SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दाना- नि गृहाण ? यतो यथा प्रियस्य संतोषो नवेत्तथैव कुलवध्वा कर्तव्यं. दास्यापि तदानुषणानि गृ नाहीत्वा वेश्यायै समर्पितानि. अकया पुत्र्यै प्रोक्तं निर्धनोऽयं जातोऽतो निष्कासनीयः, अन्यं धनवं | तं पुरुषमानयिष्यामि. पुत्र्या प्रोक्तं हे मातः सुपुरुषोऽयं कथं निष्कास्यते? तयोक्तमस्य निर्धनस्य ४१ | रदणेबा नास्ति. ततो गृहप्रमार्जनमिषेण तया तं बहिनिष्कास्य गृहकपाटौ नियंत्रितो. कयवन्नोऽ पि तदभिप्रायं ज्ञात्वा चिंतयत्यहो वेश्याजातिरीदृश्येव जवतीति विचार्य तत नबाय रथ्यायां नमन स्वगृहसमीपं प्राप्तः, तत्र जीवितहारं पतितप्रतोलीकं स्थाने स्थाने बुतातंतुवष्टितं निजगृहं प्रविशता तेन गलन्यस्तहस्ताऽधोमुखी विषणरहिता निजनार्या दृष्टा. तदा तस्या अपि वामांग स्फु. रितं, तत्कारणं चिंतयंत्यास्तस्या दारागतप्रियतमो दृष्टीगोचरीवत्व. तया तत्कालमुबायानिमुखी न्य तस्मै सन्मानपूर्वकमासनं दत्वा विनयो विहितः, द्वयोर्नयनेन्योऽश्रुधारा पतिता, पार्श्ववर्तिसंबंधिनोऽपि मिलिताः, मातापित्रोर्मरणं श्रुत्वा कयवन्नो विलापं कर्तुं लमस्तदा तया प्रोक्तं स्वामिन विलापं मा कुरु ? यद्भाव्यं तद्भवत्येव. ततस्तया तस्य नक्तिपूर्वकं स्नानं कारयित्वा भोजनं कारितं, सुखेन च तो तिष्टतः. कयवन्नेन निजप्रियांप्रत्युक्तं हे प्रिये मयैतावंति दिवसानि तवानादरः कृतस्तत्त्वया For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy