________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- तैस्तत्र गत्वा सुभद्रापार्श्वे रत्नकंबलं मार्गितं, तयोक्तं मया तु तान्यर्धमधं कृत्वा मे हात्रिंशद्दधूत्यःस.
मर्पितानि, ताभिश्च स्वचरणदालनानंतरं तैश्चरणप्रमार्जनं विधाय गृहखालमध्ये निदिप्तानि, ततो यदि तज्जीर्णकंवलेबा भवेत्तर्हि सुखेन गृह्णीत ? ततस्तैराश्चर्य प्राप्य श्रेणिकसमीपे समागत्य सर्ववृत्तांतः कथितः. हृष्टेन राझा प्रोक्तं तं शालिनद्रमत्रानीयतां यथाहं तदर्शनं करोमि. ततो यदा ते प्रधानास्तदानयनार्थ तत्र समागतास्तदा सुभऽया कथितं शालिनद्रस्तु कुत्रापि वहिर्न गति, रा. जैव मद्गृहं पावनं करोतु, ततस्तैः सुचद्रोक्तं श्रेणिकाय कथितं. ततश्चित्रितः श्रेणिकः सद्यस्तत्रागतः, सुनद्रा स्वगृहचतुर्थऋमिकायां सिंहासने राजानं स्थापयामास. ततः सा सप्तऋमिकोपरिस्थशालिनद्रपार्श्व समागत्य तं कथयामास हे पुत्र! राजा गृहे समागतोऽस्ति, अतस्त्वमधस्ताउत्तर? शा. लिगणोक्तं हे माती कथं पृबसि ? तत्क्रयाणक मंदिरे प्रदिप ? ततः सा प्राह पुत्र स्वं सुखली. नो न किमपि वेत्सि, तत्क्रयाणकं नास्ति, किंतु राजा श्रेणिकोऽस्ति यस्य बनगयया वयं सुखेन तिष्टामः, तत श्रुत्वा शालिनश्चिंतयति धिक्संसारसुखानि यन्ममाप्युपरि स्वामी वर्तते, अतो मया सुकृतं न कृतं, ततः स नाटकं त्यक्त्वा मात्रा प्रेरितो द्वात्रिंशत्स्त्रीसहितश्चतुर्थनमिकायां समागतो रा
For Private and Personal Use Only