________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दाना- तः साहसिना धन्नेनोक्तं हे प्रिये त्वं दूरीभव ? मया समकालमष्टावपि भार्यास्यक्ताः, तदा ता अ
टावपि भार्याः समागत्य तं वंदित्वा कथयति हे स्वामिन् हास्यास्पदे कथं विषादः? धन्नेनोक्तं मम कश्चिदपि कलहो नास्ति, मे मनसि शुधवैराग्यमस्ति, संसारबेदनाय चोद्यतोऽस्मि, ततो धन्नेन धर्मोपदेशं दत्वा ताः सर्वा अपि प्रतिबोधिता दीदां लातुं च परायणा जाताः, ततो धनः शालिनद्रगृहे समागत्य तं कथयति नो त्वं कातरत्वं मा कुरु ? भार्याष्टकसहितोऽहं दीदां लातुमिनामि, | त्वमपि सर्वास्त्यज ? आवां संयम लात्वा संसारखेदं करिष्यावः, शालिनजेणापि तत्प्रतिपन्नं. अथ
श्रीमहावीरोऽपि तदैव तत्र समवसृतः, तदा निजन्नार्यासहितधन्नेन शालिभजेण च प्रनोरने दीदा गृहीता. सुनद्रा चाश्रुपातं कुर्वती पुत्रगुणान स्मरंती च दात्रिंशधूसहिता गृहे स्थिता. श्रीमहावीरेणान्यत्र विहृतं. अय धन्नशालिनी सिधांताभ्यासं कृत्वा तपांसि कर्तु लगो, दुर्बलशरीरौ च जा तौ. अथैकदा श्रीमहावीरो विहरन् धन्नशालिनद्रर्षिसहितो राजगृहनगरमलंचकार, राझा प्रजादिन्जिश्च भक्त्या वंदितः, धनशालिभडौ मासदपणपारणके श्रीवीरमामंत्र्य राजगृहे गतो. तदा श्रीमहा| वीरेणोक्तमद्य मातुर्हस्तेन नवत्पारणकं भविष्यति. तथेत्यंगीकृत्य दावपीर्यासमितिं शोध्यमानौ भ
For Private and Personal Use Only