SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४० वृत्ति दाना | धन्नस्यष्टौ स्त्रियोऽपि संयमं प्रतिपाल्य सद्गतिं गताः ॥ इति दानकुलके शालिभद्रकथा संपूर्णा ॥ गाथा - जम्मंतरदाणा | उल्लसिया पुव कुसलकाणानं ॥ कयपुन्नो कयवन्नो । जोगाएं जायणं जानुं || १० || व्याख्या-जन्मांतरे पूर्वनवे सुपात्रे दानं दत्तं तस्मात्, उल्लसितं वा पूर्व मनोहरं कुशलं शुनं ध्यानं तस्मात् कृतपुण्योऽसौ कयवन्नाभिधो जोगानां भाजनं जातः ॥ १० ॥ यथास्य कथा— राजगृहनगर्यो श्रेणिको राजा, अभयकुमारो मंत्री धनावदः श्रेष्टी, सुजद्रा नार्या, तयोः पुत्रो विनयादिगुणोपेतः कयवन्नकः तस्य चित्तं प्रमदाकृत हाव नाव विक्रम विलासैर्नानुमोदते, परं धर्मशास्त्रपठनपाठनादिपूर्वकं साधुसेवादरपरं जातं. पित्रा चिंतितं यौवनप्राप्तोऽप्ययं जोगतृष्णाविमुखोऽस्ति इति विचार्य श्रेष्टिना तस्य मित्रायोक्तं यदस्य संसार संबंधिसर्व कलास्त्वया शिक्षापणीयाः, ततस्तेन तस्य सर्वा व्यपि विषयकलाः शिक्षापिताः, वेश्यायां चासको विहितस्ततोऽसौ तत्रैव Acharya Shri Kailassagarsuri Gyanmandir गृहे तिष्टति, श्रेष्ट्यपि तत्र धनादिकं प्रेषयति. कालांतरे पिबाहृतोऽपि स तदासक्तत्वेन नायाति. पितरौ वृद्धौ जातौ, पुत्रविरहेण च मृतौ धनं दीणं, एकदा कयवन्नेन धनार्थ दासी स्वगृहे मोचिता, तया च कयवन्ननार्यापार्श्वे धनं मार्गितं, तयोक्तं धनं तु सर्वे दीणं परं मदीयानुषपणा For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy