SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४२ वृत्ति दाना | दतव्यं तयोक्तं हे स्वामिन् एष मे कर्मणामेव दोषो न तु जवतः, एवं कियत्कालं तत्र स्थित्वैकप्रियांप्रति कथितं हे प्रिये धनं नास्ति तद्व्यापारः कथं क्रियते ? तद्दिना च गृह निर्वाहोऽ पि कथं वेत् ? प्रतोऽहं विदेशं धनार्जनकृते गमिष्यामि तत् श्रुत्वा सा कथयति हे स्वामिन् यूयं व्रजति कथं कथ्यते ? परं युष्माभिः शीघ्रमागंतव्यं, पदमपि च गर्जिएयस्मि छात्र तस्मिन्नेव दिने सार्थो विदेशे गवन् श्रुतः, तदा संध्यायां तौ दंपती नगरादहिस्तत्सार्थे समागतौ, ततः स्तत्पत्नी तस्मै चतुर्मोदकान् दत्वा तं च मंचके संस्थाप्य प्रणामं कृत्वा गृहे समागता. कयवन्नो मंचकोपर सुप्तः सन् प्रमीलां प्राप. प्रथ तत्र यज्जातं तव श्रूयतां तस्मिन्नेव राजगृहनगरे कश्चिनवान् व्यवहार्यस्ति, तस्य वृा माता चतस्रो वध्ध्वश्च यथ तस्यामेव निशायां स व्यवहारी शूलरो Acharya Shri Kailassagarsuri Gyanmandir मृतस्ततस्ताश्चतस्रो वध्ध्वो रोदितुं लमाः श्वश्रूः कथयति यूयं मा रुदध्वं, पपुत्रकत्वाद्राजा धनं गृहिष्यति. एनं मे मृतपुत्रं गर्त्तायां दिपत ? व्यपरं पुरुषमहं समानयिष्यामि ततस्ताः कययंतिस्म हे मातः कथमियं वार्ता निष्पद्यते ? श्वश्रूः कथयति युष्मासु या काचिद्ददिष्यति तामहं गर्ता - यां निक्षेप्स्यामि ततो भीतास्ताः किमपि न जल्पति ततः सा ताभिर्वधूभिः सह पुरुषगवेषणार्थं प्र For Private and Personal Use Only
SR No.020169
Book TitleDanadikulak Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri, Labhkushal Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy