAya samarpaya ? tenoktaM he zreSTina kanyAdAnAdhigataM dravyaM nAhaM svIkaromi, paraM yaH ko'pi mama gRhajAmAtA javiSyati tasmai me kanyAmahaM dAsyAmi, cettava putrasya tathebA bhavettarhi mama putrImapi tasmai samarpayiSyAmi. tat zrutvA ciMtAturaH zreSTI gRhe samAgatya putraMpati kathayAmAsa he pu. tra mayA sa naTanAyako bahudhA lonito'pi nijaputrIM nArpayati, kathayati ca yo mama gRhajAmAtA bhaviSyati tasyaivAhaM putrI dAsyAmIti. tat zrutvelAputreNoktaM he pitarahaM tathaiva karomi mAjhA de. hi ? nocedahaM prANatyAgaM kariSyAmItyuktvA pitrAdikuTuMbinirbahu nivAryamANo'pIlAputro naTenyo militaH, naTo'pi tasya nijaputrI samarpya taM ca gRhajAmAtaraM kRtvA raditavAna. krameNelAputro'pi tayA naTaputryA saha vividhagogAna luMjAno vaMzopari khelanAdisakalAnaTakalApravINo vavava. ayasa For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | naTanAyako nijakuTuMbayuto nagare nagare man krameNa vennAtaTanagare samAyAtastatra ca tena naTaku. | TuMbena rAjho'gre nRtyaM prArabdhaM. tadavasare rAjA nijarUpayauvanalAvaNyAdiguNagaNairjitanAkinitaMbinI milAputranAryA dRSTvA mohito madanazaravyAkulItazciMtayAmAsa cedasAvilAputro vaMzAgranAgA325 tpatitvA mriyeta tadAhametAM suMdarI labdhaM samartho naveyamiti viciMtya tenelAputrAya kathitaM he naTottama tvaM vaMzAgre gatvA paTToparistho nijAH sarvAH kalAH pradarzaya ? yathAhaM tuSTIya tunyaM caridAnaM yAmi. tat zrutvA dravyalobhAbhitenelAputreNa tathaiva kRtaM, kuzalatvena ca vaMzAgrAduttIrya sa rA jho'ye dAnaM mArgayAmAsa. kuTilamAnasena rAjhoktaM mayA vyagracittatayA tava nRtyakalA samyama dRSTA, tataH punastava nRtyakalAM mA darzayetyukta zlAkumAraH khinno'pi punarvezAgre gatvA paTToparistho nijasakalanRtyakalAH kRtvA samuttIrNaH, atha tathaiva tRtIyavAramapi kartuM nRpeNAdiSTa zlAkumArastasthegi tAkArAdiceSTAnnititadadaSTAnilASo vaMzAgre gatvA nagarasvarUpaM vilokayAmAsa. itastenaikavyavahA riNo gRhe sAdhurAdArArtha samAgato dRSTastadA vyavahArinAryA mahArUpayauvanavatI vividhasvarNAdyalaM. | kArAlaMkRtadehA munaye modakAna pratilAnyati. paraM nirvikAro munistu nyastAghodRSTiH san tasyAH For Private and Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- sanmukhamapi nAvalokayati. evaM tasya munenirvikAratayA hRdi vismita zlAputro nijahRdi vidhi tayAmAsa, yanmayApi kadAcidevaMvidho veSo dRSTo'stIti ciMtayatastasya jAtismaraNazAnamutpannaM. ta. tazca tena pUrva navapAlitaM cAritraM sAdAnnayanagocarIkRtaM, aya tena ciMtitaM dhigmAM viSayalaMpaTaM, striyo hi prANinAM saMsArasAgare nimajjanakadadA zilAtuvyA astIyAdyanityabhAvanAM nAvayatastasya tatra vaMzoparyeva kevalajJAnaM samudbhUtaM, vaMzazca sahasradalakamalarUpo jAto devaizvAgatya tasya mahotsavaH samArabdhaH, devadattasAdhuveSamaMgIkRtyelAputrakevalinA tatra viSayatyAgopadezo dattastadA nRpaprabhRtirilokAH pratibuSTya samyaktvamaMgIcakruH, zlAputrastriyApi dIdA gRhItA, tato'sAvilAputrakevalI cirakAlaM kevaliparyAyaM paripAvya modaM gataH // iti zrInAvakulake zlAputrakevalikathA / gAthA-kaviloba baMbhaNamuNI / asogavaNiyAmaprayAraMmi / lAhAlohattipayaM / paDhaMto jAyajAzsaro // 7 // vyAkhyA-kapilanAmA dijapurohitaputro munirazokavATikAyAM jahA lA. ho tahAloho' ityetatpadaM paThan bhAvayan san jAtajAtismaraNajhAno jajJe. tato'sau sAdhuveSaM sa. mAsAdya kAlAMtare ca kevalajJAnamAptavAn. // 7 // tasya kathA prathamakulake nadAIrAjarSikathAma For Private and Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- | dhye kthitaa.|| gAthA-khavaganimaMtaNapuvaM / vAsIbhatteNa sughanAveNaM / / sujato varanANaM / saMpatto kUragamuvi // 7 // vyAkhyA-dapakanimaMtraNapUrvakamiti mAsadapaNAdikArakamuniM prati vaMditvA nimaMtrya ca vAsIbhaktena karaMvAdizItalAnnena zunabhAvapUrvakaM bhuMjAnaH kUragamanAmasAdhurapi kevalajJAnamAptavAn // 7 // tasya kathA cecaM-ekadA vizAlAyAM nagayo suvratAnidhAnAcAryAzcaturmAsI sthitAstasya ca tatra bahuparivAro nijakarmakaMTakakadaMbakadAhAya tivadahananibhAnyanekavidhatapAMsi kurvan zrutAnyA. saikalIno babhUva. tatparivAramadhye ko'pyekastapasvisAdhurmAsadapaNatapaH karoti, pAraNakadIne ca ke. nacidekena laghukulakena sahAhArArtha gabati. athaikadAhArArtha tena laghukulakena saha galatastasya tapasvisAdhoH pAdatale daryekA samAgatatvAnmRtA. tadA tena kSullakenoktaM he svAmin navatpAdatale samAyAteyaM da1rI mRtA. tat zrutvA na tapasvinA jANitamiyaM tu pUrvameva mRtAsti, na ca me pA datalAghAtena mRtAstItyuktvA tena mithyAduSkRtaM na dattaM. tatastau hAvapyAhAramAdAyopAzraye samA. | jagmatustadA kullakena ciMtitaM dhruvamasau saMprati gocaryAlocanasamaye tatpApamAlocayiSyati, paraM ta. For Private and Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- maMkIghAtodbhataM pApaM tena nAlocitaM. tadA kSullakena kiMtitaM dhruvaM tena tatpApaM vismRtaM saMnavati, paramadhunA pAraNAksare kathanatastasya krodhaH prAdurbhaviSyati, tataH pratikramaNavelAyAM cedasau visma riSyati tadAhaM tasyaitatsmArayiSyAmIti viciMtya sa maunamAdhAya sthitaH, atha saMdhyAsamaye sarve'pi 32 munayaH pratikramituM lamAH, thAlocanAsamaye ca sarvairnijanijapApamAlocitaM, paraM tena tapasvinA meM mukIghAtapApaM nAlocitaM, tadA saralamAnasena kullakenoktaM bho pUjya adya yadAvAmAhArArtha gatau ta. dA bhavatpAdatale maMkI mRtA, tatastatsaMbaMdhipApamAlocayadhvaM ? tat zrutvAtIvakupito'sau tapasvI mu. niH provAca re mUDha pithikIzodhanapUrvakaM galato mama pAdatale maMkI kutaH samAyAtA ? tato'nRtavacanajalpAkasya tava tatphalaM darzayAmItyuktvA sa krodhAMdhaH paTTakamAdAya kullakamAraNAya dhAvitaH, paraM sUcibhedyopAzrayamadhyasthAMdhakAre tasya ziraH staMnenAsphAlya bhane, mRtvA sa pracaMDo dRSTiviSaso jAtastatra tasya kathaMcijjAtismaraNAnaM samutpanna, tatazca tena ciMtitaM dhigmamedaM krodhaphalaM samuDU. tamato'smin nave'haM kadAcidapi krodhaM no kariSyAmi, prAsukAhAraM ca jadayiSyAmi, devazca me | vItarAgaH, susAdhuzca guruH, kevalipaNitadharmazca mama zaraNamiti samyaktvayutAM pratijJAM vidhAya divse| For Private and Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA. | nijamukhaM ca bilamadhye nikSipya sa tiSThati, rAtrau ca prAsukAhAraM gaveSayitvA nadayati. itastura | miNInagaryadhipakuMjAkhyanRpasya lalitAMganAmA putraH sarpaviSeNa mRtaH, tadA krudhna rAjhA lokenya thAdiSTaM yadyaH ko'pi kamapi sarpa mArayitvAniSyati tamahaM dInAramekaM dAsyAmi. dravyalonAbhitrtA 3ze lokA dRSTipathamAyAtAn sarvAnapi sarpAna mArayitvA nRpAne samAnayaMti. to bilamadhyadiptamukhastapasvimunijIvarUpo'sau dRSTiviSaH sarpaH kenacitkRSIvalena dRSTastadA sa taM sarpa bilAnniSkAsayituM vi. vidhAnupAyAnakarota. tadAsau sarpazciMtayAmAsa he jIva tavA'zunakarma samuditaM tasmAuddegaM mA kuru ? tato'sAvarhadAdicaturNA zaraNaM vidhAya sarvajIvAMzca dAmayitvA 'mA mama dRSTiviSAdayaM kRSIvalaH paM. catvaM prAmoviti' viciMtya saMmilitanetro'sau svayameva bilAnniHsataH, kRtazca uSTena tena kRSIvalena khemazo mRtazva. zto nijasaMtatInAmuLedaM jJAtvA nAgadevenAgatyAkAzavANI kRtA he rAjan tvaM sa. pAna mA mAraya ? tava putro naviSyatIti zrutvA rAjJA sarpamAraNaM niSiThaM. atha sa sarpajIvaH kuna rAjJaH paTTarAjhIkudo putratvenAvatIrNaH, pUrNe mAse ca tayA sukhena putraH prasUtastasya mahotsavapUrvakaM | ca nAgadatta iti nAma sthApitaM. krameNAsau nAgadatto'dhItasakalakalo yauvanamanuprAptaH kadAcivA. For Private and Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA dastho nagarazonAM vilokayati, tadA tenaiko muniH payAryAsamitizodhanapUrvakaM gabana dRSTastaM dRSTa nAvehApohaM kurvato nAgadattasya jAtismaraNazAnamutpannaM, tena sa saMsArAviraktIya cAritragrahaNAbhilA | pI jAtaH, tato'sau vinayapUrvakaM pitarAvApRcchya sadgurusamIpe dIdAM gRhItveti vijJaptiM cakAra he 330 jagavana tiryagNavAgatatvena kuvedanIyakarmodayasaddhAvAdahaM tapaH karta samartho nAsmi, tato'hamAjanma kroghatyAgAnnigrahaM karomi, tat zrutvA hRSTena guruNoktaM bho mahAnubhAva tapasvimunirapi krodhatyAgenaiva kevalamagapnoti, rAgadveSayorjayaM vinA naiva sidhinavati. yataH-rAgadveSau yadi syAtAM / tapasA kiM prayojanaM // rAgadveSau ca na syAtAM / tapasA kiM prayojanaM // 1 // tato nAgadattamuninA guruvacana maMgIkRtya krodhakaraNapratyAkhyAnaM kRtaM. tadAdito'sau saMghamadhyAtkenacitsAdhunApi kathitaM kaThinaM vacanaM zAMtamanasA saDhate, na ca tasyopari manAgapi krodhaM karoti, paraM tapoviSaye'zaktI nRtaH saMdhyAyA matyAhAraM kRtvA supto'pyasau kudhAturaH kaSTena rAtri nirgamayati. gambhRtaM karaMbAhAraM sa karoti tena tasya kUragam iti nAma jAtaM. thaya tatra saMghATake'nye ekamAsIhimAsInimAsI vatuHmAsItapaHkArakAzcatvArastapasvinaH saMti, te nityAhArakarttaH kUragamusAghohAsyaM kurvati. ekadA sa kUragamusArnizAyAM For Private and Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnAH | prathamapauruSyAM svAdhyAyaM kRtvA dvitIyapauruSyAM ca dhyAnasthitazciMtayati mAMprati dhiAstu tapasA binA vRtti nityamAhAralolupasya mama karmANi kathaM vilayiSyati ? zramI catvArastapasvinaH sAdhava eva dhanyAH saMtItyAdi ciMtayatastasya pArzva zAsanadevatayAgatya vaMdanA kRtA. tasmai vaMdayaMtI zAsanadevatAM nirI 331 daya teSAM caturNA tapasvisAdhUnAM manasyatIverdhyA samutpannA. atha prabhAte sa kUragamuniryadAhAraM samAnIya jadayituM lamastadA tairI(bubhirmunibhistatsamIpe samAgatya tasyAhAramadhye thUkRtaM. tadA sa muniH damAyuktazciMtayAmAsa aho mayAdhamena teSAM tapasvimahAtmanAM vaiyAvRttyaM na kriyate'tasteSAM kA pAyotpattirvanava. mamaivAyaM doSa ityAdyanityabhAvanAM jAvayana pakazreNyAmArUDho'sau muniH kevala jhAnamAsAditavAna. tadA devairapyAgatya duMdubhinAdapUrvakaM tasya kevalamahotsavaH kRtastato devaracita svarNakamaloparisthitena tena kUragamukevalinA dharmadezanA dattA, te catvAro'pi tapasvinaH pratibujhA saMto nijAtmAnaM niMdatastasya pArzva samAgatya vinayAvanatA nijAparAdhaM dAmayAmAsuH, prAMte'nitya jAvanAM bhAvayatistairapi keva ujhAnamAsAditaM. aya kUragamunibehujIvAn pratibodhya prAMta mokSe ga | taH // iti zrIbhAvakulake kUragamumunikathA / / For Private and Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA na gAthA-pUvanavasarivirazya-nANAsAzraNapannAvadummeho // niyanAma kAyaMto / mAsatuso kevalI jAna // // vyAkhyA--pUrvabhave saripadadhArakastasmin samaye ca tena jJAnasyAzAtanA kRtA, tatprajAvAd budhirahita evaMvidho mAsatusanAmA munirnijanAma dhyAyana kevalI jAtaH ||e| ta sya kathA cecaM-pATalIpuranagare hau vyavahAritrAtarau vasataH, kadAcittAnyAM sugurusamIpe vairAgyeNa dIdA gRhItA, tayoreko bAtA bahuzruto jAtaH, krameNa ca guruNA tasmai zrAcAryapadavI dattA. atha sUtrArthapAThakAH sarve'pi ziSyAstaM divArAtri sevayaMti, daNe daNe saMdehAna pRcaMti, evaM cAso daNa mAtramapi vizrAmaM na lagate. tadA tena ciMtitaM guruNA mamAcAryapadavIM datvA'dhyApya cAhaM mahAkne zamadhye pAtitaH, anadhIto'yaM mama nAtA dhanyo yaH sukhena saMtiSTate nidrAM ca labhate, saMsAramadhye murkhatvameva varaM, mUrkhatve cASTau guNAH saMti yathA-mUrkhatvaM hi sakhe mamApi rucitaM yasmin yadaSTau guNA / nizciMto bahugojano'trapamanA naktaM divA svApakaH // kAryAkAryavicAraNAMdhavadhiro mAnApamAne samaH / prAyeNAmayavarjito dRDhavapurmUrkhaH sukhaM jIvati // 1 // iti tena sUriNA jhAnasyAvahe. lanA kRtA, ayaikadA sarve'pi munayaH sthaMmilacaryAdikAryavizeSAya bahirgatAstamavasaraM prApya khinno'.. For Private and Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vatti dAnA- | sAvekAkI nagarAbahiniHsRtaH. tadA kaumudImahotsavAnaMtaraM lokairekatra sthAne mukta iMdrastaMbhastena dRSTastaM ca dRSTvA tena ciMtitamaho kaumudImahotsarva janagaNairveSTito'yamiMdastaMbhaH zRMgArito'tIvazo jAyukto banava. adhunA tvekA kisthitasyAsyopari kAkA thapi viSTAM kurvati, yato mamApi gabama333 dhyasthititaH zreya iti viciMtya sa pazcAdalitvopAzraye samAgato manasaiva ca svAticArasyAlocanA tena gRhitA. zuddhaM cAritraM prapAbya prAMte'nazanaM vidhAya sa devaloke gatastatazyuto'sAvAnIrakule samutpannaH krameNa ca yauvanaM saMprAptaH pitrA kanyayaikayA saha pariNAyitaH, krameNa ca tasyaikA putrI jAtA, sA yauvanaM prApyAtIvarUpalAvaNyopetA banva. ayaikadA sa sAnnIro ghRtanAjanAni zakaTe saMsthApya tAM nijaputrI ca sArathIkRtya ghRtavikrayAya nagaraMpati calitaH, sAthai kecidanye'pyAmIrA ghRtabhAjanabhRtAni nijanijazakaTAni samAdAya nagaraMprati prasthitAH, pathi te yauvanonmattA bAjI rAstAM mahArUpavatImAnIraputrIM capalagnirvilokayAmAsustatasteSAM vyagracetasAM zakaTAnyapi tatspa. IyevonmArgagAmIni vaH, patitAni cAvaTamadhye jamAni ca teSAM manoniH sAI ghRtanAjanAni. | tad dRSTvA tasyAnIrasya manasi vairAgyajAvaH samuhastitastato'sau krameNa nagare samAgatya ghRtavi. For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | krayaM ca kRtvA nijagrAme samAgatastato'sau nijaputrIM kenApyAbhIreNa saha pariNAya tasmai jAmAtre vRtti gRnAdi sarvasamartha svayaM sadgurusamIpe dIkSAM jagrAha tato yogo'hanakriyAsamaye teno rAdhyayanAni paThitumArabdhAni adhyayanatrayAnyAsAnaMtaraM tasya jJAnAvaraNIyakarma samuditaM, tenAsA334 va padamapyuccArayituM samartho nAbhRt tadA tena vinayAvanatena gukhaH pRSTA he bhagavan mayi kRpAM vidhAya jJAnAvaraNIya karmadayAyopAyamAdizadhvaM ? guruNoktaM he mahAnubhAva tvamAcAmlatapaHkaraNapUrvakaM ' ' mA ruSa mA tuSeti' padaM paTha ? tatheti kRtvA tena tatpratipannaM yatha kSamAsAgaro'sau munirAcAmla - tapaH parAyaNo gurUktaM padaM sarvadA paThati paraM jaDItatvena tatpadasthAne 'mAsatuseti' padaM paThituM sa mAdhaM. guruvAraM tasya spaSTatayA tatpadaM kathayati paraM pUrvavahagADhajJAnAvaraNIya karmodayato'sau tatpadaM spaSTatayoccArayituM na zaknoti taM tathodghoSayaMtaM dRSTvA lokA dasaMti, paraM damAmahodadhestasya ma nasi manAgapi krodho na prAdurbhavati, pratyuta sa nijAtmagarhaNAM karoti evamAcAmlatapaH kurvatasta spadaM codghoSayatastasya dvAdaza varSAyatikrAMtAni, tathApi tatpadaM tato bhItamiva tanmukhe samyagnA yAtaM. khokaistasya ca 'mAsatusamuniriti ' nAma dattaM tathApi sa munistu zunadhyAne eva sthito jJA For Private and Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- | nAvaraNIyakarmataruM nirmUlIkRtya kevalajJAnamAptavAn, devairAgatya tasya mahotsavaH kRtaH, prAMte ca bahu| jIvAn pratibodhya sa modamAsAditavAn. // iti zrIjAvakulake mAsatusakevalidRSTAMtaH // gAthA-haDipi samArUDhA / RThiM daLUNa nasabhasAmissa // takaNa suhamANeNaM / marudevI 335 | bhagavaI sihA // 10 // vyAkhyA-hastiskaMdhopari samArUDhA satI zrIRSanadevapranoH samRdhi dR. STvA tatdaNaM zunadhyAnena zrImarudevA jagavatI sikau gatA. // 10 // ____gAyA-pamijAgaramANIe / jaMghAvalahINamaniyAputtaM // saMpattakevalAe / namo namo puSphacUlAe // 11 // vyAkhyA-jaMghAbalahIna caraNavalarahitamevaMvidhaM zrIyannikAputrAcAryaprati pratijAgaramANAyai vaiyAvRttya karaNatatparAyai tatazca saMprAptakevalAyai evaM vidhapuSpacUlAsAdhvyai namo namaH // 11 // tatkathA ceJ-uttaramathurAdakSiNamathurAkhye he nagaryo staH, tatrottaramathurAvAstavyo devadattanAmaiko vaNik vyApArArtha dakSiNamathurAyAM samAgatastatra jayasiMhAkhyenaikena vyavahAriNA saha tasya prIti. rjAtA. atha tasya jayasiMhatyakA'nikAbhidhA kumArikA mahArUpavatI bhaginI varttate. ekadA jaya siMhanimaMtrito devadattastasya gRhe gojanArya samAgatastadA jayasiMhadevadattau bhojanaM kartumupaviSTau, For Private and Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 336 dAnA. anikA ca tayo!janadravyANi pariveSayati. atha devadattastAmanikAM devAMganAmivAtIvaramaNIyarU pAM caraNAhitamaMjIrakiMkiNInAdaizca suptamapi madanaM jAgarayaMtI dRSTvA makaradhvajapAvazyaM gataH san bhojanAsvAdamapi na jhAtavAn. yojanAnaMtaraM sa nijagRhe samAgatyaikaM vijabaraM jayasiMhapArzve preSa. yitvA tAM kanyAM mArgayAmAsa. tadA jayasiMhenoktaM nRnamayaM devadatto guNavAna rUpavAna dravyavAn sa. kalakalAnipuNaH kanyAyogya eva varo'sti, paraM so'nyanagaravAstavyo'sti tena tasmai naginI dAtuM me manasyullAso na bhavati, cedasau mama gRhajAmAtA navettadAhaM tasmai mama naginImarpayAmi. dije. na sarvo'pyayamudaMto devadattAya niveditastadA daNaM vimRzya devadattenoktamekaputrajanmAvadhi nUnama trAhaM sthAsyAmi. tato hRSTena jayasiMhena tena saha nijaputrI pariNAyitA. evaM sa devadatto'nikApre mapavidhastatraiva sthito nijasamayaM sukhena gamayAMcakAra. evaM bahukAlAnaMtaraM tasya pituHkhaH samA yAto yata he putra thAvAM vRchau tvadiraheNAtyaMta duHkhItau svaH, kevalamekavAramevAvayorjIvatostvaha danedarzanatastvamAnaMdodadhimullAsaya ? nocedayAvAM tvahirahAturAveva yamarAjadAsatvamApsyAvaH, zyA | dikaruNArasopetalekhavRttAMta vAcayatastasya devadattasya nayanAnyAmazrujalaviMdavo bhUmau patitAstadA / For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 337 vRtti dAnA | nikaTasthAnikayoktaM he svAmina kimastyevaMvidhaM duHkhakAraNaM yena javanetre khapyazrujalAvile kRte ? tadA devadattena sa kho'nikAyA haste samarpitastayApi taM vAcayitvA kathitaM he svAmina tvaM ciMtAM mA kuru ? ahaM svayameva me prAtaraM vijJAya navadipsitaM kArye kariSyAmItyuktvA sA prAtuH samIpe gatvA kathayAmAsa he jAtastvayA vivekinA kimayaM paNabaMdhaH kRtaH ? tava jAmAtA nijapitRviraheNa duHkhIvati kiMcAhamapi zvazuracaraNa darzanotkaMThitAsmyatastvamAvayoH prasthAnAdezaM dehi ? evaM tayA pratibodhitena jayasiMhenApi tatpratipannaM tato devadano'nnikayA sahottaramathurAM prati prasthito mArge cA nnikayA pUrNAvadhau prAcyA lokabAMdhava zvaiko mahAtejasvI putraH prasUtastadA devadattena tasyAnnikApu ityabhidhAnaM dattaM krameNa devadattaH patnIputrayuta uttaramathurAyAM prAptazviravirahAturayoH pitrormikhi. tazca taM ca priyAputrayutaM kuzalenAgataM vilokya pitarAvapi pramodamedurAMtaHkaraNau jAtau yAni haryaH krameNa yauvanaM prApto'dhigatasakala kalA kalApaH zazAMka zva pitrorhRdayakumudaM pramoda vikasitaM cakAra evaM yauvanavanagato'pyasau siMha zva manmathavyAdhazarUyatAM na jagAma, vairAgyarasAmRtadhArA siktaM tasya hRdayaM kevalaM mokSamArgagamanotsukameva baLava. tatastenAgraheNApi nijapitarAvApRcchya zrIja Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnAH yasiMhAcAryasamIpe dIdA gRhItA. krameNAsAvannikAputramunirnijadRDhabudhibeDayA sakalasikAMtapArA vArapAraM prAptastadA guruNApi taM dhuryamiva sakalagabajAravahanasAmarthyayutaM jJAtvA tasmai thAcAryapadavI dattA. krameNAsAvAcAryArko nijapAdacArI bhavyakamalavanAni vikAsayana anAdikAlamohaniDAga330 tajaMtun vinidrIkurvana kUTadarzanighUkagaNAn girikaMdaragatAna kurvannanukrameNa gaMgAtaTe puSpabhadrapure sa mAgataH. atha tatra nagare puSpaketunRpasya puSpavatIrAiyaikaM yugalaM prasUtama nRt. tasya yugalasya ca pu pacUlapuSpacUlA iti nAma dattaM. yauvanaM prAptayostayoH parasparamatIvasnehatvena rAjhA vivAho vihi taH, ato duHkhinI puSpavatI vairAgyeNa dIdA jagrAha, nirmalaM cAritraM ca pratipAlya sA devo'nRt . atha puSpaketurAjhi mRte sati puSpacUlo nRpo'navata. itaH puSpavatIrAjhIjIvadevena nijatanayAM pu ppacUlAmAsannasichikA jhAtvA tasyai pratibodhArtha svapne narakaduHkhapIDyamAnA nArakAH pradarzitAH, tasvapnadarzanataH saMbrAMtayA gajhyA nijana ragre sa vRttAMto niveditastadA rAjJA tannimittaM zAMtikarma kAritaM. paraM dvitIyatRtIyadine'pi rAjhyA tathaiva svamo dRSTastadA rAjA'nekapAkhaMbhikAnAhRya narakasva. | rUpaM pAna. teSu kaizvirbhAvAsarUpaM kaizcicca dAridyarUpaM kaizcica vaMdhyatvarUpaM narakasvarUpaM proktaM, paraM pu For Private and Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- pavatyA svapnadRSTaM narakasvarUpaM kathayituM ko'pi zakto na bacva. tadA rAjAnikAputrAcAryamAhUya nara kasvarUpaM pRSTavAn, tadA guruNA tadyathAsthitaM narakavarUpaM niveditaM. tat zrutvA camatkRtA puSpacUlo vAca he bhagavana yuSmAjistatsvarUpaM kathaM jhAlaM ? gurubhiruktaM zrutajhAnena tatsarvamapi jhAyate. tadA 335 rAjhyA punaH pRSTaM he bhagavannevaMvidhaM narakaduHkhaM kena karmaNA prApyate ? guruniruktaM mahAparigrahapaMceMdri yavadhamAMsAhArAdibhirmahApApaiH prANI pUrvoktaM narakaduHkhaM prApnoti. tata zrutvA rAjhyA tAni pApasthAnAni parityaktAni. katicidivasAnaMtaraM tayA punaH svapne svargasaukhyAni dRSTAni. tadA rAjhA pRSTAH pAkhaminaH pUrvavadevAsamaMjasottarANi dadustato'saMtuSTayA rAjhyA punarAcAryAH pRSTAstairdattaM ca yathAsthitottaraM zrutvA'tIvahRSTA rAjhI pATha he nagavana tAni svargasukhAni kathaM prApyate ? guruNoktaM samyaktva yutazudhcAritradezaviratipAlanena tAni sukhAni lanyate. tat zrutvA vairAgyamApannA rAjhI nRpaMprati kathayAmAsa he svAminnasmAdividhaduHkhakallolobalitasaMsArasAgarAjItAhaM saMyamapravahaNaM svIka milA. mi, tato mAmAjhA pradehi ? rAjhoktaM yadyasminneva nagare sthitA tvaM madgRhAdAhArAdigrahaNaM svIka roSi tauva tunyamahaM dIdAgrahaNAdezaM dAsyAmi. puSpacUlayApi tatpratipadya dIdAM gRhItvA tatraiva na For Private and Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA gare sthitiH kRtA. aya kAlAMtare vRdhajAvato'nikAputrAcAryasya jaMghAdayaM balahInaM jAtaM, tato'sA. vapi tatraiva nagare sthitaH, zta thAcAryeNAgAmikavarSa durbhidayutaM vijhAya nijaziSyAH paradeze preSi tAH, vaiyAvRttyArtha rakSitAnAmavi ziSyANAM daivayogenA'nnAvo jAtastadA puSpacUlA sAdhvI tasya vaiyA340 vRttyaM karoti. zudhanAvena nirjarApedAyA sA zukhAnapAnIyauSadhAdInyAnIya gurunyaH samarpayati. kra. meNa zubhabhAvanayA sA'zubhakarmANi dayitvA zukbadhyAnAdhirUDhA kevalajhAnamAsasAda. aya tadjhA | nabalena sA gurucittaciMtitamAhArAdi tamanApRcchyaiva samAnayAmAsa. tadA guruniruktaM tvaM mayA ciM. titamevAhAraM kathaM samAnayasi ? tadA tayA guruvaiyAvRttyAMtarAyabhayAduktaM he bhagavana samIpasthAhaM navatAM svabhAvaM jAnAmi. ayaikadA varSati meghe tayAhAraH samAnIya gurunyo dattastadA guruNoktaM he ma. hAnAge kevalaM kAraNavizeSata evAhaM sAdhvInamAnItAhAraM svIkaromi, tatrApi tvaM meghe varSati katha mAhAraM samAnayasi ? ahaM caraNavAyurogeNa balahIno'smi, paraM krudhAparISahasahane'haM samartho'smi. tat zrutvA sAdhyoktaM he bhagavana yUyaM khedaM mA kuruta ? pathi yatra yatrAcittakAyavRSTirva nava tatra tatraivAhArArtha gatayA mayA gamanAgamanaM vihitamasti. guruNoktaM kiM tava kevalajJAnamasti ? yadevaM Se ? ta For Private and Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- | yoktaM navatprasAdAttadeva mamAsti. tata zrutvA vismitena guruNA 'hA mayA kevavyAzAtanA kRtA' ! tyuccaratA sA dAmitA, pRSTaM ca mama kevalajJAnaM naviSyati na vA ? tayoktaM yUyaM ciMtA mA kuruna ? yuSmAkamapi gaMgAtaTe kevalajJAnayutA modaladIrvariSyati. tat zrutvA guruNoktaM tayadhunaivAI gaMgAM 341 samuttariSyAmItyuktvA sa gaMgAtaTe samAgatya naumadhye sthito naurapi gaMgAjale prasthitA. atha pUrvabhavavairidevakRtaprayogato naumadhye yatra yatra pArzve'nikAputAcArya upavizati tatra tatra nadIjalamaMtaH sa. mAyAti tatazca naumajjanaparA bhavati, tadA'nAryanAvikaiH sa surirutpATya nadIjalamadhye dipto dhRtazca vairidevena sa zUlikopari. zulivikAcAyazciMtayati dhigmAM yanmama rudhirairapkAyavirAdhanA jAyate, evaM zunnabhAvanAM nAvayan sariraMtakRtkevalitvamAsAdya mokSe gatastadA devaistatrAgatya mahotsavaH kRta. statra ke prayAgAnidhAnaM tIrtha pravartitaM, gaMgAyA api ca mAhAtmyaM vardhitaM. sUsmistakAsthi gaMgApravAheNAkRSyamANaM duratastaTopari patitaM, vAyuyogena ca tasmin pATalabIja militaM, tasmAca pAvatarurutpannaH, susaMgatinA tatpATalamUlajIvazcaikAvatArI jAtaH, koNikaputrodAyirAjhA ca tatra pATalIpura vanagaraM sthApitamiti. // iti zrIbhAvakulakenikAcAryapuSpaculAkathA // For Private and Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 43 dAnA gAthA-panarasayatAvasANaM / goyamanAmeNa dinadikANaM // napannakevalanANaM / suhanAvANaM namo tANaM // 12 // vyAkhyA-kominna dinnasevAlapramukhapaMcadazatApasAnAM zrIgautamasvAminA dI. kSitAnAM kevalajJAnaM samutpannaM, evaM vidhenyaH zujanAvenyastenyo namo'stu // 12 // teSAM tApasAnAM | kathA pUrvamuktaiva ___gAthA-jIvassa sarIrAna / bheyaM nAnaM samAhipattANaM / nappADiyanANANaM / khaMdakasIsANa tesi namo // 13 // vyAkhyA-jIvasya zarIrAnedamaMtaraM jJAtvA samAdhiprAptAnAM zujanAvanAM bhAvayaH tAM satAM yeSAM skaMdakAcAryaziSyANAM kevalajJAnaM samutpannaM, tenyaH zrIskaMdakAcAryaziSyenyo namaH // 13 // teSAM kathA cecaM-zrAvastyAM nagaryA jitazatrunAmA rAjA banava, tasya dhAriNIrAjhIkudayu. dravaH skaMdakanAmA kumAra yAsIta, puraMdarayazAnidhAnA ca putryanavat. sA putrI kuMnakAranagarAdhIza. daMmakAminAmabhRpena saha rAjhA pariNAyitA, jAtA ca sA tasya paTTarAjhI. athaikadA daMDakAminRpasya pAlakanAmA purohitaH svasvAmikAryArtha zrAvastyAM samAgataH, sa ca mahAmithyAtvI jainadharmadveSI cAujavyo'nRt. ekadA rAjasajAmadhye dharmagoSTirjAtA, tadA tena uSTena pAlakena jinadharmaniMdA kRtA, For Private and Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA- tat zrutvA hadi khinena skaMdakakumAreNa sa pAlako dayAmUlajinadharmasthApanapUrvakaM yuktyA niruttarI kRtastadA hRdayasthadveSabhAvo'pi sa pAlako mukhena kumArayuktyAdiprazaMsAM kRtavAn. tato nivRttakAryaH sa pAlako nijakuMgakAranagare prayAtaH. to jagajjanAjJAnAMdhakArapaTalAni dUrIkurvan bhavyAMnojarA343 jiM vikasitAM kurvan kumatAnyadarzanitArakagaNAn vilopayan kevalajhAnakiraNanikarainavyahRdAlavA lasamuftasamyaktvAMkurAna varDayana jinadharmadveSijanaghUkAna ghanaM saMtApayan zrImunisuvratasvAmitIrthaka ratnAnurviharan sannanukrameNa zrAvastyAM samAgatastadA jitazatrurAjA skaMdakAdiputraparivArayutaH prabhuM vaM. dituM samAyAtaH, tatra pranodharmadezanAM zrutvA bahujanAH pratibodhaM prAptAH, skaMdakakumAro'pi vairAgyeNa pitarAvApRcchya paMcazatarAjakumAraparivRto bahumahotsavapUrvakaM dIdA jagrAha. adhItakAdazAMgo'sau pra. bhuNA paMcazatasAdhUnAmAcAryaH kRtaH, athakadA zrIskaMdakAcAryeNa munisuvratasvAminaH pRSTAH svAmina navadAjJA cettahaM nijabhaginIpatiM pratibodhayituM gabAmi, tata zrutvA praNA na jabpitaM, tadA te. na punastathaivoktaM tathApi prabhu!vAca, tadA punastena tRtIyavAramapi tathaivoktaM tadA svAminA kathitaM tatra tava prANAMtakRpasargo bhaviSyati. skaMdakAcAryeNoktaM he svAmin tasminnupasarge vayamArAdhakA bha. For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- viSyAmo vA virAdhakA naviSyAmaH? pratuNoktaM tvAM vihAya sarve'pyArAdhakA javiSyaMti, tadA tenoktaM | yadi sarve'pyArAdhakA bhaviSyaMti, tarhi mama na ko'pi vizeSaH, ahaM ca bhavAMtare modaM gamiSyAmI. thA tyuktvA nagavaMtaM ca namaskRtya sa nijaparivArayutastataH prasthitaH, krameNa ca kuMjakAranagarasamIpe sa. 344 mAgataH, evaM taM tatra samAgata vijJAya duSTapAlakapurohitena ciMtitamadya mama vairiNaH skaMdakakumA rasya vairaphalaM darzayiSyAmIti viciMtya tenAdhamenopAzrayamadhye numyataH prajannatayA zastrANi diptAni. tataH pranAte guravastatra samAgatAstadA hRSTo rAjA rAjJIyuto guruM vaMdituM yayau. guroramRtadhArAtuvyAM dezanAM zrutvAnaMdito rAjA svagRhe samAgatya tasya guNAna varNayAmAsa. tadA mahAreNa pAlakena kathitaM he svAminnasya svarUpaM yUyaM na jAnItha, mayA sarvamapi tacceSTitaM jJAtamasti. tat zrutvA saMtrAMte. na.rAjhoktaM tvayA teSAM kiM svarUpaM jhAtamasti ? tenoktaM svAminnayaM yauvane khagadhArAtIvavratapAlanA. khinnastava rAjyaM gRhitumata samAgato'sti. tena sahaite paMcazataziSyA thapi mahAsubhaTAH saMti, sa ca tvAM vizvAsya mArayiSyati, tadA rAjhoktaM teSAM pArzva dharmopakaraNAni vihAyAnyata kimapi zastrA. | dikaM nAsti. tadA purohitenoktaM yadi mama vacasi vizvAso na tarhi yatra sthAnake te pAkhaMDinaH For Private and Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- | samuttIrNAH saMti, tAM RmikA prabannaM khAnayitvA tvaM vilokaya ? tat zrutvA vismito rAjA tatkA batti yarthi nijacarAMstatra rAtrI preSayAmAsa. taistatra gatvA RmiH khanitA, tanmadhyAca zastrANi niSkAsya tai rAjJo'gre muktAni. tadavasare munayaH sarve'pi dhyAna sthitA na kiMcidapyavadan. zastrANi dRSTvA kru. 345 chena rAjhA kathitaM dhruvamete durAtmAnaH sAdhurUpAH pizAcAH saMti. ato he pAlaka mayaite tunyaM sa marpitAH, yatte rocate tatteSAM kuru ? evaMvidhaM rAdhAdezamAsAdya sa duSTaH pAlako nagarAbahirekaM ghApakaM mamayAmAsa, sAdhUzca sarvAna gRhItvA tanmadhye'nukrameNa kSepayAmAsa. tadA tena skaMdakAcAryapra tyuktaM he skaMdaka tvayA tadA satnAsamadaM yo mama mAnabhaMgo vihitastasya phalaM tvaM pazya ? tadAcAryeNa tIrthakaravacanaM smRtvA ziSyenya pArAdhanAM kArayituM prArabdhaM, te sarve'pi ghANake niMdiptAH samAdhiyutA aMtakRtkevalitvamAsAdya mokSe gatAH, prAMte ziSyamevaM bAlakulakaM yadA sa ghANake kSeptuM lamastadA mohanIyakarmodayataH skaMdakAcAryeNoktaM prathamaM tvaM mAM nipIlaya ? paraM duSTena pAlakena tanAMgIkRtaM, kiMtu putameva taM kSullakamutpATya sa pIlayAmAsa, tadA sa kullako'yaMtakRtkevalitvena si| hiM gataH atha krodhAnalajvalitena skaMdakAcAryeNa svapIlanAvasare nidAnaM kRtaM yatpAlakayutaitaddeza For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA nagararAjyAdijvAlako'haM bhavAmIti jidAnapUrvakaM mRtvA so'gnikumAreSu devo jAtaH, taH prabhAto jAtastadA gRdhrapramukhA jIvA mAMsArthinastatra vramayAmAsusteSvekena gRdhrenotpATitaM raktaliptahastavAM tyA rudhiraliptaM skaMdakAcAryarajoharaNamakasmAMdAja navanAMgaNe nasya caMcupuTAtpatitaM, atha tasminnavasa 346 re puraMdarayazArAjhI nijabAtRvaMdanArtha gamanotsukAMgaNe yAvatsamAyAtA tAvattadrajoharaNaM tatra patitaM dRSTvA sakhedAzcarya prAptA satI vicArayAmAsa yadidaM nUnaM mayA dattaratnakaMbalaveSTitaM mama cAtureva ra. joharaNamasti. ta'dhirabhRtaM kuta atrAgatya patitaM ? zuddhikaraNAnaMtaraM hRdayasphoTakaM taM vRttAMta jhAtvA sA mUrchitA, sakhIbhiH zItalajalavAyunA sacetanIkRtA ca vividhavilApAna katai lamA. tistatrAgataM rAjAnaMprati sA kathayAmAsa re mUDha tvayA nIcapAlakadijavacanataH kimetadakArya kRtaM ? nUnaM tvayA jhAtavyaM yattava dezasya ca nirmUlanAzaH samAgato'sti. atha paramavairAgyaM prAptA puraMdarayazA zAsana devatayotpATya jagavatsamIpe muktA, tayA ca dIdA gRhItA. ayAgnikumAramadhyotpannena skaMdakasUrijIvenAvadhinA svanidAnaM saMsmRtaM. tatkAlotpannakrodho'sau tavAgatyAMvarAdamivRSTiM kurvana mahAdAvAnalaM prakaTIkRtya sarvajanapazvAdiyutaM taM dezaM jvAlayAmAsa, rAjAdisarvalokA jasmIntAH, pAlako'pi mR. For Private and Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA tvA saptama narakaM gatastatastaddezATavyA daMDakAraNyamityabhidhAnaM jAtaM, yatrAdyApi tRNamAtramapi na praro pani hati. // iti zrInAvanAkulake skaMdakasUriziSyakathA // ___gAthA-sivighmANapAe / pUyaMtI siMduvArakusumehiM // nAvaNaM suraloe / duggayanArI su 347 haM pattA // 14 // vyAkhyA-zrIvarDamAnacaraNau siMduvArakusumai vena pUjayaMtI durgatAnArI suraloke devoke sukhaM prAptA // 14 // tasyAH kathA cekheM-ekadA zrIIdavAkuvaMzamuktAphalopamaH kevalajJAnavirAjamAnazcaturdazasahasramAdhuSatriMzatsahasrasAdhvInizca parivRto'nekadAraka daiditapAdapadmaH zrI. mahAvIraprarviharana sana kAkaMdInagaryA samavasRtastadA prapUjArtha puSpAdipUjopakaraNasahitAnanekajanAMstatra gabato dRSTvaikayA janmadarijiNyA striyA janaikaH pRSTo yadime janAH ka vrajaMtIti, tadA tena puruSeNoktaM janmajarAmaraNarogazokaduHkhadAridyAdyanekavidhasaMsAratApopazamanakacaMdatulyaM zrImahAvIrapralaM pUjayitumete janA vrajati. tat zrutvAjasannasichikayA tayA nijamanasi ciMtitaM yadaha mapi zrIvIraprabhuM pUjayiSyAmIti viciMtya sA'raNyasulajAni siMduvArakusumAni gRhItvA harSapraphullaha | dayA nijajIvitaM ca saphalaM manyamAnA samavasaraNasamIpe samAgatA. tadAtivRchatvena dINe cAyuSi For Private and Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA tadaiva tatraiva sthAne mRtvA sA devatvaM prAptA. tadA tatkalevaraM dRSTvA sadayA lokAstAM mUrmitAM matvA - zItalapAnIyaiH siMcayAmAsuH paramajavyo bodhivIjamiva sA caitanyaM na prAptA. tadA lokaiH zrIvIrapra. | tuH pRSTo he bhagavana kimiyaM vRchA jIvati vA mRtA ? praguNoktaM vRzeyaM mRtvA devatvaM prAptAsti. 27 to'sau devo'vadhijJAnena zrIvIrapratuM tatra samaksRtaM vijJAya baMdituM samAgatastadA punarjagavatoktaM bho lokAH sa evaiSa devo'tra samAgato'sti. tadA vismitairlokaH punaH pRSTaM he nagavan pUjAmanorathamA. treNaiva jIvaH kiM devatvaM prApnoti ? tadA prajuNoktaM zubhadhyAnavazena jIvastIrthakarAdimahApadavImapi prApnoti, tadA devatvasya tu kA vArtA ? tadA punarlokaiH pRSTaM he bhagavana tarhi kimayaM jIvo mokSe'. vi prayAsyati ? prabhuNoktaM zto devanavAccyutvAyaM jIvaH kanakapure kanakadhvajAnidho rAjA javi. dhyati. tatra bahukAlaM rAjyaM pAlayana sannekadA so'zvanImArtha vanamadhye yAsyati. tatrAmRtarutalaMstho'yaM daraM asataM sarpamekaM vilokayiSyati, taM sarpamapyekena mahAsarpaNa, naM mahAsarpamapyekenAjagareNa asyamAnaM dRSTIgocarIkariSyati. tadotpannavairAgyo'yaM gRhamAgatya nijaputrAya ca rAjyaM datvA cAritra maMgIkariSyati. krameNa vidaran san so'yodhyAnagaryA zatrAvatAratIrtha karmadayaM kRtvA mode gami / For Private and Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- | SyatIti zrutvA sarve'pi lokA thAnaMditAH svasvasthAnake gatAH, anurapyanyatra vijadAra. // iti zrI. batti nAvakulake durgatAnArIkathA / / ___gAthA-nAveNa vaNanAhaM / vaMdina dadurovi saMcalina // mariUNa aMtarAne / niyanA34e maMko suro jAnaM // 15 // vyAkhyA-bhAvena kRtvA juvananAthaM zrImahAvIrapratuM vaMdituM calito da 1ro'pyaMtarAle mRtvA nijanAmAMkita eva dardurAMkAdhi eva devo jAtaH // 15 // tasya kathA cekozAMbyAM nagaryA zatAnIkAbhidho rAjA banava, tatra caiko mahAdariDI semukanAmA dijo'vasat , sa nirbudhitvena uvyarahito mahAduHkhena nijasamayaM gamayati. ayaikadA tasya garniNyA nAryayotta mama prasavasamayo nikaTe vartate'tastvaM ghRtaguDagodhUmAdi samAnaya ? tenoktaM vinA TayeNAI tabastu ni kutaH samAnayAmi ? nAryayoktaM tvaM rAjJaH sevAM kuru ? yena tuSTo rAjA tunyaM dravyaM dAsyati. evaM nAryayA prerito'sau nityaM phalapuSpAdinipaM sevate. athaikadA caMpAnagarIsvAmI dadhivAhananRpaH se nyaM gRhItvA kauzAMbI pariveSTya sthitaH, paraM kauzAMbIvapraM gRhituM sa na samartho vava. to varSAkAle samAgate sati dadhivAhano rAtrAveva pazcAdalitaH, aya sUryodayAdavoMka sa sekuko yadA puSpa For Private and Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- grahaNAya nagarAbahirvATikAyAM gatastadA tena dadhivAhanasainyaM tato nirgataM vijJAya putaM zatAnIkapApani dhai gatvA tavRttAMto niveditastadaiva zatAnIkena tasya pRSTe gatvA tasya hastyazvAdayo gRhItAstato nivRttya zatAnIkena semukAyoktaM tvaM yathepsitaM mArgaya ? tenoktaM svAminnahaM mama jAryAmApRcchya mA 310 yiSyAmItyuktvA sa putaM nijagRhe nAryAsamIpe samAgataH, kathitazca tena tasyai sarvo'pi vRttAMtastadA bhAryayA ciMtitaM ced bahu dravyaM gRhe samAgamiSyati tarhi nUnamayaM dvitIyAM bhAryA kariSyati,tato yathA sukhenAjIvikA navettathaivAhaM karomIti vicArya tayoktaM he svAmin tvayA nRpAgre nagaramadhye pratidinaM dInArekArpaNasahitaM gRhe gRhe nojanaM mArgaNIyaM. tato'sau nRpasamIpe gatvA tathA mArgayAmAsa, nRpeNApi takathanAnusAriNI nagaramadhye nadghoSaNA kAritA. atha sa sekaH pratidinaM tathaiva karoti, anukrameNa yathA yathA tasya putrapautrAdiparivAro vartitastathA tathA tasya logo'pi varSitastenAsau ridInArArthI sannekasminneva dine vamanapUrvakamanekagRheSu nojanaM karoti. evaM kurvannasau katicidivasA. naMtaraM kuSTarogAbhinato jajJe. taM kuSTinaM vijJAyaikadA maMtriNA rAjJe proktaM svAminnasya kuSTibijasya | sannAmadhyAgamanamayuktamasti, tadA rAjhA taM niSkAsya tasya sthAne tatputraH sthApitaH, aya gRhAga. For Private and Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- | to'sau se mukadijaH putraihAdapi niSkAsitaH sana zUnyaikagRhe sthitastatra kASTabhAjanamadhye tiraskA | rapUrvakaM tasmai purairnojanaM dIyate, evaM vAtulakukkura zva tiraskRto'sau ciMtayati mamaite putrA mayo. pArjitAM ladamI jati mAM ca tiraskurvati, tato'haM tAna sarvAnapi kuSTinaH kariSyAmIti viciMtya 351 tena putrenyaH kathitaM he putA yUyamasmatkulAcAraM zRNuta ? ajamekamAnIya maMtraizca taM pUtIkRtya kuladevatAyai ca prakaTapya tanmAMsaM sarvakaTuMbinirbhadaNIyaM, yena kuladevyAH saMtoSo bhaveta. tat zrutvA taireka ajo mUlyena samAnIya maMtrapUtIkaraNAya semukAya samarpitaH, semukaH prajanaM tama nijaku. TarudhirAdimizritabhojanaM sarvadA jojayAmAsa. evaM katicidivasAnaMtaraM niyamitadivase kuTuMbibhistamaja vyApAdya tanmAMsaM bhaditaM. tataH semukastIrthayAtrAkRte tato nirgataH, pazcAdanukrameNa tasya sarvamapi kuTuMbaM kuSTarogAnitaM jAtaM. atha sa semuko man saMstRSAturaH krameNaikamahATavyAM saMprAptastatra girinirdhArapAnIyabhRtaikAvaTastena dRSTastatra vividhauSadhImUlarasamizritaM jalaM militamabhRt. tRSAtureNa semukena tatpItaM, auSadhIrasamAhAtmyAca tasya kuSTarogo gato jAtaM ca manoharaM zarIraM, tadA sa hRSTaH / san nijagRhaprati cacAla. krameNa kauzAMbyAmAgatastadA lokAstaM pRcaMti he semuka tava zarIraM kathaM / For Private and Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA - gataroga bar3hava ? tenoktaM devArAdhanena me rogo gataH, tatastena gRhamAgatya putrAdinyaH proktaM kiM vRtti dRSTaM yuSmAnirmamAvAphalaM ? putrairuktaM he tAta kuTuMbinAmupari yuSmAjiH kathaM vizvAsaghAtaH kRtaH ? evaM putrapaurAdibhirniMdito'sau nagarapratoyAM samAgataH itastatra zrImahAvIraprabhuH samavasRtastadA hA 352 pAlenoktaM he semuka tvamatra mama sthAne kRNaM tiSTa ? yahaM zrI vIraprabhuM vaMditvA drutamevAgAmItyutvA sa gataH, patha kuttRSAtureNa semukadvijena tatra samIpavartti durgAdevIsthAne lokaida kitAni va pramukha vyANi bhakSitAni, grISmamadhyAhnakAlayogena ca sa bhRzaM tRSAturo jAto manasi ca vApI - kUpataDAgAdIni dhyAyati, paraM pratolIM nirjanAM muktvA sa kutrApi gaMtuM samartho no navati, evaM tajaladhyAnaparo'sau mRtvA rAjagRhanagare vApikAyAM garjajasaM jhipaMceMdriyadastvena samutpannaH atha pra bhurapi tato viharan rAjagRhe samavasRtastadA jalAharaNArthamAgatAnAM parasparaM vArttAlApaM kurvatInAM paurastrINAM mukhenyaH zrImahAvIrajostavAgamanaM zrutvA tasya dardurasya jAtismaraNajJAnaM samutpannaM, tataH ciMtitaM tena yad dvArapAlo mAM pratobyAM muktvA yaM zrImahAvIraM vaMdituM gato't sa eva jagAMtUnAM saMsArasAgarataH samuddaraNadamaH zrI vIrapraratra samavasRtaH saMbhavati, mayA ca yadi tasminmanuSyabhave dha For Private and Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA | na kRtastenaivAhaM nUnaM tiryagnave samAgato'smi, thato'dyaiva zrIvIrapatnu vadiSyAmIti vimRzya sa / prabhuvaMdanamanorathayuto vApyA bahirnirgatya samavasaraNe gamanotsukaH pathi gati. itaH zreNikarAjA pi prabhuvaMdanAya nijaparivArayutaH samAyAti, tadA nRpAzvapAdatale samAgato'sau darduro mRtvA zubha 353 nAvanayA prathamadevaloke dardurAMkanAmA devo jAtastatreNa sabhAyAM zreNikasamyaktvaprazaMsA kRtA, ta. tparIkSArtha sa dardurAMkadevo'vadhinA prabhuM rAjagRhodyAne samavasRtaM vijJAya itaM tatrAgatya prabhuM ca vaM. ditvA prajoH zarIraM caMdanAdivyeNa vilepayati. zreNikastu devamAyAtastaM kuSTinaM kuSTarasaH pranuzarIraM ca vilepayaMtaM pazyati. tadA krujhena zreNikena tasya grahaNArtha nijasevakAnAM saMjhA kRtA. taH praNA nitkRtaM tadA tena devenoktaM tvaM mriyasva ? tadaiva zreNikena chitkRtaM tadA tenoktaM tvaM ciraM jIva ? anayakumArasya bitkRtyanaMtaraM tenoktaM mriyasva vA jIva ? tato yadA kAlakasUkarikeNa nikRtaM tadA tenoktaM vaM mA mriyasva mA ca jIva ? atha nagavato maraNakathanena zreNikastasyoparyatyaM taM kupitaH, zto dezanAMte sa yAvaduvitastAvat zreNikakRtasaMjhAtastalAradAstaM gRhItuM samAyAtAH, zto'sau gaganamArge samutpatitastadA vismitena zreNikenoktaM he nagavan kimetadAzcarya ? nagavatA For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA | tasya dardurAMkadevasya sakalaM svarUpaM nivedyoktamayaM hi devastaveMdra prazaMsita samyaktvaparIkSArthamatrAgato'ta, kiM ca sa kuSTyapi nAt, tathaiva tena mama zarIramapi caMdanAdinA liptamAsIt, tatkRtadevamAyAta eva tvayaivaM dRSTaM. punarmAprati tena yanpriyasveti kathitaM tanme mokSApekSayA kathitaM tvAMprati 354 jIveti tava viSyannarakaduHkhApekSayA kathitaM. panayakumAraM prati mriyasva vA jIveti yatkathitaM tadatrAnayakumAro bahulokopakArAn karoti, mRtazcAsau paMcame'nuttaravimAne gamiSyatItyapekSayA kathitaM. kAlakaka rikaMprati yattena mA mriyasva mA ca jIveti yaduktaM tadavastho'yaM bahujIvahiMsAM karoti mR tazcAsau durgatiM yAsyatItyapekSayA kathitaM tat zrutvA viSaNena zreNikenoktaM he svAmin mama javA svAminastarhi me durgatigamanaM kathaM ? jagavatoktaM he rAjan tvayA samyaktvopArjanAdavageva na. rakAyurvamasti tadA punarnRpeNoktaM he svAmina mama taddurgatinivAraNaM kathaM bhaveta ? praNoktaM ya divaM kapilAdAsyA hastena dAnaM dApayestathaiva kAlakasukarikaM jIvahiMsAtaH saMrakSAyestadaiva te narakagatyunnedo bhaveta. tat zrutvA zreNikaH prabhuM vaMditvA gRhaprati samAgatya kapilAye kathayAmAsa hai kapile tvaM dAnaM dehi ? tayoktaM he rAjan ! maraNaM zreyaH paramahaM dAnaM naiva dAsyAmi rAjJAne ke na For Private and Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- pAyAH kRtAH paraM tayA dAnaM naiva dattaM. tato rAjhA kAlakasUkarikamAhRya kathitaM tvaM hiMsAM mA kuru? tathApi tena tanna svIkRtaM, tadA rAjJAsau bachahastapAdaH kUpamadhye raditastatrastho'pi sa manasA jIvA nmArayati. atha zreNikena pranoH samIpe samAgatyoktaM he svAmina kAlakasUkariko mayA jIvahiM 355 sAto radito'sti. pratuNoktaM he rAjana sa kUpamadhyasthito manasApi paMcazatamahiSavadhakaraNarUpAM jI. vahiMsAM karoti. tadA khinnena zreNikenoktaM he svAmin tarhi kiM mama narakagamananivAraNopAyaH ka zcidapi nAsti ? pratuNoktaM he rAjana tvaM khedaM mA kuru ? bhaviSyacaturvizatyAM tvaM mAdRza eva prathama tIrthakaro bhaviSyasi, tat zrutvA saMtuSTo nRpo nijasthAne jagAma, pranurapyanyatra vijahAra. // iti zrIbhAvakulake darAMkadevakathA // ___gAthA-virayAvirayasahoyara / nadagassa nareNa nariyasariyAe / bhaNiyAe sAviyAe / di. no maggutti bhAvavasA // 16 // vyAkhyA-viratA'viratau ho jAtarau, tayoreko jAtA munirditIya zca zrAvakasto hAvapyuddizya zrAvikAgninaNitayA nadakapUreNa naritayApi nadyA jAvavazAnmArgo da. | ta iti gAthArthaH, nAvArthastu kathAnakagamyaH sa cekaM-jayapuranagare sUrAnidho rAjA banava, tasya For Private and Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- laghunAtA ca somo yuvarAjapadavIM bhunakti. zrayaikadA tatra zrIsuvratAcAryAH samAgatAstadA rAjA yuH varAjAdiparivArayuto mahotsavapUrvakaM tatra vaMdituM gataH, gurUn ca namaskRtya tena bhavabhayavinAzinIti | dezanA zrutA. bho javyA zha krodhogadAvAnalabhasmInRtadamAraNye mAnamahottuMgagirikharvitamAIvasari356 tpravAhe mAyAviSavallImAlAbAditasaralatAlatAmaMjhape lonobalitodadhivelAplAvitaudAryakalpataru nikuraMbake saMsAre kapaTapATavopetamohabuMTAkaluTitAtmajAvadhanA ghanA janAH kApi nivRttisthAnamalanamAnA mahAduHkhadAriyopetAvasthAyAM sthitA dhanAdikAlotA'jJAnatamasAMdhIyetastato bramaMto ghorAMdhakArabhRtanarakAvaTe pataMti. tato vivekinirjanairnijanayanapATavakRte sarvadA sugurudharmopadezarUpAMjanasyopayogaH karttavyo yenAMjanena nirmalInatanayanA ghorAvaTAdIna dUre tyaktvA sArAsArabhAvarUpamArga pazyaMto sarmAvalaMbanena dapakazreNisamArUDhA janA atidUrasthe'pi modanagare gaMtuM samarthA navaMti. evaMvidhaM gurudattopadezaM zru vA somarAjJo manasi vairAgyo vavava. tenAsau gRhamAgaya nijavRSvAtaraM sUranRpaMprati kathayAmAsa he vAtaridaM rAjyaM tunyaM samarpya caraNakaraNanArAcadRDhInRtaM cAritra kavacaM pari | dhAya rajoharaNamahAmujhareNa saMsArasamarAMgaNe saMmukhImRtaM mohamahAmalasubhaTaM hatvA'maMdAnaMdamaMdiraM mo. For Private and Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA| dArAjyamadhigaMtumahamihAmi. tat zrutvA sUranRpeNoktaM he baMdho tvamivAhamapi gurumukhazrutamAhAtmyaM vRtti modarAjyaM labdhaM vAMgami. tato maMtripramukhANAmAgrahataH kevalaM nijalaghubaMdhuvacanata eva putrajanmA vadhi baMdhanamiva manyamAno'sau sUranRpo rAjyaM pAlayAmAsa. somanRpazca dIdAM gRhItvA guruNA sahA37 nyatra vijahAra. krameNAdhItAnekazAstro'sau rAjarSirgItArtho jAtaH, athaikadA katicivarSAnaMtaraM sa somarSinijatrAturmilanAya jayapurodyAne samAgatastadA suranRpo nijamaMtryAdiparivArayuto harSeNa tatra gatvA muni vaMditavAna. munidattopadezaM zrutvA brAtuzcAritraM cAnumodayan sa gRhe samAgataH. atha dvitIyadine sUranRpasya sarvA rAjhyo devamunevedanArthamudyAne gatAH, paramaMtarAle nadImadhye meghavRSTito jalapUraM samAgataM. tatastAH sarvA api munevaMdanato manasi dunAH pazcAdalitvA gRhe samAgatAstadA rAjhoktaM yUyaM sarvAH kathaM pazcAdAgatAH ? tAbhiruktaM svAminnaMtarAle nadImadhye nISaNaM jalapUraM samA gataM, tena vayaM pazcAdalitAstadA rAjhoktaM takAlapUrasya pratikArastu sulabho'sti. yuSmAbhirnadItaTe ga. vA vAcyaM yad yadivasAdAranyAsmaddevareNa dIdA gRhItAsti taddivasAdasmatpatiryadi brahmacArI bhavetta| hi he nadIdevi asmAkaM mArga dehIti kathite sati nadI mArga dAsyati. tat zrutvA sarvA rAyo For Private and Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRtti dAnA | mukhe hastaM datvA hasaMtyaH saMtyazciMtayAmAsuryadrAjJA zIlaM pAlitamasti tattu sarve vayaM jAnIma i vicitya kautukArthinyastAH sarvA sthasthitAH punardevRvaMdanArtha calitAH, nadItaTe gatvA tA nistathaivoktaM, tatkAlameva nadIpravAhaH pRthagbhUtastadA rathasahitAH saparivArAstAH parataTe prAptAH, tatkSaNameva 3punarnavAhastathaiva vahituM lamaH, vismitAjI rAjJInirupavane gatvA devamunirvaditaH zrutazca tasya dharmopadezaH, tatastAbhistava svanojanakRte manohararasavatI niSpAditA pratilAjitazca bhaktyAhArAdinA sa muniH, tataH saMdhyAyAM gRhagamanotsukAstAH parasparaM vArttayituM khamA yadatha vayaM kiM pazcAddalamAnAstadeva vAkyaM kathayiSyAmaH kiM vAnyat ? tadA guruNoktaM jo mahAnujAvA yUyaM kiM jalpatha ? tatastAniH sarvA vArttA muneragre kathitAstadA muninoktamatha yuSmAnirnadItaTe gatvaivaM vaktavyaM yadasmadevA dIkSAgrahaNadinAdAranya vedanAhAriNaiva sthitaM bhavettarhi he nadI devi yasmAkaM mArga dehIti. tata zrutvA punarvismitAcistA nizcititamidamapi kathaM ghaTate ? yasmAnirayaiva pratyakSaM tasmai mAhAro datto'stIti ciMtayaMtyastA vismitAH satyaH punarnadIsamIpe samAgatya tathaiva kathayAmAsustadA pUrvavadeva nadI dvidhA jAtA. prAptAzca sarvA vyapi sasyAH parivArayutA nijagRhe. yayAtIva vismitA nistAbhi For Private and Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnAH | narve pRSTaM he svAmin kathaM yUyaM brahmacAriNaH kathaM ca devamunirnirAhAraH ? tadA penoktaM yUyaM mugdhA dharmatatvaM na jAnItha, yadA vrAtrA dIdA gRhItA tadAdito'haM cAritramanorathasyasthita eva gamanAga manAdisakala kriyAM karomi, rAjyayogyaputraprasavAvadhimevAhaM kevalaM lUdapariNAmenaiva gRhastho'smi, 39e ato'haM yuSmAni vayati yaH. yathA-parapuMsi ratA nArI / bhartAramanugabati // tathA tatvarato yo gii| saMsAramanuvartate // 1 // kiMca yazcAritrasthito nivadyAhAraM karoti sa kevalaM dharmasAdhanadehaH mAnadhAraNAya na tu rUpakAMtipuSTihetave. 'nivajjAhArANaM / sAhUNaM niccameva navavAso // ' iti vacanAnivadyAhArakartAraH sAdhavaH sadaiva nirAhArA jJeyAH. tat zrutvA hRSTAnI rAjhIninoktaM sarva tatheti pratipannaM. atha kAlAMtare putraprasavAnaMtaraM yauvanopetAya tasmai ca rAjyaM datvA sUrarAjA dIdA gRhItavAna, jAtazca gItArthaH, kAlAMtare tau dAvapi jAtarau kevalajJAnamAsAdya mokSe gato. // iti zrIbhAvakulake somarAjarSikathA // gAthA-siricaMDarudaguruNA / tAmiUtovi daMmaghAeNaM // tatkAlaM tassIso / suhaleso kevalI jAna // 17 / / vyAkhyA-zrIcaMDarujAcAryagurUNA daMDaghAtena tADyamAno'pi tasya ziSyasta For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnAH kAlaM zunalezyAtaH kevalajJAnayuto jAtaH // 17 // ekadA camarudAnidhAnAcAryA bahuparivAraparivaH | vanitA vizAlAyA napavane samavasRtAH, teSAmAcAryANAM prakRtiratyaMtakrodhAkulA banuva, tena tasya pari vArastasmAtstokaM dUre evAvasata. tasya krAdhopetaprakRtitazca lokaistasya caMDarudrAcArya iti nAma dattaM. 360 ztaH ko'pi navapariNIto vyavahAriputro nijasuhRmaNopeto hAsyakutUhalAni kurvan krIDArtha tatro dyAne samAgataH, sAdhuvRMdaM ca tatra dRSTvA vaMditvA ca te hAsyakImAM kartta lamAH, mitreNaikena muninyaH kathitaM bho munayo navapariNIto suhRdayamasmAkaM dIdAgrahaNAjilASaNAta samAgato'sti, muni nisteSAM tahAsyavacanaM jJAtvA na kiMcidapi jaTipataM, tadA punarapi tairmitraistathaivoktaM tadA svAdhyA yabhaMganIrunnirmuniniruktaM no mahAnubhAvA etadiSaye vayaM na jAnImahe, to durasthitAyAsmadgurave yUyaM | vijJaptiM kuruta ? tataste hAsyaM kurvANAstata nabAya gurusamIpe gatvA tathaiva kathayAmAsuH, paraM guruNA | na jalpitaM, ditrivArakathanataH samutpannakrodho gurujagau tarhi locakRte radAmAnayata ? taizcApavyanA. | vena radAnItA, tadA guruNApi navapariNItaM taM balAdapi gRhItvA tasya ziro putaM putaM kezotpATa | napUrvakaM jhucitaM vihitaM. tad dRSTvA viSaNAste sarve'pi suhRdo nayAtpalAyitAH, aya tena navapa For Private and Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA. | riNItaziSyeNa zujanAvatAciMtitaM hAsyenApi maryaMtaccAritraM yakSabdhaM tanme nUnaM mahadbhAgyaM sUcayati, adhunA tasya nirvAhe eva mayA yatno vidheya iti viciMtya tena gurave niveditaM he nagavan mama saM baMdhino'jhAninaH saMti tato'trasthAnAM navatAM te parAna kariSyaMti, mAM ca gRhItvaiva yAsyaMti, tata zta AvayorvihAra eva yogyastadA guruNoktaM vRStvenAhaM rAtrau gamanA'samartho'smi, tvaM mama saMtApakArakaH ziSyaH ka militaH ? ziSyeNoktaM he nagavan yUyaM mama skaMdhamArohata ? tadA gurustasya skaM. ghoparisthaH pathi cacAla. pathi cAMdhakArabAhulyena ziSyasya ninoca namo gabato yadA padaskhalanA bhavati tadA cho'sau camarujAcAryastasya zirasi daMDaprahArAna karoti. tathApi kSamAvAn ziSyo vinayena ciMtayati yanmamAjAgyavazAnmatsakAzAnme gurUNAM duHkhaM samunnavati. evaM punaH punardamprahAreNa tasya mastakato rudhiradhArA nirgatA, tathApyanityanAvanAM nAvayatastasya dapaka zreNimArUDhasya ke valajhAnaM samutpannaM. atha zAnabalenAsau samaviSama cumikAM pazyana samanumAveva calana gurunyo roca. yAmAsa. tadA gurubhizciMtitamatha kevalaM prahArata evAsau samyak calati. itastanmastakAniHsRtayA rudhiradhArayA guruzarIramA RtaM, tadA tena ciMtitamaho navadIkSitasyApyasya kIdRzI kamA vartate ! For Private and Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA. ahaM mRDhazca vRhIto'pi krodhamalAvilamalinAMtaHkaraNo'smi, zrato mAMprati dhigastu. ITakopaM ku. rvato mama kA gatirbhaviSyati ? ityAdizubhanAvanAM nAvayataH dapaka zreNimArUDhasya tasya camaDA. cAryasyApi kevalajhAnaM samutpannaM. krameNa to guruziSyau bahujIvAn pratibodhya mokSe gatau // iti 361 zrInAvakulake camarujAcAryaziSya kathA // gAthA-jaM na hubaMdho jANije / jIvassa vadhevi samizguttANaM // nAvo taba pamANaM / na pa mANaM kAyavAvAro // 10 // vyAkhyA-samitiguptAnAM munInAM jIvAtya prANino vadhe'pi yatkarmavaM. dho na naNitastatra nAva eva pramANaM na ca kAyavyApAraH pramANataH // 10 // gAthA-jAvucciya paramabo / jAvo dhammassa sAhago bhaNina // sammattassavivIdha / nAvuciya biti jagaguruNo // 15 // vyAkhyA-paramArthena nAva eva pradhAno jJeyaH, punardharmasAdhako'pi bhAva eva kathitaH, samyaktvasya bIjamapi nAva eva, iti jagadguravaH zrIvItarAgAH kathayati. // 15 // gAthA-kiM bahuNA gaNieNaM / tattaM nisuNeha bho mahAsattA / muskasuhavIyabhUta / jIvANa suhAvaho bhAvo // 20 // vyAkhyA-bahunA kathanena kiM ? jo mahAsatvA bhavyajIvAstatvaM paramArtha For Private and Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAnA- | zRNuta ? modasukhasya bIja to jIvAnAM sa sukhAvahaH sukhadAtA bhAva eva jJeyaH // 20 // zratha cavRtti turdharmANAM phalamAha // ___gAthA-zyadAnasIlatavabhAva -NAna jo kuNa sattinattiparo // deviMdaviMdamahicha / thazarA so lahara sidhisuhaM // 21 // vyAkhyA-yoM bhavyaprANI zvaM pUrvoktaprakAreNa dAnazIlataponAvanArUpaM caturdhA dharma zaktyA ca zatyA tatparaH san karoti sa jIvo deveMdra daiH zakrasamuhaimahitaM pUjitamevaMvidhaM sidhisuhaM modAsukhamacirAtstokakAlamadhye eva lAnate. asyAM gAthAyAM -- deveMdra' iti padena graMthakartRbhirmahAtmanniH zrImaddeveMdrasUriniranauchatyasUcakaM nijanAma sUcitaM // 21 // ___ gAthA-nAveNa juvaNanAhaM / jAveNa huMti devalogAna // nAveNa sidhisukhaM / pAvaMti savasaMpattiM // 25 // vyAkhyA-bhAvena jIvaH svargamartyapAtAlAtmakatrivanasyAdhipatyaM prApnoti, ca pu na vena devalokA api prANinAM sulabhA javaMti, punarbhAvenaiva prANinaH sarvasaMpattiyutaM janmamaraNAdirahitaM sighisukhaM modAsukhaM prApnuvaMtIti. iti zrItapAgabezanaTTArakazrIvijayaratnasUrIzvararAjye paM. mitazrIbhojakuzalagaNiziSyapaMDitazrIvRddhikuzalagaNiziSyeNa paMmitalAjakuzalagaNinA viracitA For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 364 dAnA yAM zrIdAnAdikucakavRtau jAvanA kulakaM samAptaM // tatsamAptau ca samApteyaM zrIdAnAdikulakavRtte I vRttivRttiH // zrIrastu // Acharya Shri Kailassagarsuri Gyanmandir // samApto'yaM graMtho guruzrImaccArita vijayasuprasAdAt // labdhvA yadIyacaraNAMbujatArasAraM / svAdacaTAdharitadivyasudhAsamUdaM // saMsArakAnanataTe ghaTatA lineva / pIto mayA pravarabodharasapravAhaH || 1 || vaMde guruM taM ca | cAritravijayAhvayaM || paropakAriNAM dhurye / citraM cAritramAzritaM // 2 // yugmaM . pUrvA vijyaanidhaanaa| munIzvarAH sUkhirasya ziSyAH / naMdapUrva vijayAnidhasya / jAtAstapAgaDhasuneturete // 3 // graMtha zrI jAmanagara nivAsI paMmita zrAvaka hIrAlAla haMsarAje svaparanA zreyamATe potAnA zrI jaina jAkarodaya bApakhAnAmAM bApI prasiddha karyo be. For Private and Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // iti zrIdAnAdikulakavRttiH samAptA // SMRLMmmmmmmm For Private and Personal Use Only