________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना-| शे च प्रणामं कृतवान. श्रेणिकस्तमालिंग्य निजोत्संगे स्थापितवान, परं राज्ञः शरीरस्पर्शेन स व्या - कुलीनृतः, तदा सुनद्रया प्रोक्तं हे राजन! भवत्प्रतापं शालिनद्रो न सहते अतस्तं मुंचत? राझा
तथैव कृतं, शालिभद्रोऽपि भार्यासहितः पुनः सप्तम ऋमिकां प्राप्तः, विस्मितो राजाप्यधस्तादुत्तीर्णः, तदा सुगडया विज्ञप्तं स्वामिन्नध यूयमत्रैव भोजनं कुरुत? अनेकाग्रहेण राझापि तत्स्वीकृतं. अय सुनद्रया सुगंधितैलादिना राझो मर्दनं कारयित्वा स्नानसामग्री विहिता. स्नानं कुर्वतो राज्ञो हस्ताद्वहुमूल्यमुडिका गृहमध्यस्थकूपे पतिता. तदा स्वयमेव राजा तां गवेषयितुं कूपपाचे समायातः, तत्र त्वनेकान्यमूल्यऋषणानि पतितानि तेन दृष्टानि, तन्मध्येगारसदृशां स्वमुद्रिकां दृष्ट्वा विस्मितेन राझा पृष्टे सति दास्योक्तं शालिनद्रस्य च तद्वात्रिंशत्स्त्रीणां दिनंदिनप्रति निर्माब्यवृषणान्यत्र कूपे निदिप्तानि संति, तैश्चायं कूपो भृतोऽस्ति.
अथ राजा चिंतयति नूनं धन्योऽयं यस्य पुण्येनेतादृशानि विषणानि निर्माब्यानि समुत्तरं ति. ततो तन्मध्यात्स्वकीयमुदिका तेन गृहीता. स्नानं कृत्वा पवित्रवस्त्राणि परिधाय सुखासने स्थि। त्वा राझा भुक्तं, सुन्नद्रया च तस्य बहुन्नक्तिः कृता. ततः श्रेणिकः शालिभद्रर्डिमनुमोदमानो गृहे
For Private and Personal Use Only