SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना समागतः. अथ शालिनऽः संसाराविरक्तोऽनृत. इतस्तत्र केचित् स्थविरसाधवस्तव समागतास्तेषां वंदनार्थ शालिभद्रो गतो देशनां च श्रुत्वा स पृजति हे स्वामिन केन पुण्येन शिरसि स्वामी न | नवेत् ? गुरुणोक्तं यो निर्मलं चारित्रं पालयति म त्रिजगत्स्वामी भवति. शालिनणोक्तं नगवन | मातरमापृच्छ्याहमपि चारित्रं गृहिष्यामि. ततोऽसौ गृहमागत्य मातरंप्रति कथयति, अद्य मया ध. र्माचार्या वंदिताः श्रुतश्च धर्मो रुचितश्च मे, मात्रा कथितं धन्यस्त्वं यस्य श्रीतीर्थकरधर्मो रुचितः, | पुनस्तेनोक्तमहं चारित्रं गृहीष्यामि, याज्ञां प्रदेहि? ततो दुःखं वहंती माता प्राह हे पुत्र चारित्रं विषमं लोहचणकर्वणोपमं, त्वं च प्रकृत्या सुकुमालस्ततः प्रथममत्र गृहे स्थित एव परीषहान सहख येन ते चारित्रं सुखाराध्यं स्यात, ततः शालिजऽः प्रतिदिनमेकैकां नार्या त्यक्तुं लमः. इतस्तस्मिन्नेव नगरे शालिनद्रनगिनीजर्ता धन्नो नामा व्यवहारी परिवसति. एकदा तस्य ना. र्या धन्नस्य केशप्रमार्जनं करोति, तदा स्वकीयत्रातृवैराग्यवार्तास्मरणतः सा रोदितुं लमा, धनेन पृष्टं कथं रोदिषि? तदा तया सर्वा रुदनवार्ता कथिता. तदा धनेनोक्तं तव जाता कातरः, तया प्रोक्तं | हे स्वामिन् तहााकरणमेव सुलानं, कर्तुं तु दुर्लभमेव. किंच यद्येवं तदा यूयं कथं न यजत? त- | For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy