SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- दागृहे समागतौ परं केनापि नोपलदितौ, नद्रागृहे तु श्रीमहावीरवंदनोत्कंठया सर्वोऽपि परिवारो व्यग्रचित्तोऽनुत्, दणमेकं स्थित्वा तौ पश्चादलितो, नगरप्रतोलीनिर्गमनावसरे एकया थानीरया था नक्तिपूर्वकं तान्यां दधिदानं दत्तं, तल्लात्वा श्रीमहावीरसमीपमागत्य तौ पृवतः, हे स्वामिन् ! मातु ३ए हस्तेन पारणं कयं ज्ञातव्यं ? ततो भगवतोक्तं शालिनद्रस्य पूर्वभवमाता धन्यानामाभीरी, शालिम द्रस्य त्वयं द्वितीयो नवोऽस्ति, धन्यायास्त्वद्यापि स एव नवः, ततो जगवता सर्वोऽपि तत्पूर्व नवसंबं. धः कथितः. ततस्तान्यां तेनैव दना पारणकं कृत्वा प्रहमापृच्छ्य वैचारगिरिशिखरशिलोपरि पादोपगमनसंस्तारकः कृतः, तदा सुन्नद्रया हात्रिंशधूसहितया प्रतुं वंदित्वा पृष्टं स्वामिन् मे पुत्रजामा तरौ क गतौ ? स्वामिनोक्तं तान्यां वैनारगिरावनशनं कृतमस्ति. ततः श्रेणिकसहितया तया तत्र गत्वा तौ वंदितो. तयोस्तथास्वरूपं च दृष्ट्वा साऽत्यानंदनपूर्वकं रोदितुं लमा हे पुत्र गृहागतस्त्वं मया मूढया नोपलक्षितः, एतादृग्विलापान कुवैती तां दृष्ट्वा श्रेणिकेनोक्तं हे सुन्न ! त्वं तु रत्नगर्ना सि, तव पुत्रो महासुभटो वीराधिवीरो ज्ञातव्यः, अतस्त्वं कातरतां मा कुरु ? ततः श्रेणिकसुभ गृ | हमागते. धन्नशालिभद्रावपि मासैकानशनं कृत्वा सर्वार्थसिघौ गतौ, जवांतरे च मोदं गमिष्यतः, For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy